संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४४ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४४ Translation - भाषांतर सुकलोवाच-स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम्चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति ॥१॥धनुरादाय वेगेन बाणं कालानलोपमम्तस्याभिमुखमेवासौ हयेनाभिससार सः ॥२॥स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम्परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले ॥३॥निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतःतमिहैव विलंघ्य च वेगमनाः प्रखरेण जवेन च कोलवरः ॥४॥व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिःतुरगः पतितो भुवि तुंडहतो लघुस्यंदनमेव गतो नृपतिः ॥५॥स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैःगदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ॥६॥परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ॥७॥कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजःपपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः ॥८॥तस्योर्ध्वगः पुष्पचयः सुजातः संतानकानामिव सौरभश्चसकुंकुमैश्चंदनवृष्टिमेव कुर्वंति देवाः परितुष्यमाणाः ॥९॥विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन्दिव्यांबरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा ॥१०॥दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैःगंधर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा ॥११॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP