संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १०६ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १०६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १०६ Translation - भाषांतर कुंजल उवाच-आयुभार्या महाभागा स्वर्भानोस्तनया सुतम्अपश्यंती सुबालं तं देवोपममनौपमम् ॥१॥हाहाकारं महत्कृत्वा रुरोद वरवर्णिनीकेन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥२॥तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतःसंप्राप्तो हि मया वत्स कष्टैश्च दारुणैः पुनः ॥३॥दत्तात्रेयेण पुण्येन संतुष्टेन महात्मनादत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥४॥हा पुत्र वत्स मे तात हा बालगुणमंदिरक्वासि केनापनीतोसि मम शब्दः प्रदीयताम् ॥५॥सोमवंशस्य सर्वस्य भूषणोसि न संशयःकेन त्वमपनीतोसि मम प्राणैः समन्वितः ॥६॥राजसुलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणःकेनाद्यापहृतो वत्सः किं करोमि क्व याम्यहम् ॥७॥स्फुटं जानाम्यहं कर्म ह्यन्यजन्मनि यत्कृतम्न्यासनाशः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥८॥किं वा छलं कृतं कस्य पूर्वजन्मनि पापयाकर्मणस्तस्य वै दुःखमनुभुंजामि नान्यथा ॥९॥रत्नापहारिणी जाता पुत्ररत्नं हृतं ममतस्माद्दैवेन मे दिव्य अनौपम्य गुणाकरः ॥१०॥किं वा वितर्कितो विप्रः कर्मणस्तस्य वै फलम्प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ॥११॥किं वा शिशुविरोधश्च कृतो जन्मांतरे मयातस्य पापस्य भुंजामि कर्मणः फलमीदृशम् ॥१२॥याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणःकिं वापि नार्पितं चान्नं व्याहृतीभिर्हुतं द्विजैः ॥१३॥एवं सुदेवमानाच्च स्वर्भानोस्तनया तदाइंदुमती महाभाग शोकेन करुणाकुला ॥१४॥पतिता मूर्च्छिता शोकाद्विह्वलत्वं गता सतीनिःश्वासान्मुंचमाना सा वत्सहीना यथा हि गौः ॥१५॥आयू राजा स शोकेन दुःखेन महतान्वितःबालं श्रुत्वा हृतं तं तु धैर्यं तत्याज पार्थिवः ॥१६॥तपसश्च फलं नास्ति नास्ति दानस्य वै फलम्यस्मादेवं हृतः पुत्रस्तस्मान्नास्ति न संशयः ॥१७॥दत्तात्रेयः प्रसादेन वरं मे दत्तवान्पुराअजेयं च जयोपेतं पुत्रं सर्वगुणान्वितम् ॥१८॥तस्य वरप्रदानस्य कथं विघ्नो ह्यजायतइति चिंतापरो राजा दुःखितः प्रारुदद्भृशम् ॥१९॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने षडधिकशततमोऽध्यायः ॥१०६॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP