संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ८० भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ८० भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८० Translation - भाषांतर पिप्पल उवाच-कामकन्यां यदा राजा उपयेमे द्विजोत्तमकिं चक्राते तदा ते द्वे पूर्वभार्ये सुपुण्यके ॥१॥देवयानी महाभागा शर्मिष्ठा वार्षपर्वणीतयोश्चरित्रं तत्सर्वं कथयस्व ममाग्रतः ॥२॥सुकर्मोवाच-यदानीता कामकन्या स्वगृहं तेन भूभुजाअत्यर्थं स्पर्धते सा तु देवयानी मनस्विनी ॥३॥तस्यार्थे तु सुतौ शप्तौ क्रोधेनाकुलितात्मनाशर्मिष्ठां च समाहूय शब्दं चक्रे यशस्विनी ॥४॥रूपेण तेजसा दानैः सत्यपुण्यव्रतैस्तथाशर्मिष्ठा देवयानी च स्पर्धेते स्म तया सह ॥५॥दुष्टभावं तयोश्चापि साऽज्ञासीत्कामजा तदाराज्ञे सर्वं तया विप्र कथितं तत्क्षणादिह ॥६॥अथ क्रुद्धो महाराजः समाहूयाब्रवीद्यदुम्शर्मिष्ठा वध्यतां गत्वा शुक्रपुत्री तथा पुनः ॥७॥सुप्रियं कुरु मे वत्स यदि श्रेयो हि मन्यसेएवमाकर्ण्य तत्तस्य पितुर्वाक्यं यदुस्तदा ॥८॥प्रत्युवाच नृपेंद्रं तं पितरं प्रति मानदनाहं तु घातये तात मातरौ दोषवर्जिते ॥९॥मातृघाते महादोषः कथितो वेदपंडितैःतस्माद्घातं महाराज एतयोर्न करोम्यहम् ॥१०॥दोषाणां तु सहस्रेण माता लिप्ता यदा भवेत्भगिनी च महाराज दुहिता च तथा पुनः ॥११॥पुत्रैर्वा भ्रातृभिश्चैव नैव वध्या भवेत्कदाएवं ज्ञात्वा महाराज मातरौ नैव घातये ॥१२॥यदोर्वाक्यं तदा श्रुत्वा राजा क्रुद्धो बभूव हशशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः ॥१३॥यस्मादाज्ञाहता त्वद्य त्वया पापि समोपि हिमातुरंशं भजस्व त्वं मच्छापकलुषीकृतः ॥१४॥एवमुक्त्वा यदुं पुत्रं ययातिः पृथिवीपतिःपुत्रं शप्त्वा महाराजस्तया सार्द्धं महायशाः ॥१५॥रमते सुखभोगेन विष्णोर्ध्यानेन तत्परःअश्रुबिंदुमतीसा च तेन सार्द्धं सुलोचना ॥१६॥बुभुजे चारुसर्वांगी पुण्यान्भोगान्मनोनुगान्एवं कालो गतस्तस्य ययातेस्तु महात्मनः ॥१७॥अक्षया निर्जराः सर्वा अपरास्तु प्रजास्तथासर्वे लोका महाभाग विष्णुध्यानपरायणाः ॥१८॥तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पलसर्वे लोका महाभाग सुखिनः साधुसेवकाः ॥१९॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रेऽशीतितमोऽध्यायः ॥८०॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP