संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः २७ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः २७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २७ Translation - भाषांतर सूत उवाच-स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम्पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम् ॥१॥महाबाहुं महाकायं यथेंद्रं च सुरेश्वरम्क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै ॥२॥यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमेवृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च ॥३॥सोमं राज्ये सोभ्यषिंचत्तपसां च महामतिःधर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् ॥४॥अपां मध्ये तथा देवं तीर्थानां हि तथैव चवरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम ॥५॥अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनःविष्णुमेव महाप्राज्ञमादित्यानां पितामहः ॥६॥राज्ये संस्थापयामास जनता हितहेतवेसर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ॥७॥समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम्प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत् ॥८॥दैत्यानां दानवानां च विष्णुतेजः समन्वितम्यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च ॥९॥यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम्योगिनीनां च सर्वासां वैतालानां महात्मनाम् ॥१०॥कंकालानां हि सर्वेषां कूष्मांडानां तथैव चपार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम् ॥११॥पर्वतानां हि सर्वेषां हिमवंतं महागिरिम्नदीनां च तडागानां वापिकानां तथैव च ॥१२॥कुंडानां कूपराज्ये हि दिव्येषु च सुरेश्वरःसागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम् ॥१३॥गंधर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव चचित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः ॥१४॥नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखःसर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम् ॥१५॥वारणानां ततो राज्ये ऐरावणमसिंचतअश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च ॥१६॥पक्षिणां चैव सर्वेषां वैनतेयमथापि सःमृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत् ॥१७॥गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिःवनस्पतीनां सर्वेषां प्लक्षमेव पितामहः ॥१८॥एवं राज्यानि सर्वाणि संस्थाप्य च पितामहःदिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः ॥१९॥वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमःसुधन्वानं दिशःपालं राजानं सोभ्यषिंचत ॥२०॥दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेःपुत्रं शंखपदं नाम राजानं सोभ्यषिंचत ॥२१॥पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेःपुत्रं च पुष्करं नाम सोऽभ्यषिंचत्प्रजापतिः ॥२२॥उत्तरस्यां दिशि ब्रह्म नलकूबरमेव चएवं चैवाभ्यषिंचच्च दिक्पालान्समहौजसः ॥२३॥यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तनायथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ॥२४॥पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपःराजसूयादिभिः सर्वैरभिषिक्तो महामखैः ॥२५॥विधिना वेददृष्टेन राजराज्ये महीपतिःचाक्षुषे नाम्नि संपुण्ये अतीते च महौजसि ॥२६॥मन्वंतरे महाभाग देवपुण्यहितैषिणिततो वैवस्वतायैव मनवे राज्यमादिशत् ॥२७॥विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनःयदि मामेव विप्रेन्द्र शुश्रूषसि अतंद्रितः ॥२८॥एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम्सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा ॥२९॥पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम् ॥३०॥यः शृणोति नरो भक्त्या भावध्यानसमन्वितःअश्वमेधफलं तस्य जायते नात्र संशयः ॥३१॥इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे राज्याभिषेकोनाम सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP