संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
क्षेत्रपालनामावलि

क्षेत्रपालनामावलि

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अजर: व्यापक: चैव इन्द्रचौर: तृतीयक: । तृतीयक: । इन्द्रमूर्ति: वतुर्थस्तु उक्ष: पंचम उच्यते ॥ षष्ठ: कूष्माण्ड नामा च वरुण: सप्तम: स्मृत: । अष्टमो बटुश्वैव विमुक्त: नवमस्तथा ॥ लिप्तकाय: तु दशमो लीलाक: हद्रसंख्यक: ।  एकदंष्ट्र: द्वादशक: तथा च ऐरावत: स्मृत: ॥ ओषधिघ्न: तत: प्रोक्तो बन्धन: दिव्यक: तथा । कंबल: भीषीण: चैव गवय: घंट एव च ॥ व्याल: चैव तथा अणु: च चन्द्रवारुण एव च । पटाटोप: चतुर्विंश जटाल: पंचविंशक: ॥ क्रतु नामा च षड्रविंश: तथा घंटेश्वर: स्मृत: । विटंक: मणिमान: च गणबंधु: च डामर: ॥ ढुंढिकर्ण: अपर: प्रोक्त: स्थविर: तु तत: पर: । दन्तुर: धनद: चैव नागकर्णो महाबला: ॥ फेत्कार: चीकर: सिंह: मृग: यक्ष: तथापर: । मेघवाहन नामा च तीक्ष्णोष्ठ: हि अनल: तथा ॥ शुक्लतुंड: सुधालाप: तथा बर्बरक: स्मृत: । पवन: पावन: चैव हयेवं क्षेत्राधिपा: स्मृता: ॥ पंचाशत्‌ अजराद्यास्ते पावनान्ता: प्रकीर्तिता: । प्रतिष्ठादिषु वै स्थाप्या क्षेत्राधिपयुताश्च ते ॥ ॐ भूर्भुव: स्व: क्षेत्रपालाय नम: क्षेत्रपालं आवाहयामि स्थापयामि । भो क्षेत्रपाल इहागच्छ इह तिष्ठा । एवं अजरादीनां आवाहनम् । कौलिरे चित्रकूटे  हिमगिरिविवरे शस्त्रजालांधकारे, सौराष्ट्रे सिंधुदेशे मगधपुरवरे कोसले वा कलिंगे । वा कलिंगे । कर्णाटे कोकणे वा भृगुसुतनगरे कान्यकुब्जस्थिते वा, सर्वस्मा‍त्‌ सर्वदा वा हयपमृति भयत: पातु व: क्षेत्रपाल: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP