संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८०

भूमिखंडः - अध्यायः ८०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पिप्पल उवाच-
कामकन्यां यदा राजा उपयेमे द्विजोत्तम
किं चक्राते तदा ते द्वे पूर्वभार्ये सुपुण्यके ॥१॥
देवयानी महाभागा शर्मिष्ठा वार्षपर्वणी
तयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रतः ॥२॥
सुकर्मोवाच-
यदानीता कामकन्या स्वगृहं तेन भूभुजा
अत्यर्थं स्पर्धते सा तु देवयानी मनस्विनी ॥३॥
तस्यार्थे तु सुतौ शप्तौ क्रोधेनाकुलितात्मना
शर्मिष्ठां च समाहूय शब्दं चक्रे यशस्विनी ॥४॥
रूपेण तेजसा दानैः सत्यपुण्यव्रतैस्तथा
शर्मिष्ठा देवयानी च स्पर्धेते स्म तया सह ॥५॥
दुष्टभावं तयोश्चापि साऽज्ञासीत्कामजा तदा
राज्ञे सर्वं तया विप्र कथितं तत्क्षणादिह ॥६॥
अथ क्रुद्धो महाराजः समाहूयाब्रवीद्यदुम्
शर्मिष्ठा वध्यतां गत्वा शुक्रपुत्री तथा पुनः ॥७॥
सुप्रियं कुरु मे वत्स यदि श्रेयो हि मन्यसे
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं यदुस्तदा ॥८॥
प्रत्युवाच नृपेंद्रं तं पितरं प्रति मानद
नाहं तु घातये तात मातरौ दोषवर्जिते ॥९॥
मातृघाते महादोषः कथितो वेदपंडितैः
तस्माद्घातं महाराज एतयोर्न करोम्यहम् ॥१०॥
दोषाणां तु सहस्रेण माता लिप्ता यदा भवेत्
भगिनी च महाराज दुहिता च तथा पुनः ॥११॥
पुत्रैर्वा भ्रातृभिश्चैव नैव वध्या भवेत्कदा
एवं ज्ञात्वा महाराज मातरौ नैव घातये ॥१२॥
यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूव ह
शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः ॥१३॥
यस्मादाज्ञाहता त्वद्य त्वया पापि समोपि हि
मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः ॥१४॥
एवमुक्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः
पुत्रं शप्त्वा महाराजस्तया सार्द्धं महायशाः ॥१५॥
रमते सुखभोगेन विष्णोर्ध्यानेन तत्परः
अश्रुबिंदुमतीसा च तेन सार्द्धं सुलोचना ॥१६॥
बुभुजे चारुसर्वांगी पुण्यान्भोगान्मनोनुगान्
एवं कालो गतस्तस्य ययातेस्तु महात्मनः ॥१७॥
अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथा
सर्वे लोका महाभाग विष्णुध्यानपरायणाः ॥१८॥
तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल
सर्वे लोका महाभाग सुखिनः साधुसेवकाः ॥१९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रेऽशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP