संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५६

भूमिखंडः - अध्यायः ५६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
तस्याः सत्यविनाशाय मन्मथः ससुराधिपः
प्रस्थितः सुकलां तर्हि सत्यो धर्ममथाब्रवीत् ॥१॥
पश्य धर्म महाप्राज्ञ मन्मथस्य विचेष्टितम्
तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः ॥२॥
विसृजामि महास्थानं वास्तुरूपं सुखोदयम्
सत्याख्यं च सुप्रियाख्यं सुदेवाख्यं गृहोत्तमम् ॥३॥
तमेव नाशयेद्गत्वा काम एष प्रमत्तधीः
रिपुरूपः सुदुष्टात्मा अस्माकं हि न संशयः ॥४॥
पतिस्तपोधनो विप्रः सुसती या पतिव्रता
सुसत्यो भूपतिर्धर्मममगेहानसंशयः ॥५॥
यत्राहं वृद्धिसंपुष्टस्तत्र वासो हि ते भवेत्
तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ॥६॥
क्षमा शांत्या समायुक्ता आयाति मम मंदिरम्
यथा सत्यो दमश्चैव दया सौहृदमेव च ॥७॥
प्रज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः
शुचिः स्वभावस्तत्रैव अमी च मम बांधवाः ॥८॥
अस्तेयमप्यहिंसा च तितिक्षा वृद्धिरेव च
मम गेहे समायाता धन्यतां शृणु धर्मराट् ॥९॥
गुरूणां चापि शुश्रूषा विष्णुर्लक्ष्म्या समावृतः
मद्गेहं तु समायांति देवाश्चाग्निपुरोगमाः ॥१०॥
मोक्षमार्गं प्रकाशेद्यो ज्ञानोदीप्त्या समन्वितः
एतैः सार्धं वसाम्येव सतीषु धर्मवत्सु च ॥११॥
साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा
उक्तेनापि कुटुंबेन वसाम्येव त्वया सह ॥१२॥
ससत्वाः साधुरूपास्ते वेधसा मे गृहीकृताः
संचरामि महाभाग स्वच्छंदेन च लीलया ॥१३॥
ईश्वरश्च जगत्स्वामी त्रिनेत्रो वृषवाहनः
मम गेहे स्वरूपेण वर्तते शिवया युतः ॥१४॥
तदिदं संसृतेः सारं गृहरूपं महेश्वरम्
सदनं शंकरेत्याख्यं नाशितं मन्मथेन वै ॥१५॥
विश्वामित्रं महात्मानं तपंतं तप उत्तमम्
मेनकां हि समाश्रित्य कामोयं जितवान्पुरा ॥१६॥
सती पतिव्रताहल्या गौतमस्य प्रिया शुभा
सुसत्याच्चालिता तेन मन्मथेन दुरात्मना ॥१७॥
मुनयः सत्यधर्मज्ञा नानास्त्रियः पतिव्रताः
मद्गृहास्ता इमाः सर्वा दीपिताः कामवह्निना ॥१८॥
दुर्धरो दुःसहो व्यापी योतिसत्येषु निष्ठुरः
मामेवं पश्यते नित्यं क्व सत्यः परितिष्ठति ॥१९॥
समां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः
नाशयेन्मद्गृहं पापो वीतिहोत्रैश्च नामकैः ॥२०॥
पापलेशाश्च ये क्रूरा अन्ये पाखंडसंश्रयाः
ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशंति हि ॥२१॥
सेनाध्यक्षैरसत्यैस्तु छद्मना तेन साधितः
पातयेदर्दयेद्गेहं पापः शस्त्रैर्दुरात्मभिः ॥२२॥
मामेवं ताडयेत्पापो महाबल मनोभवः
अस्य धाम्ना प्रदग्धोहं शून्यतां हि व्रजामि वै ॥२३॥
नूतनं गृहमिच्छामि स्त्रियाख्यं पतिभूपतिम्
कृकलस्यापि पुण्यस्य प्रियेयं शिवमंगला ॥२४॥
तद्गृहं सुकलाख्यं मे दग्धुं पापः समुद्यतः
अयमेष सहस्राक्षः कामेन सहितो बली ॥२५॥
कामस्य कारणात्कस्मात्पूर्ववृत्तं न विंदति
अहल्यायाः प्रसंगेन मेषोपस्थो व्यजायत ॥२६॥
पौरुषं हि मुनेर्दृष्ट्वा सत्याश्चैव प्रधषर्णात्
नष्टः कामस्य दोषेण सुरराट्तत्र संस्थितः ॥२७॥
भुक्तवान्दारुणं शापं दुःखेन महतान्वितः
कृकलस्य प्रियामेनां सुकलां पुण्यचारिणीम् ॥२८॥
एष हंतुं सहस्राक्ष उद्यतः कामसंयुतः
यथा चेंद्रेण नायाति काम एष तथा कुरु ॥२९॥
धर्मराज महाप्राज्ञ भवान्मतिमतां वरः
धर्मराज उवाच-
ऊनं तेजः करिष्यामि कामस्य मरणं तथा ॥३०॥
एकोपायो मया दृष्टस्तमिहैव प्रपश्यतु
प्रज्ञा चैषा महाप्राज्ञा शकुनीरूपचारिणी ॥३१॥
भर्तुरागमनं पुण्यं शब्देनाख्यातु खे यतः
शकुनस्य प्रभावेण भर्तुश्चागमनेन च ॥३२॥
दुष्टैर्नष्टा न भूयेत स्वस्थचित्ता न संशयः
प्रज्ञा संप्रेषिता तेन गता सा सुकलागृहम् ॥३३॥
प्रकुर्वती महच्छब्दं दृष्टदेवेव सा बभौ
पूजिता मानिता प्रज्ञा धूपदीपादिभिस्तदा ॥३४॥
ब्राह्मणं सुकलापृच्छत्किमेषा च वदेन्मम
ब्राह्मण उवाच-
भर्तुश्चागमनं ब्रूते तवैव सुभगे स्थिरा ॥३५॥
दिनसप्तकमध्ये स आगमिष्यति नान्यथा ॥३६॥
इत्येवमाकर्ण्यसुमंगलं वचः प्रहर्षयुक्ता सहसा बभूव
धर्मज्ञमेकं सगुणं हि कांतं शकुनात्प्रदिष्टं हि समागतं तम् ॥३७॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP