संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ११६ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ११६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११६ Translation - भाषांतर कुंजल उवाच-अशोकसुंदरी पुण्या रंभया सह हर्षितानहुषं प्राप्य विक्रांतं तमुवाच तपस्विनी ॥१॥अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनीउद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि ॥२॥सदैव चिंत्यमाना च त्वामहं तपसि स्थिताभवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ॥३॥नहुष उवाच-मदर्थे नियता भद्रे यदि त्वं तपसि स्थितागुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥४॥अनया रंभया सार्द्धमावां गच्छाव भामिनिसमारोप्य रथे तां तु तां रंभां तु मनोरमाम् ॥५॥तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रतिजगाम लघुवेगेन ताभ्यां सह महायशाः ॥६॥तमाश्रमगतं विप्रं समालोक्य प्रणम्य चतया सार्द्धं महातेजा हर्षेण महतान्वितः ॥७॥यथा युद्धं रणे जातं निहतो दानवाधमःनिवेदयामास सर्वं वशिष्ठाय महात्मने ॥८॥वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम्हर्षेण महताविष्ट आशीर्भिरभिनंद्य तम् ॥९॥तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवःविवाहं कारयामास अग्निब्राह्मणसन्निधौ ॥१०॥आशीर्भिरभिनंद्यैव मिथुनं प्रेषितं पुनःमातरं पितरं पश्य द्रुतं गत्वा महामते ॥११॥त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रतहर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः ॥१२॥एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुनातेनैव रथवर्येण जगाम लघुविक्रमः ॥१३॥नमस्कृत्य द्विजेंद्रं तं गतो मातलिना तदास्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् ॥१४॥सूत उवाच-अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततःआयोर्भार्या सुदुःखेन पतिता शोकसागरे ॥१५॥तामुवाच महाभागां देवीमिंदुमतीं प्रतिमुंच शोकं महाभागे तनयं पश्य सस्नुषम् ॥१६॥निहत्य दानवं पापं तव पुत्रापहारकम्समायांतं सभायां च वीरश्रियासमन्वितम् ॥१७॥सुवृत्तं संगरे तस्य नहुषेण यथा कृतम्तस्यै निवेदयामास इंदुमत्यै च मेनिका ॥१८॥मेनिकाया वचः श्रुत्वा हर्षेण महतान्वितासखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥१९॥सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम्जीवादिकं मया देयं त्वयि सर्वस्वमेव हि ॥२०॥एवमाभाष्य तां देवी राजानमिदमब्रवीत्तव पुत्रो महाबाहुः समायातो हि सांप्रतम् ॥२१॥आख्याति च महाराज एषा मे वै वराप्सराःभर्तारमेवमाभाष्य विरराम सुहर्षिता ॥२२॥समाकर्ण्य नृपेंद्रस्तु तामुवाच प्रियां प्रतिपुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥२३॥पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदातं निहत्य सुवीर्येण दानवं चैष्यते सुतः ॥२४॥संजातं सत्यमेवं वै मुनिना भाषितं पुराअन्यथा वचनं तस्य कथं देवि भविष्यति ॥२५॥दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यतिशुश्रूषितस्त्वया देवि मया च तपसा पुरा ॥२६॥पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम्सदा हनिष्यति परं दानवं पापचेतनम् ॥२७॥सर्वदैत्यप्रहर्ता च प्रजापालो महाबलःदत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः ॥२८॥एवं संभाष्य तां देवीं राजा चेंदुमतीं तदामहोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति ॥२९॥हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ॥३०॥सर्वोपपन्नं सुरवर्गयुक्तमानंदरूपं परमार्थमेकम्क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥३१॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः ॥११६॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP