संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १६

भूमिखंडः - अध्यायः १६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुमनोवाच-
अंगारसंचये मार्गे घृष्यमाणो हि नीयते
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥१॥
यत्रातपो महातीव्रो द्वादशादित्यतापितः
नीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः ॥२॥
पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ॥३॥
स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः
कशाभिस्ताड्यमानस्तु निंद्यमानस्तु दूतकैः ॥४॥
ततः शीतमये मार्गे वायुना सेव्यते पुनः
तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥५॥
आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते
एवं पापी स दुष्टात्मा देवब्राह्मणनिंदकः ॥६॥
सर्वपापसमाचारो नीयते यमकिंकरैः
यमं पश्यति दुष्टात्मा कृष्णांजनचयोपमम् ॥७॥
तमुग्रं दारुणं भीमं भीमदूतैः समावृतम्
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥८॥
आरूढं महिषं देवं धर्मराजं द्विजोत्तम
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसंनिभम् ॥९॥
पीतवासं गदाहस्तं रक्तगंधानुलेपनम्
रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम् ॥१०॥
एवंविधं महाकायं यमं पश्यति दुर्मतिः
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ॥११॥
यमः पश्यति तं दुष्टं पापिष्ठं धर्मकंटकम्
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः ॥१२॥
यावद्युगसहस्रांतं तावत्कालं प्रपच्यते
नानाविधे च नरके पच्यते च पुनः पुनः ॥१३॥
नारकीं याति वै योनिं कृमिकोटिषु पापकृत्
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥१४॥
मरणं च स पापात्मा एवं याति सुनिश्चितम्
एवं पापस्य संयोगं भुंक्ते चैव सु दुर्मतिः ॥१५॥
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च
शुनां योनिशतं प्राप्य भुंक्ते वै पातकं पुनः ॥१६॥
व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च ॥१७॥
नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः
पापपक्षिषु संयाति अन्यासु महतीषु च ॥१८॥
चांडाल भिल्लयोनिं च पुलिंदीं याति पापकृत्
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि ॥१९॥
मरणे शृणु कांत त्वं चेष्टां तेषां सुदारुणाम्
पापपुण्यसमाचारस्तवाग्रे कथितो मया ॥२०॥
अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद ॥२१॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायामैंद्रे सुमनोपाख्याने पापपुण्यविवक्षानाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP