संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८१

भूमिखंडः - अध्यायः ८१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
यथेंद्रोसौ महाप्राज्ञः सदा भीतो महात्मनः
ययातेर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु ॥१॥
मेनकां प्रेषयामास अप्सरां दूतकर्मणि
गच्छ भद्रे महाभागे ममादेशं वदस्व हि ॥२॥
कामकन्यामितो गत्वा देवराजवचो वद
येनकेनाप्युपायेन राजानं त्वमिहानय ॥३॥
एवं श्रुत्वा गता सा च मेनका तत्र प्रेषिता
समाचष्ट तु तत्सर्वं देवराजस्य भाषितम् ॥४॥
एवमुक्ता गता सा च मेनका तत्प्रचोदिता
गतायां मेनकायां तु रतिपुत्री मनस्विनी ॥५॥
राजानं धर्मसंकेतं प्रत्युवाच यशस्विनी
राजंस्त्वयाहमानीता सत्यवाक्येन वै पुरा ॥६॥
स्वकरश्चांतरे दत्तो भवनं च समाहृता
यद्यद्वदाम्यहं राजंस्तत्तत्कार्यं हि वै त्वया ॥७॥
तदेवं हि त्वया वीर न कृतं भाषितं मम
त्वामेवं तु परित्यक्ष्ये यास्यामि पितृमंदिरम् ॥८॥
राजोवाच-
यथोक्तं हि त्वया भद्रे तत्ते कर्त्ता न संशयः
असाध्यं तु परित्यज्य साध्यं देवि वदस्व मे ॥९॥
अश्रुबिंदुमत्युवाच-
एतदर्थे महीकांत भवानिह मया वृतः
सर्वलक्षणसंपन्नः सर्वधर्मसमन्वितः ॥१०॥
सर्वं साध्यमिति ज्ञात्वा सर्वधर्तारमेव च
कर्त्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ॥११॥
त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै
विष्णुभक्तमहं जाने वैष्णवानां महावरम् ॥१२॥
इत्याशया मया भर्त्ता भवानंगीकृतः पुरा
यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् ॥१३॥
दुर्लभं नास्ति राजेंद्र त्रैलोक्ये सचराचरे
सर्वेष्वेव सुलोकेषु विद्यते तव सुव्रत ॥१४॥
विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा
मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप ॥१५॥
जरापलितहीनास्तु मृत्युहीना जनाः कृताः
गृहद्वारेषु सर्वेषु मर्त्यानां च नरर्षभ ॥१६॥
कल्पद्रुमा अनेकाश्च त्वयैव परिकल्पिताः
येषां गृहेषु मर्त्यानां मुनयः कामधेनवः ॥१७॥
त्वयैव प्रेषिता राजन्स्थिरीभूताः सदा कृताः
सुखिनः सर्वकामैश्च मानवाश्च त्वया कृताः ॥१८॥
गृहैकमध्ये साहस्रं कुलीनानां प्रदृश्यते
एवं वंशविवृद्धिश्च मानवानां त्वया कृता ॥१९॥
यमस्यापि विरोधेन इंद्रस्य च नरोत्तम
व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः ॥२०॥
स्वतेजसाहंकारेण स्वर्गरूपं तु भूतलम्
दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः ॥२१॥
नरो नैव प्रसूतो हि नोत्पत्स्यति भवादृशः
भवंतमित्यहं जाने सर्वधर्मप्रभाकरम् ॥२२॥
तस्मान्मया कृतो भर्ता वदस्वैवं ममाग्रतः
नर्ममुक्त्वा नृपेंद्र त्वं वद सत्यं ममाग्रतः ॥२३॥
यदि ते सत्यमस्तीह धर्ममस्ति नराधिप
देवलोकेषु मे नास्ति गगने गतिरुत्तमा ॥२४॥
सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्गं गमिष्यसि
तदा कूटं तव वचो भविष्यति न संशयः ॥२५॥
पूर्वंकृतं हि यच्छ्रेयो भस्मीभूतं भविष्यति
राजोवाच-
सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे ॥२६॥
सर्वंसाध्यं सुलोकं मे सुप्रसादाज्जगत्पते
स्वर्गं देवि यतो नैमि तत्र मे कारणं शृणु ॥२७॥
आगंतुं तु न दास्यंति लोके मर्त्ये च देवताः
ततो मे मानवाः सर्वे प्रजाः सर्वा वरानने ॥२८॥
मृत्युयुक्ता भविष्यंति मया हीना न संशयः
गंतुं स्वर्गं न वाञ्छामि सत्यमुक्तं वरानने ॥२९॥
देव्युवाच-
लोकान्दृष्ट्वा महाराज आगमिष्यसि वै पुनः
पूरयस्व ममाद्यत्वं जातां श्रद्धां महातुलाम् ॥३०॥
राजोवाच-
सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः
समालोक्य महातेजा ययातिर्नहुषात्मजः ॥३१॥
एवमुक्त्वा प्रियां राजा चिंतयामास वै तदा
अंतर्जलचरो मत्स्यः सोपि जाले न बध्यते ॥३२॥
मरुत्समानवेगोपि मृगः प्राप्नोति बंधनम्
योजनानां सहस्रस्थमामिषं वीक्षते खगः ॥३३॥
सकंठलग्नपाशं च न पश्येद्दैवमोहितः
कालः समविषमकृत्कालः सन्मानहानिदः ॥३४॥
परिभावकरः कालो यत्रकुत्रापि तिष्ठतः
नरं करोति दातारं याचितारं च वै पुनः ॥३५॥
भूतानि स्थावरादीनि दिवि वा यदि वा भुवि
सर्वं कलयते कालः कालो ह्येक इदं जगत् ॥३६॥
अनादिनिधनो धाता जगतः कारणं परम्
लोकान्कालः स पचति वृक्षे फलमिवाहितम् ॥३७॥
न मंत्रा न तपो दानं न मित्राणि न बांधवाः
शक्नुवंति परित्रातुं नरं कालेन पीडितम् ॥३८॥
त्रयः कालकृताः पाशाः शक्यंते नातिवर्तितुम्
विवाहो जन्ममरणं यदा यत्र तु येन च ॥३९॥
यथा जलधरा व्योम्नि भ्राम्यंते मातरिश्वना
तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत् ॥४०॥
सुकर्मोवाच-
कालोऽयं कर्मयुक्तस्तु यो नरैः समुपासितः
कालस्तु प्रेरयेत्कर्म न तं कालः करोति सः ॥४१॥
उपद्रवा घातदोषाः सर्पाश्च व्याधयस्ततः
सर्वे कर्मनियुक्तास्ते प्रचरंति च मानुषे ॥४२॥
सुखस्य हेतवो ये च उपायाः पुण्यमिश्रिताः
ते सर्वे कर्मसंयुक्ता न पश्येयुः शुभाशुभम् ॥४३॥
कर्मदा यदि वा लोके कर्मसंबधि बांधवाः
कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः ॥४४॥
सुवर्णं रजतं वापि यथा रूपं विनिश्चितम्
तथा निबध्यते जंतुः स्वकर्मणि वशानुगः ॥४५॥
पंचैतानीह सृज्यंते गर्भस्थस्यैव देहिनः
आयुः कर्म च वित्तं च विद्यानिधनमेव च ॥४६॥
यथा मृत्पिंडतः कर्ता कुरुते यद्यदिच्छति
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥४७॥
देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा
तिर्यक्त्वं स्थावरत्वं च प्राप्यते च स्वकर्मभिः ॥४८॥
स एव तत्तथा भुंक्ते नित्यं विहितमात्मना
आत्मना विहितं दुःखं चात्मना विहितं सुखम् ॥४९॥
गर्भशय्यामुपादाय भुंजते पूर्वदैहिकम्
संत्यजंति स्वकं कर्म न क्वचित्पुरुषा भुवि ॥५०॥
बलेन प्रज्ञया वापि समर्थाः कर्तुमन्यथा
सुकृतान्युपभुंजंति दुःखानि च सुखानि च ॥५१॥
हेतुं प्राप्य नरो नित्यं कर्मबंधैस्तु बध्यते
यथा धेनुसहस्रेषु वत्सो विंदति मातरम् ॥५२॥
तथा शुभाशुभं कर्म कर्तारमनुगच्छति
उपभोगादृते यस्य नाश एव न विद्यते ॥५३॥
प्राक्तनं बंधनं कर्म कोन्यथा कर्तुमर्हति
सुशीघ्रमपि धावंतं विधानमनुधावति ॥५४॥
शेते सह शयानेन पुरा कर्म यथाकृतम्
उपतिष्ठति तिष्ठंतं गच्छंतमनुगच्छति ॥५५॥
करोति कुर्वतः कर्मच्छायेवानु विधीयते
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम् ॥५६॥
तद्वत्कर्म च कर्ता च सुसंबद्धौ परस्परम्
ग्रहा रोगा विषाः सर्पाः शाकिन्यो राक्षसास्तथा ॥५७॥
पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा
येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव वा ॥५८॥
स तत्र बद्ध्वा रज्ज्वा वै बलाद्दैवेन नीयते
दैवः प्रभुर्हि भूतानां सुखदुःखोपपादने ॥५९॥
अन्यथा चिंत्यते कर्म जाग्रता स्वपतापि वा
अन्यथा स तथा प्राज्ञ दैव एवं जिघांसति ॥६०॥
शस्त्राग्नि विष दुर्गेभ्यो रक्षितव्यं च रक्षति
अरक्षितं भवेत्सत्यं तदेवं दैवरक्षितम् ॥६१॥
दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते
यथा पृथिव्यां बीजानि उप्तानि च धनानि च ॥६२॥
तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ॥६३॥
कर्मक्षयात्तथा जंतुः शरीरान्नाशमृच्छति
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः ॥६४॥
विविधाः प्राणिनस्तस्य मृत्यो रोगाश्च हेतवः
तथा मम विपाकोयं पूर्वं कृतस्य नान्यथा ॥६५॥
संप्राप्तो नात्र संदेहः स्त्रीरूपोऽयं न संशयः
क्व मे गेहं समायाता नाटका नटनर्तकाः ॥६६॥
तेषां संगप्रसंगेन जरा देहं समाश्रिता
सर्वं कर्मकृतं मन्ये यन्मे संभावितं ध्रुवम् ॥६७॥
तस्मात्कर्मप्रधानं च उपायाश्च निरर्थकाः
पुरा वै देवराजेन मदर्थे दूतसत्तमः ॥६८॥
प्रेषितो मातलिर्नाम न कृतं तस्य तद्वचः
तस्य कर्मविपाकोऽयं दृश्यते सांप्रतं मम ॥६९॥
इति चिंतापरो भूत्वा दुःखेन महतान्वितः
यद्यस्याहि वचः प्रीत्या न करोमि हि सर्वथा ॥७०॥
सत्यधर्मावुभावेतौ यास्यतस्तौ न संशयः
सदृशं च समायातं यद्दृष्टं मम कर्मणा ॥७१॥
भविष्यति न संदेहो दैवो हि दुरतिक्रमः
एवं चिंतापरो भूत्वा ययातिः पृथिवीपतिः ॥७२॥
कृष्णं क्लेशापहं देवं जगाम शरणं हरिम्
ध्यात्वा नत्वा ततः स्तुत्वा मनसा मधुसूदनम् ॥७३॥
त्राहि मां शरणं प्राप्तस्त्वामहं कमलाप्रिय ॥७४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP