संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १११ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १११ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १११ Translation - भाषांतर कुंजल उवाच-निर्गच्छमाने समराय वीरे नहुषे हि तस्मिन्सुरराज तुल्येसकौतुका मंगलगीतयुक्ताः स्त्रियस्तु सर्वाः परिजग्मुरत्र ॥१॥देवतानां वरा नार्यो रंभाद्यप्सरसस्तथाकिन्नर्यः कौतुकोत्सुक्यो जगुः स्वरेण सत्तम ॥२॥गंधर्वाणां तथा नार्यो रूपालंकारसंयुताःकौतुकाय गतास्तत्र यत्र राजा स तिष्ठति ॥३॥पुरं महोदयं नाम हुंडस्यापि दुरात्मनःनंदनोपवनैर्दिव्यैः सर्वत्र समलंकृतम् ॥४॥सप्तकक्षान्वितैर्गेहैः कलशैरुपशोभितःसपताकैर्महादंडैः शोभमानं पुरोत्तमम् ॥५॥कैलासशिखराकारैः सोन्नतैर्दिवमास्थितैःसर्वश्रियान्वितैर्दिव्यैर्भ्राजमानं पुरोत्तमम् ॥६॥वनैश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैःजलपूर्णैः सुशोभैस्तु पद्मै रक्तोत्पलान्वितैः ॥७॥प्राकारैश्च महारत्नैरट्टालकशतैरपिपरिखाभिः सुपूर्णाभिर्जलैः स्वच्छैः प्रशोभितम् ॥८॥अन्यैश्चैव महारत्नैर्गजाश्वैश्च विराजितम्सुनारीभिः समाकीर्णं पुरुषैश्च महाप्रभैः ॥९॥नानाप्रभावैर्दिव्यैश्च शोभमानं महोदयम्राजश्रेष्ठो महावीरो नहुषो ददृशे पुरम् ॥१०॥पुरप्रांते वनं दिव्यं दिव्यवृक्षैरलंकृतम्तद्विवेश महावीरो नंदनं हि यथाऽमरः ॥११॥रथेन सह धर्मात्मा तेन मातलिना सहप्रविष्टः स तु राजेंद्रो वनमध्ये सरित्तटे ॥१२॥तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताःगंधर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम् ॥१३॥सूताश्च मागधाः सर्वे तं स्तुवंति नृपोत्तमम्राजानमायुपुत्रं तं भ्राजमानं यथा रविम् ॥१४॥शुश्राव गीतं मधुरं नहुषः किन्नरेरितम् ॥१५॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने एकादशाधिकशततमोऽध्यायः ॥१११॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP