संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १०५ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १०५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १०५ Translation - भाषांतर कुंजल उवाच-गता सा नंदनवनं सखीभिः सह क्रीडितुम्तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः ॥१॥चारणानां सुसिद्धानां भाषतां हर्षणेन तुआयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः ॥२॥भविष्यति सुतश्रेष्ठो हुंडस्यांतं करिष्यतिएवंविधं महद्वाक्यमप्रियं दुःखदायकम् ॥३॥समाकर्ण्य समायाता पितुरग्रे निवेदितम्समासेन तया तस्य पुरतो दुःखदायकम् ॥४॥पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितःशापमशोकसुंदर्याः सस्मार च पुराकृतम् ॥५॥एतस्यार्थे तपस्तेपे सेयं चाशोकसुंदरीगर्भस्य नाशनायैव इंदुमत्याः स दानवः ॥६॥विचक्रे उद्यमं दुष्टः कालाकृष्टो दुरात्मवान्छिद्रान्वेषी ततो भूत्वा इंदुमत्यास्तु नित्यशः ॥७॥यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम्दिव्यतेजः समायुक्तां रक्षितां विष्णुतेजसा ॥८॥दिव्येन तेजसा युक्तां सूर्यबिंबोपमां तु ताम्तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा ॥९॥दूरात्स दानवो दुष्टस्तस्याश्च बहुदर्शयन्नानाविद्यां महोग्रां च भीषिकां सुविभीषिकाम् ॥१०॥गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसाभयं न जायते तस्या मनस्येव कदापुनः ॥११॥विफलो दानवो जात उद्यमश्च निरर्थकःमनीप्सितं नैव जातं हुंडस्यापि दुरात्मनः ॥१२॥एवं वर्षशतं पूर्णं पश्यमानस्य तस्य चप्रसूता सा हि पुत्रं च स्वर्भानोस्तनया तदा ॥१३॥रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायततेजसातीव भात्येष यथा सूर्यो नभस्तले ॥१४॥सूत उवाच-अथ दासी महादुष्टा काचित्सूतिगृहागताअशौचाचारसंयुक्ता महामंगलवादिनी ॥१५॥तस्याः सर्वं समाज्ञाय स हुंडो दानवाधमःदास्या अंगं प्रविश्यैव प्रविष्टश्चायुमन्दिरे ॥१६॥महाजने प्रसुप्ते च निद्रयातीवमोहितेतं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ॥१७॥कांचनाख्यपुरे प्राप्तः स्वकीये दानवाधमःसमाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीत् ॥१८॥वधस्वैनं महापापं बालरूपं रिपुं ममपश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयताम् ॥१९॥नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणम्सूदहस्तान्महाभागे पश्चाद्भोक्ष्ये न संशयः ॥२०॥वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिताभवत्कस्मान्निर्घृणतां याति भर्त्ता मम सुनिष्ठुरः ॥२१॥सर्वलक्षणसंपन्नं देवगर्भोपमं सुतम्कस्य कस्मात्प्रभक्ष्येत क्षमाहीनः सुनिर्घृणः ॥२२॥इत्येवं चिंतयामास कारुण्येन समन्वितापुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकम् ॥२३॥कस्माद्भवसि संक्रुद्धो अतीव निरपत्रपःसर्वं मे कारणं ब्रूहि तत्त्वेन दनुजेश्वर ॥२४॥आत्मदोषं च वृत्तांतं समासेन निवेदितम्शापमशोकसुंदर्या हुंडेनापि दुरात्मना ॥२५॥तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वैवध्योऽयं बालकः सत्यं नो वा भर्त्ता मरिष्यति ॥२६॥इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छितामेकलां तु समाहूय सैरंध्रीं वाक्यमब्रवीत् ॥२७॥जह्येनं बालकं दुष्टं मेकलेऽद्य महानसेसूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे ॥२८॥मेकला बालकं गृह्य सूदमाहूय चाब्रवीत्राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ॥२९॥एवमाकर्णितं तेन सूदेनापि महात्मनाआदाय बालकं हस्ताच्छस्त्रमुद्यम्य चोद्यतः ॥३०॥एष वै देवदेवस्य दत्तात्रेयस्य तेजसारक्षितस्त्वायुपुत्रश्च स जहास पुनः पुनः ॥३१॥हसंतं तं समालोक्य स सूदः कृपयान्वितःसैरंध्री च कृपायुक्ता सूदं तं प्रत्यभाषत ॥३२॥नैष वध्यस्त्वया सूद शिशुरेव महामतेदिव्यलक्षणसंपन्नः कस्य जातः सुसत्कुले ॥३३॥सूद उवाच-सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितम्राजलक्षणसंपन्नो रूपवान्कस्य बालकः ॥३४॥कस्माद्भोक्ष्यति दुष्टात्मा हुंडोऽयं दानवाधमःयेन वै रक्षितो वंशः पूर्वमेव सुकर्मणा ॥३५॥आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत्सिंधुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा ॥३६॥जीवतेनात्र संदेहो यश्च कर्मसहायवान्तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम् ॥३७॥आयुष्मंतो नरास्तेन प्रवदंति सुखं ततःतारकं पालकं कर्म रक्षते जाग्रते हि तत् ॥३८॥मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम्दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम् ॥३९॥उपकारयुतं यश्च करोति शुभकृत्तदातमेव रक्षते कर्म सर्वदैव न संशयः ॥४०॥अन्ययोनिं प्रयाति स्म प्रेरितः स्वेन कर्मणाकिं करोति पिता माता अन्ये स्वजनबान्धवाः ॥४१॥कर्मणा निहतो यस्तु न स्युस्तस्य च रक्षणेसूत उवाच-येनैव कर्मणा चैव रक्षितश्चायुनंदनः ॥४२॥तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगःसैरंध्री च तथा जाता प्रेरिता तस्य कर्मणा ॥४३॥द्वाभ्यामेव सुतश्चायो रक्षितश्चारुलक्षणःरात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे ॥४४॥वशिष्ठस्याश्रमे पुण्ये सैरंध्र्या पुण्यकर्मणाशुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ॥४५॥गता सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमम्एणं निपात्य सूदेन पाचितं मांसमेव हि ॥४६॥भोजयित्वा सुदैत्येंद्रो हुंडो हृष्टोभवत्तदाशापमशोकसुंदर्या मोघं मेने तदासुरः ॥४७॥हर्षेण महताविष्टः स हुंडो दानवेश्वरःकुंजल उवाच-प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः ॥४८॥बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यतिसंपूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् ॥४९॥संपूर्णेंदुप्रतीकाशं सुंदरं चारुलोचनम्वशिष्ठ उवाच-पश्यंतु मुनयः सर्वे यूयमागत्य बालकम् ॥५०॥कस्य केन समानीतं रात्रौ द्वारांगणे ममदेवगंधर्वगर्भाभं राजलक्षणसंयुतम् ॥५१॥कंदर्पकोटिसंकाशं पश्यंतु मुनयोऽमलम्महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः ॥५२॥समपश्यन्सुतं ते तु आयोश्चैव महात्मनःवशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम् ॥५३॥आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम्वृत्तांतं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः ॥५४॥कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम्कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः ॥५५॥तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरिललितं सुस्वरं गीतं जगुर्गंधर्वकिन्नराः ॥५६॥ऋषयो वेदमंत्रैस्तु स्तुवंति नृपनंदनम्वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा ॥५७॥नहुषेत्येव ते नाम ख्यातं लोके भविष्यतिहुषितो नैव तेनापि बालभावैर्नराधिप ॥५८॥तस्मान्नहुष ते नाम देवपूज्यो भविष्यसिजातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः ॥५९॥व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्वेदं चाधीत्य संपूर्णं षडंगं सपदक्रमम् ॥६०॥सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः ॥६१॥शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि चज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान् ॥६२॥वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्एवं स सर्वनिष्पन्नो नाहुषश्चातिसुंदरः ॥६३॥वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत् ॥६४॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पंचोत्तरशततमोऽध्यायः ॥१०५॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP