संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्राणप्रतिष्ठापनम्‌

प्राणप्रतिष्ठापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


शुभपुण्यतिथौ आसां. मूर्तीनां निर्माणविधौ अग्निप्रतपनताडनावघातादिदोषपरिहारार्थं अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठाङकरिष्ये । मूर्ति घृतेनाभ्यज्य जलधारां कुर्यात्‌ । ॐ समुद्रस्य त्वाऽवकयाग्ने परिव्ययामसि । पावको ऽ अस्मभ्य शिवो भव ॥ हिमस्य त्वा जरायुणाग्ने परि व्यायामसि । पावको ऽ अस्मभ्य शिवो भव ॥ उप ज्मन्नुप वेतसे‌ऽव तर नदीष्वा । अग्ने पित्तमपामसि मण्डूकि ताभिरा गहि सेमन्नो यज्ञं पावकवर्ण शिवङकृधि ॥ अपामिदन्न्‌ययन समुद्रस्य निवेशनम्‌ । अन्याँस्ते अस्मत्तपन्तु हेतय: पावको ऽ अस्मभ्य शिवो भव ॥ अग्ने पावक रोचिषा मन्द्रया देव जिव्हया । आ देवान्वक्षि यक्षि च ॥ स न: पावक दीदिवोऽग्ने देवाँ २ इहा वहा । उप यज्ञ हविश्च न: ॥ पावकया यश्चितयन्त्या कृपा क्षामन्‌रुरुच उषसो न भानुना । तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजर: ॥ नमस्ते हरसे शोचिषे नमस्ते अस्त्वचिषि । अन्याँस्ते अस्मत्तपन्तु हेतय: पावको अस्मभ्य शिवो भव ॥ नृषदेवेडप्सुषदेवेड बर्हिषदेवेड वनसदेवे‌‍ट स्वर्विदेवेट ॥ ये देवा देवानां यज्ञिया यज्ञियाना संवत्सरीणमुप भागमासते । अहुतादो हविषो यज्ञे ऽ अस्मिन्त्य्वयं पिबन्तु मधुनो घृतस्य ॥ ये देवा देवेष्वधि देवत्वमायन्ये ब्रम्हाण: पुर एतारो अस्य । येभ्यो न ऽऋते धाम किञ्चन न ते दिवो न प्रथिव्या अधि स्नुषु ॥ प्राणदा अपानदा व्यानदा वर्चोदा वरिवोदा: ।
अन्याँस्ते अस्मत्तपन्तु हेतय: पावको अस्मभ्य शिवो भव ॥

अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रम्हाविष्णुरुद्रा ऋषय: ऋग्यजु:सामानि छन्दांसि पराप्राणशक्तिर्दे वता आं बीजं हीं शक्ति: क्रों कीलकम्‌ आसु मूर्तिषु प्राणप्रतिष्ठापने विनियोग: । ॐ आंव्हीक्रोंयंरंलंवं शंषंसंहों ॐ क्षंसंहंस: हीं ॐ आंहरीक्रों आसां मूर्तीनां प्राणा इह प्राणा: ।

ॐ आंहरीं क्रोंयंरंलंवंशंषंसंहों ॐ क्षंसंहंस: हरीं ॐ आंहरीक्रों आसां मूर्तीनां जीव इह स्थित: । ॐ आंहरींक्रोंयंरंलंवंशंषंसंहों ॐ क्षंसंहंस: हरीं ॐ आंहरींक्रों आसां मूर्तीनां सर्वेन्द्रियाणि वाङमनस्त्वक्‌चक्षुश्रोत्रजिव्हाघ्राण पाणिपादपायूपस्थानि इहैवागत्य सुखं चिरं
तिष्ठन्तु स्वाहा । गर्भाधानादिपंचदशसंस्कारार्थं पञ्चदश प्रणवावृती: कुर्यात्‌ । हस्ते अक्षतान्गृहीत्वा - मनोजित० ॐ एष वै प्रतिष्ठानाम यज्ञो यत्रैतेन प्रज्ञेन यजन्ते सर्वमेव प्रतिष्ठितम्भवति ॥ सर्वे देवा: सुप्रतिष्ठिता, वरदा भवत ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP