संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५७

भूमिखंडः - अध्यायः ५७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
क्रीडा सतीरूप धरा प्रभूत्वा गेहं गता चारु पतिव्रतायाः
तामागतां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या ॥१॥
वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य
मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेयुक्तम् ॥२॥
ममापि भर्ता प्रबलो गुणज्ञो धीरः सविद्यो महिमाप्रयुक्तः
त्यक्त्वा गतः पापतरांसुपुण्यो मामेव नाथः शृणु पुण्यकीर्तिः ॥३॥
वाक्यैस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकला समुक्तम्
संशुद्धभावां च विचिंत्य चाह कस्माद्गतः सुंदरि तेऽद्य नाथः ॥४॥
विहाय ते रूपमतीव सत्यमाचक्ष्व सर्वं भवती सुभर्तुः
ध्यानोपयुक्ता सकलं करोति सखीस्वरूपा गृहमागता मे ॥५॥
क्रीडा बभाषे शृणु सत्यमेतं चरित्रभावं मम भर्त्तुरस्य
अहं प्रिये यस्य सदैव युक्ता यमिच्छते तं प्रतिसांत्वयामि ॥६॥
कर्तुः सुपुण्यं वचनं सुभर्तुर्ध्यानोपयुक्ता सकलं करोमि
एकांतशीला सगुणानुरूपा शुश्रूषयैकस्तमिहैव देवि ॥७॥
मम पूर्व विपाकोऽयं संप्रत्येव प्रवर्तते
यतस्त्यक्त्वा गतो भर्त्ता मामेवं मंदभागिनीम् ॥८॥
सखे न धारये जीवं स्वकीय कायमेव च
पत्याहीनाः कथं नार्यः सुजीवंति च निर्घृणाः ॥९॥
रूपशृंगारसौभाग्यं सुखं संपच्च नान्यथा
नारीणां हि महाभागो भर्ता शास्त्रेषु गीयते ॥१०॥
तया सर्वं समाकर्ण्य यदुक्तं क्रीडया तदा
सत्यभावं विदित्वा सा मेने संभाषितं तदा ॥११॥
विश्वस्ता सा महाभागा सुकला पतिदेवता
तामुवाच पुनः सर्वमात्मचेष्टानुगं वचः ॥१२॥
समासेन समाख्यातं पूर्ववृत्तांतमात्मनः
यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः ॥१३॥
आत्मदुःखं सुसत्यं च तप एव मनस्विनि
बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता ॥१४॥
सूत उवाच-
एकदा तु तया प्रोक्तं क्रीडया सुकलां प्रति
सखे पश्य वनं सौम्यं दिव्यवृक्षैरलंकृतम् ॥१५॥
तत्र तीर्थं परं पुण्यमस्ति पातकनाशनम्
नानावल्लीवितानैश्च सुपुष्पैः परिशोभितम् ॥१६॥
आवाभ्यामपि गंतव्यं पुण्यहेतोर्वरानने
समाकर्ण्य तया सार्द्धं सुकला मायया तदा ॥१७॥
प्रविवेश वनं दिव्यं नंदनोपममेव सा
सर्वर्तुकुसुमोपेतं कोकिलाशतनादितम् ॥१८॥
गीयमानं सुमधुरैर्नादैर्मधुकरैरपि
कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम् ॥१९॥
चंदनादिकवृक्षैश्च सौरभैश्च विराजितम्
सर्वभोगैः सुसंपूर्णं माधव्या माधवेन वै ॥२०॥
रचितं मोहनायैव सुकलायाश्च कारणात्
तया सार्धं प्रविष्टा सा तद्वनं सर्वभावनम् ॥२१॥
ददर्श सौख्यदं पुण्यं मायाभावं न विंदति
वीक्षमाणा वनं दिव्यं तया सह जनेश्वर ॥२२॥
शक्रोपि चाभ्ययात्तत्र देवमूर्तिविराजितः
तया दूत्या समं प्राप्तः कामस्तत्र समागतः ॥२३॥
सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः
काममाह समाभाष्य एषा सा सुकुला गता ॥२४॥
प्रहरस्व महाभाग क्रीडायाः पुरतः स्थिताम्
मायां कृत्वा समानीता क्रीडया तव संनिधौ ॥२५॥
पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितम्
काम उवाच-
आत्मरूपं दर्शयस्व चतुरं लीलयान्वितम् ॥२६॥
येनाहं प्रहराम्येतां पंचबाणैः सहस्रदृक्
इंद्र उवाच-
क्वास्ते ते पौरुषं मूढ येन लोकं विडंबसे ॥२७॥
ममाधारपरोभूत्वा योद्धुमिच्छसि सांप्रतम्
काम उवाच-
तेनापि देवदेवेन महादेवेन शूलिना ॥२८॥
पूर्वमेव हृतं रूपं ममकायो न विद्यते
इच्छाम्यहं यदा नारीं हंतुं शृणुष्व सांप्रतम् ॥२९॥
पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये
पुमांसं वा सहस्राक्ष नार्याः कार्यं समाश्रये ॥३०॥
पूर्वदृष्टा यदा नारी तामेव परिचिंतयेत्
चिंत्यमानस्य पुंसस्तु नार्यारूपं पुनःपुनः ॥३१॥
अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहम्
तथाप्युन्मादयाम्येवं नारीरूपं न संशयः ॥३२॥
संस्मरणात्स्मरो नाम मम जातं सुरेश्वर
तां दृष्ट्वा तादृशोरंग वस्तुरूपं समाश्रये ॥३३॥
आत्मतेजः प्रकाशेन बाध्यबाधकतां व्रजेत्
नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेत् ॥३४॥
पुरुषं तु समाश्रित्य भावयामि सुयोषितम्
रूपहीनोस्मि हे इंद्र अस्मद्रूपं समाश्रयेत् ॥३५॥
तवरूपं समाश्रित्य तां साधये यथेप्सिताम्
एवमुक्त्वा स देवेंद्रं कायं तस्य महात्मनः ॥३६॥
सखासौ माधवस्यापि समाश्रित्य सुमायुधः ॥३७॥
तामेव हंतुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम्
समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य ॥३८॥

 इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तपंचाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP