संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४४

भूमिखंडः - अध्यायः ४४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकलोवाच-
स्वसैन्यं दुर्धरं दृष्ट्वा निर्जितं दुर्धरेण तम्
चुकोप भूपतिः क्रूरं दुःसहं शूकरं प्रति ॥१॥
धनुरादाय वेगेन बाणं कालानलोपमम्
तस्याभिमुखमेवासौ हयेनाभिससार सः ॥२॥
स यदा नृपतिं हयपृष्ठगतं वरपौरुषयुक्तममित्रहणम्
परिपश्यति शूकरयूथपतिः प्रगतोभिमुखं रणभूमितले ॥३॥
निशितेन शरेण हतो हि यदा नृपतेर्हयपादतले प्रगतः
तमिहैव विलंघ्य च वेगमनाः प्रखरेण जवेन च कोलवरः ॥४॥
व्यथितस्तुरगः सकिरिःकिटिना न हि याति क्षितौ स हि विद्धगतिः
तुरगः पतितो भुवि तुंडहतो लघुस्यंदनमेव गतो नृपतिः ॥५॥
स हि गर्जति शूकरजातिरवैरथसंस्थितकोशल येन जवैः
गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ॥६॥
परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ॥७॥
कृत्वा हि युद्धं समरे हितेन राज्ञा समं शूकरराजराजः
पपात भूमौ च हतो यदा तु ववर्षिरे देववराः सुपुष्पैः ॥८॥
तस्योर्ध्वगः पुष्पचयः सुजातः संतानकानामिव सौरभश्च
सकुंकुमैश्चंदनवृष्टिमेव कुर्वंति देवाः परितुष्यमाणाः ॥९॥
विमृश्यमानः स हि तेन राज्ञा चतुर्भुजः सोपि बभूव राजन्
दिव्यांबरोभूषणदिव्यरूपः स्वतेजसा भाति दिवाकरो यथा ॥१०॥
दिव्येन यानेन दिवं गतो यदा सुपूज्यमानः सुरराजदेवैः
गंधर्वराजः स बभूव भूयः पूर्वं स्वकं कायमिहैव हित्वा ॥११॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP