संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
कंकणबंधनम्‌

कंकणबंधनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ यदाबध्नन्दाक्षायणा हिरण्य शतानीकाय सुमनस्य माना: । तन्मऽआ बध्नामि शतशारदाया युष्माञ्जरदष्टिर्यथासम्‌ ॥ ॐ तं पत्नीभिरनुगच्छेम देवा: पुत्रैर्भातृभिरुत वा हिरण्यै: । नाकङगृभ्णा ना: सुकृतस्य लोके तृतीये पृष्ठेऽअधिरोचने दिव: ॥ ॐ अग्ने गृहपते सुगृहपतिस्त्वयाऽग्नेहं गृहपतिनाभूयास सुगृहपतिस्त्वं मयाऽग्ने गृह पतिना भूया: । अस्थूरिणौ गार्हपत्यानि सन्तु शत: हिमा: सूर्यस्यावृतम न्वावर्ते ॥ ॐ भूर्भुव: स्व: सुप्रजा० । ॐ अग्ने व्रतपा० । ॐ काण्डात्‌० ॥ प्रात:स्मरणसूक्तम्‌ - ॐ प्रातरग्निम्प्रातरिन्द्र हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगम्पूषणम्ब्रःंआणस्पतिम्प्रात: सोममुक्तरुद्र हुवेम ॥ प्रात र्जितम्भगमुग्र हुवेम वयम्पुत्रमदितेर्योविधर्त्ता । आधश्चिद्यं मन्यमानस्तु रश्चिचद्राजा चिद्यं भग भक्षीत्याह ॥ भग प्रणेतर्भग सत्यराधो भगेमान्धिय मुदवा ददन्न: । भगप्र नो जनय गोभिरश्वैर्भंग  प्र नृभिर्नुवन्त: स्याम । उतेदानीं भगवन्त: स्यामोत प्रपित्वऽउत मध्ये ऽअहनाम्‌ । उतोदिता मघदन्त्सूर्यस्य वयं देवाना  सुमतौ स्याम ॥ भगऽएव  भगवाँ२ ऽ अस्तुदेवास्तेन वयं भवन्त: स्याम । तन्त्वा भग सर्वऽइज्जो हविति स नो भग पुरऽएता भवेह । समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगत्रो रथमिवाश्वा वाजिनऽआ वहन्तु ॥ अश्वावती र्गोमतीर्नऽउषसो वीरवती: सदमुच्छन्तु भद्रा: घृतं दुहाना विश्वत प्रपीता यूयं पात स्वस्तिभि: सदा न: ॥
संकल्प :--- विष्णुर्विष्णुर्विष्णु श्रीमद्‌भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यब्रम्हण: द्वितीये परार्धे श्वेतवाराहकल्पे वैवस्वतमन्वंतरे अष्टाविंशतितमे कलियुगे कलिप्रथमचारणे भूर्लोके भारतवर्षे जम्बुद्वीपे (.देशे) आर्यावर्तान्तर्गत ब्रःंआवर्तैकदेशे. क्षेत्रे. नद्या. तटे. श्री शालिवाहनशके. नामसंवत्सरे. श्री विक्रमवर्षे. नाम संवत्सरे. अयने. ऋतौ. मासे. पक्षे. तिथौ. वासरे. नक्षत्रे. करणे. राशिस्थिते. चन्द्रे. राशिस्थिते सूर्ये. राशिस्थिते देवगुरौ. शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु शुभपुण्यतिथौ. गोत्रोत्पन्न:. प्रवरान्वित:. वेदान्तर्गत शाखाध्यायी (समस्तग्रामजन / भक्तजन / देशजन / परिवार / प्रतिनिधिभूत:.) शर्मा / वर्मा / गुप्त: सपत्नीक: यजमान: अहं मम आत्मन: श्रुतिस्मृतिपुराणोक्त फल प्राप्त्यर्थं अस्मिन्‌ ग्रामे / नगरे / देशे वस्तां जनानां त्रिविधतापोपशमनार्थं चतुर्विधपुरुषार्थ सिद्धयर्थं दीर्घायु: आरोग्य ऐश्वर्य वंशवृद्धि ऐहिक आमुष्मिक सकल अभीष्ट सिद्धयर्थं वैदिकसंस्कृतिसंरक्षण हेतवे सूर्याचंद्रमसौ यावत्‌ प्रासादे प्रतिमासु च देवकलासान्निध्यहेतवे श्री परमेश्वर प्रीत्यर्थं. परिवारमूर्तीनां /..... मूर्तीनां /.... मूर्ते: एक / त्रि / पंचरात्र / अधिवासन पक्षाश्रयेन नूतनप्रासादे ..... त्रि / पंचदिनसाध्यां अचलप्रतिष्ठां करिष्ये ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP