संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८४

भूमिखंडः - अध्यायः ८४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
एतत्ते सर्वमाख्यातं चरित्रं पापनाशनम्
पुत्राणां तारकं दिव्यं बहुपुण्यप्रदायकम् ॥१॥
प्रत्यक्षं दृश्यते लोके ययातिचरितं श्रुतम्
पूरुणाप्तं महद्राज्यं दुर्गतिं गतवांस्तुरुः ॥२॥
पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः
पुत्राणां तारकं पुण्यं यशस्यं धनधान्यदम् ॥३॥
शापयुक्ताविमौ चोभौ तुरुश्च यदुरेव च
पितृमातृसमं नास्ति अभीष्टफलदायकम् ॥४॥
साभिलाषेण भावेन पिता पुत्रं समाह्वयेत्
माता च पुत्रपुत्रेति तस्य पुण्यफलं शृणु ॥५॥
समाहूतो यथा पुत्रः प्रयाति मातरं प्रति
यो याति हर्षसंयुक्तो गंगास्नानफलं लभेत् ॥६॥
पादप्रक्षालनं यस्तु कुरुते च महायशाः
सर्वतीर्थफलं भुंक्ते प्रसादात्तु तयोः सुतः ॥७॥
अंगसंवाहनाच्चान्यदश्वमेधफलं लभेत्
भोजनाच्छादनस्नानैर्गुरुं यः पोषयेत्सुतः ॥८॥
पृथ्वीदानसमं पुण्यं तत्पुत्रे हि प्रजायते
सर्वतीर्थमयी गंगा तथा माता न संशयः ॥९॥
बहुपुण्यमयः सिंधुर्यथा लोके प्रतिष्ठितः
अस्मिल्लोँके पिता तद्वत्पुराणकवयो विदुः ॥१०॥
सुकर्मोवाच-
भ्रंशते क्रोशते यस्तु पितरं मातरं पुनः
स पुत्रो नरकं याति रौरवाख्यं न संशयः ॥११॥
मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत्
स पुत्रो नरकं याति वेदनां प्राप्नुयाद्ध्रुवम् ॥१२॥
कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः
निष्कृतिर्नैव दृष्टा वै पुराणैः कविभिः कदा ॥१३॥
एवंज्ञात्वाह्यहंविप्रपूजयामिदिनेदिने
मातरं पितरं नित्यं भक्त्या नमितकंधरः ॥१४॥
कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम
तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल ॥१५॥
तेन मे परमं ज्ञानं संजातं गतिदायकम्
एतयोश्च प्रसादेन संसारे परिवर्तते ॥१६॥
यच्चकिंचित्प्रकुर्वंति मानवा भुवि संस्थिताः
गृहस्थस्तदहं जाने यच्च स्वर्गे प्रवर्तते ॥१७॥
नागानां च इहस्थोपि चारं जानामि पिप्पल
एतयोश्च प्रसादाच्च त्रैलोक्यं मम वश्यताम् ॥१८॥
गतं विद्याधरश्रेष्ठ भवानर्चतु माधवम्
विष्णुरुवाच-
एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा ॥१९॥
आनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ
सुकर्मासोऽपि धर्मात्मा गुरुं शुश्रूषते नृप ॥२०॥
एतत्ते सर्वमाख्यातं पितृतीर्थानुगं मया
अन्यत्किं ते प्रवक्ष्यामि वद वेन महामते ॥२१॥

इति श्रीपद्मपुराणे भूमिखंडेवेनोपाख्याने मातापितृतीर्थमाहात्म्यवर्णनंनाम चतुरशीतितमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP