संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ३५

भूमिखंडः - अध्यायः ३५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


रंभोवाच-
ब्रह्मा अव्यक्तसंभूतस्तस्माज्जज्ञे प्रजापतिः
अत्रिर्नाम स धर्मात्मा तस्य पुत्रो महामनाः ॥१॥
अंगो नाम अयं भद्रे नंदनं वनमागतः
इंद्रस्य संपदं दृष्ट्वा लीलातेजसमुत्तमाम् ॥२॥
कृता स्पृहा अनेनापि इंद्रस्य सदृशे पदे
ईदृशो हि यदा पुत्रो मम स्याद्धर्मसंयुतः ॥३॥
सुश्रेयो मे भवेज्जन्म यशः कीर्ति समन्वितम्
आराधितो हृषीकेशस्तपोभिर्नियमैस्तथा ॥४॥
सुप्रसन्ने हृषीकेशे वरं याचितवानयम्
इंद्रस्य सदृशं पुत्रं विष्णुतेजः पराक्रमम् ॥५॥
वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन
दत्तवान्स तदा पुत्रमीदृशं सर्वधारकम् ॥६॥
तदाप्रभृति विप्रेंद्रः पुण्यां कन्यां प्रपश्यति
यथा त्वं चारुसर्वांगी तथायं परिपश्यति ॥७॥
एनं गच्छ वरारोहे अस्मात्पुत्रो भविष्यति
पुण्यात्मा पुण्यधर्मज्ञो विष्णुतेजः पराक्रमः ॥८॥
एतत्ते सर्वमाख्यातं तथाहं पृच्छिता त्वया
अयं भर्ता भवत्यर्हो भवेदेव न संशयः ॥९॥
सुशंखस्यापि यः शापो वृथा सोऽपि भविष्यति
अस्माज्जाते महाभागे पुत्रे धर्मप्रचारिणि ॥१०॥
भविष्यसि सुखी भद्रे सत्यं सत्यं वदाम्यहम्
सुक्षेत्रे कृषिकारस्तु बीजं वपति तत्परः ॥११॥
स तथा भुंजते देवि यथा बीजं तथा फलम्
अन्यथा नैव जायेत तत्सर्वं सदृशं भवेत् ॥१२॥
अयमेष महाभागस्तपस्वी पुण्यवीर्यवान्
अस्य वीर्यात्समुत्पन्नो अस्यैवगुणसंपदा ॥१३॥
युक्तः पुत्रो महातेजाःसर्वदेहभृतां वरः
भविष्यति महाभाग्यो युक्तात्मा योगतत्ववित् ॥१४॥
एवं हि वाक्यं तु निशम्य बाला रंभाप्रियोक्तं शिवदायकं तत्
विचिंत्य बुद्ध्येह सुनीथया तदा तत्त्वार्थमेतत्परिसत्यमेव हि ॥१५॥

इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने पंचत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP