संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
कुंडस्थदेवतापूजन प्रयोग

कुंडस्थदेवतापूजन प्रयोग

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


कुंडस्थदेवतापूजन प्रयोग :--- आचम्य प्राणानायम्य । संकल्प: अद्येत्यादि. शुभपुण्यतिथौ मया प्रारब्धस्य कर्मण: सांगतासद्धियर्थं अस्मिन्‌ कुंडे कुंडस्थदेवतानां आवाहनं पूजनं तथा च पंचभूसंस्कारपूर्वकं अग्निप्रतिष्ठां करिष्ये । कुशै: कुंडसंसार्जनम्‌ कुशोदकेन प्रोक्षणम्‌ - ॐ आपो हि० कुंडे स्पृष्टवा आवाहयेत्‌ - आवाहयामि तत्‌ कुंडं विश्वकर्मविनिर्मितम्‌ । शरीरं यच्च ते दिव्यं अग्न्यधिष्ठानं अद्भुतम्‌ - ये च कुंडे स्थिता देवा: कुंडांगे याश्च देवता: । ऋद्धिं यच्छन्तु ते सर्वे यज्ञसिद्धिं ददन्तु न: ॥ कुंडमध्ये देवान्‌ आवाहये‍त्‌ ‍(अक्षतान्‌ आदाय)

ॐ विश्वकर्मन्‌ हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम्‌ । तस्मै विश: समनमन्त पूर्वीरयमग्रो विहव्यो यथाऽसत्‌ । उपयामगृहीतोऽसीन्द्राय त्वा विश्वकर्मण एष ते योनिरिन्द्राय त्वा विश्वकर्मणे ॥

कुण्डमध्ये :--- ॐ भूर्भुव: स्व: विश्वकर्मणे नम: विश्वकर्माणम्‌ आवा. स्थाप. ॥ भो विश्वकर्मन्‌ इहागच्छ इह तिष्ठ ॥ तत: प्रार्थयेत्‌ ॥ ब्रम्हा वक्त्रं भुजौ क्षत्रमूरू वैश्य: प्रकीर्तित: । पादौ यस्य तु शूद्रो हि विश्वकर्मात्मने नम: । अज्ञानाज्ज्ञानतो वापि दोषा: स्यु: खननोद्भवा: ॥ नाशय त्वखिलांस्ताँस्तु विश्वकर्मन्नमोऽस्तु ते ॥ ततो मेखलायोनिकण्ठनाभिवास्तुदेवतानाम्‌ आवाहनं कुर्यात्‌ ॥ उपरि मेखलायाम श्वेतवर्णालंकृतायां - ॐ इदं विष्णु: विष्णो यज्ञपते देव दुष्टदैत्यनिषूदन । विभो यज्ञस्य रक्षार्थं कुंडे संनिहितो भव ॥ ॐ भूर्भुव: स्व: विष्णवे नम: विष्णुं आ. स्था. । भो विष्णो इहागच्छ इह तिष्ठा । मध्यमेखलायां रक्तवर्नालंकृतायां

ॐ ब्रम्हा जज्ञानं प्रथमं पुरस्ताद्वि सीमत: सुरुचो वेन आव: ।
स बुध्न्या उपमा अस्य विष्ठा: सतश्च योनिमसतश्च वि व: ॥

हंसपृष्ठसमारूढ आदिदेव जगत्पते । रक्षार्थं मम यज्ञस्य मेखलायां स्थिरो भव ॥ ॐ भू, ब्रम्हाणे नम:. भो ब्रम्हान्‌ इ. ॥ अधो मेखलायां कृष्णवर्णालंकृतायां - ॐ नमस्ते रुद्र. गंगाधर महादेव वृषारूढ महेश्वर । आगच्छ मम यज्ञेऽस्मिन्‌ रक्षार्थं रक्षसां गणात्‌ ॥ ॐ भू. रुद्राय, भो रुद्र इ. ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP