संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १०६

भूमिखंडः - अध्यायः १०६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
आयुभार्या महाभागा स्वर्भानोस्तनया सुतम्
अपश्यंती सुबालं तं देवोपममनौपमम् ॥१॥
हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी
केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥२॥
तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः
संप्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ॥३॥
दत्तात्रेयेण पुण्येन संतुष्टेन महात्मना
दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥४॥
हा पुत्र वत्स मे तात हा बालगुणमंदिर
क्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ॥५॥
सोमवंशस्य सर्वस्य भूषणोसि न संशयः
केन त्वमपनीतोसि मम प्राणैः समन्वितः ॥६॥
राजसुलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः
केनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ॥७॥
स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम्
न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥८॥
किं वा छलं कृतं कस्य पूर्वजन्मनि पापया
कर्मणस्तस्य वै दुःखमनुभुंजामि नान्यथा ॥९॥
रत्नापहारिणी जाता पुत्ररत्नं हृतं मम
तस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः ॥१०॥
किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम्
प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ॥११॥
किं वा शिशुविरोधश्च कृतो जन्मांतरे मया
तस्य पापस्य भुंजामि कर्मणः फलमीदृशम् ॥१२॥
याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणः
किं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः ॥१३॥
एवं सुदेवमानाच्च स्वर्भानोस्तनया तदा
इंदुमती महाभाग शोकेन करुणाकुला ॥१४॥
पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सती
निःश्वासान्मुंचमाना सा वत्सहीना यथा हि गौः ॥१५॥
आयू राजा स शोकेन दुःखेन महतान्वितः
बालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः ॥१६॥
तपसश्च फलं नास्ति नास्ति दानस्य वै फलम्
यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः ॥१७॥
दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुरा
अजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् ॥१८॥
तस्य वरप्रदानस्य कथं विघ्नो ह्यजायत
इति चिंतापरो राजा दुःखितः प्रारुदद्भृशम् ॥१९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने षडधिकशततमोऽध्यायः ॥१०६॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP