संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ३८

भूमिखंडः - अध्यायः ३८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
एवं संबोधितो वेनः पापभावं गतः किल
पुरुषेण तेन जैनेन महापापेन मोहितः ॥१॥
नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः
वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम् ॥२॥
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च
पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः ॥३॥
सर्वपापमयो लोकः संजातस्तस्य शासनात्
नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ॥४॥
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे
एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम् ॥५॥
अंगेन वार्यमाणस्तु अन्यथा कुरुते भृशम्
न ननाम पितुः पादौ मातुश्चैव दुरात्मवान् ॥६॥
सनकस्यापि विप्रस्य अहमेकः प्रतापवान्
पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान् ॥७॥
न करोति शुभं पुण्यं तीर्थदानादिकं कदा
आत्मभावानुरूपं च बहुकालं महायशाः ॥८॥
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत
अंगप्रजापतेः पुत्रो वंशलाञ्छनमागतः ॥९॥
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः
कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये ॥१०॥
सुनीथोवाच-
पूर्वमेव स्ववृत्तांतमात्मपुण्यं च नंदिनी
समाचष्ट च अंगाय मम दोषान्महामते ॥११॥
बाल्ये कृतं मया पापं सुशंखस्य महात्मनः
तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया ॥१२॥
शप्ताहं कुप्यता तेन दुष्टा ते संततिर्भवेत्
इति जाने महाभाग तेनायं दुष्टतां गतः ॥१३॥
समाकर्ण्य महातेजास्तया सह वनं ययौ
गते तस्मिन्महाभागे सभार्ये च वने तदा ॥१४॥
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा
समाहूय ततः प्रोचुरंगस्य तनयं प्रति ॥१५॥
ऋषय ऊचुः-
मा वेन साहसं कार्षीःप्रजापालो भवानिह
त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम् ॥१६॥
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम्
पापकर्मपरित्यज्य पुण्यं कर्म समाचर ॥१७॥
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत्
वेन उवाच-
अहमेव परो धर्मोऽहमेवार्हः सनातनः ॥१८॥
अहं धाता अहं गोप्ता अहं वेदार्थ एव च
अहं धर्मो महापुण्यो जैनधर्मः सनातनः ॥१९॥
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम्
ऋषय उचुः-
ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः ॥२०॥
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी
वेदाचारेण वर्तंते तेन जीवंति जंतवः ॥२१॥
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च
पश्चाद्राजा पृथिव्याश्च संजातः कृतविक्रमः ॥२२॥
राजपुण्येन राजेंद्र सुखं जीवंति वै द्विजाः
राज्ञः पापेन नश्यंति तस्मात्पुण्यं समाचर ॥२३॥
समादृतस्त्वया धर्मः कृतश्चापि नराधिप
त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि ॥२४॥
कलेश्चैव प्रवेशं तु वर्त्तयिष्यंति मानवाः
जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः ॥२५॥
वेदाचारं परित्यज्य पापं यास्यंति मानवाः
पापस्य मूलमेवं वै जैनधर्मं न संशयः ॥२६॥
अनेन मुग्धा राजेंद्र महामोहेन पातिताः
मानवाः पापसंघातास्तेषां नाशाय नान्यथा ॥२७॥
भविष्यत्येव गोविंदः सर्वपापापहारकः
स्वेच्छारूपं समासाद्य संहरिष्यति पातकात् ॥२८॥
पापेषु संगतेष्वेवं म्लेच्छनाशाय वै पुनः
कल्किरेव स्वयं देवो भविष्यति न संशयः ॥२९॥
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय
वर्तयस्व हि सत्येन प्रजापालो भवस्व हि ॥३०॥
वेन उवाच-
अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह
योऽन्यथा वर्तते चैव स दंड्यो भवति ध्रुवम् ॥३१॥
अत्यर्थं भाषमाणं तं राजानं पापचेतनम्
कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः ॥३२॥
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु
ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह ॥३३॥
अथ ते मुनयः क्रुद्धा वेनं पश्यंति सर्वतः
ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसांप्रतम् ॥३४॥
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम्
दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः ॥३५॥
सव्यं पाणिं ममंथुस्ते भूपस्य जातमन्यवः
तस्माज्जातो महाह्रस्वो नीलवर्णो भयंकरः ॥३६॥
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः
सर्वेषामेव पापानां निषादानां बभूव ह ॥३७॥
धाता पालयिता राजा म्लेच्छानां तु विशेषतः
तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ॥३८॥
ममंथुर्दक्षिणं पाणिं वेनस्यापि महात्मनः
तस्माज्जातो महात्मा स येन दुग्धा वसुंधरा ॥३९॥
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः
तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः ॥४०॥
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः
जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ॥४१॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्यानेऽष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP