संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
मंत्रों का मुखपाठ

मंत्रों का मुखपाठ

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


१. देवप्रबोधनम्‌ :--- उद्‌बुध्यस्वाग्ने ० उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यमंगलं कुरु ॥
ॐ उत्तिष्ठ ब्रम्हाणस्पते देवयन्तस्त्वे महे । उप प्र यन्तु मरुत: सुदानव इन्द्रप्राशूर्भवा सचा ॥

२. रथस्थापनम्‌ :--- ॐ रथे तिष्ठन्‌ नयति वाजिन: पुरो यत्र यत्र कामयते सुषारथि: । अभीशूनां महिमानं पनायत मन: पश्चादनु यच्छन्ति रश्मय: ॥

३. आस्तरणम्‌ :--- ॐ स्तीर्णं बर्हि: सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम्‌ । देवेभिर्पुक्तमदिति: सजोषा: स्योनं कृण्वाना सुविते दधातु ॥

४. नीराजनम्‌ :--- ॐ अनाधृष्टा पुरस्तादग्नेराधिपत्य ‍ऽ आयुर्मे दा: । पुत्रवती दक्षिणत ऽ इन्द्रस्याधिपत्ये प्रजाम्मे दा: । सुषदा पश्चाददेवस्य सवितुराधिपत्ये चक्षुर्मे दा ऽ आश्रुतिरुत्तरतो धातुरादिपत्ये रायस्पोषम्मे दा: । विधृतिरुपरिष्टाद्‌ बृहस्पतेराधिपत्य ऽ ओजो मे दा विश्वाभ्यो मा नाष्ट्राभ्यस्पाहि मनोरश्वासि ॥

वेदके प्रथममंत्र - ऋग्वेद :--- ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्‌ । होतारं रत्नधातमम्‌ ॥

यजुर्वेद :--- ॐ इषे त्वोर्जे त्वा वायव स्थ देवो व: सविता प्रार्पयतु श्रेष्ठतमाय कर्मण ऽ आप्यायध्वमघ्न्या ऽ इन्द्रयभागं प्रजावतीरनमीवा ऽ अयक्ष्मा मा व स्तेन ऽ ईशत्‌ माघश सोधुवा ऽ अस्मिग्नोपतौ स्यात बहीर्यजमानस्य पशून्पाहि ॥

सामवेद :--- ॐ अग्न आयाहि वीतये गुणानो हव्यदातये । नि होता सत्सि बर्हिषे ॥

अथर्दवेद :--- ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शञ्योरभिस्त्रदन्तु न: ॥

प्रदक्षिणामंत्र :--- - ॐ प्रतिपदसि प्रतिपदे त्वानुपदस्यनुपदे त्वा संपदसि सम्पदै त्वा तेजो‍ऽसि तेजसे त्वा ॥

वारुणमंत्र :--- ॐ आपो हि ष्ठा० यो व: शिवतमो० तस्मा अरंग० ॐ वरुणस्योत्तम्भनमसि० ॐ तत्वा यामि० ॐ तान्पूर्वया० ॐ पंचनद्य: सरस्वती० ॐ अग्निर्देवता० ॐ मित्रश्चम इन्द्रश्चमे० ॐ त्वं नो अग्ने वरुणस्य० ॐ स त्वं नो अग्ने० ॐ उदुत्तमं वरुण पाश० ॐ इमम्मे वरुण० ॐ आपोऽ अस्मान्मातर: शुन्धयन्तु घृतेन नो घृतप्व: पुनन्तु । विश्व हि रिप्रं प्रवहन्ति देवीरुदिदाभ्य: शुचिरा पूत ऽ एमि । दीक्षातपसोस्तनूरसि तान्त्वा शिवा शग्मां परिदधे भद्रं वर्णं पुष्यन्‌ ॥

प्रोक्षणमन्त्रा :--- ॐ चित्पतिर्म्मा पुनातु वाक्पतिर्म्मा पुनातु देवो मा सविता पुनात्वच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि: । तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुने तच्छकेयम्‌ ॥
ॐ वाचन्ते शुन्धामि प्राणन्ते शुन्धामि चक्षुस्ते शुन्धामि श्रोत्रन्ते शुन्धामि नाभिन्ते शुन्धामि मेढ्रन्ते शुद्न्धामि पायुन्ते शुन्धामि चरित्राँस्ते शुन्धामि ॥

ॐ मनस्त ऽ आप्यायतां वाकत आप्यायताम्‌ प्राणस्तऽआप्यायताञ्चक्षुस्ता आप्यायता श्रोत्रन्त आप्यायताम्‌ । यत्ते क्रूरं यदास्थितं तत्त ऽ आप्यायतान्निष्टयायतान्तत्ते शुध्यतु शमहोभ्य: । ओषधे त्रायस्व स्वधिते मैन हि सी: ॥
ॐ इदमाप: प्रवहतावद्यञ्च मल ञ्च यत्‌ । यच्चाभिदुद्रोहानृतं यच्च शेपे ऽ अभीरुणम्‌ । आपो मा तस्मादेनस: पवमानश्च मुञ्वतु ॥ ॐ मापो मौषधीर्हि सीर्धाम्नो धाम्नो राजस्ततो वरुण नो मुञ्च । यदाहुरघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च । सुमित्रिया नऽआपऽओषधय सन्तुदुर्मित्रियास्तस्मै सन्तु योऽस्मान्‌ द्वेष्टि यञ्च वयन्द्विष्म: ॥
ॐ मनो मे तर्पयत वाचम्मे तर्पयत प्राणम्मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रम्मे तर्पयतात्मानम्मे तर्पयत प्रजाम्मे तर्पयत पशून्मे तर्पयत गणान्मे तर्पयत गणा मे मा वितृषन्‌ ॥

स्थापनमंत्रा :--- ध्रुवासि ध्रुवोऽ‍यं यजमानो‍ऽस्मिन्नायतने प्रजया पशुभिर्भूयात्‌ । घृतेन द्यावापृथिवी पूर्येथामिन्द्रस्य छदिरसि विश्वजनस्य छाय ॥ ॐ - मनोजूति० ॐ सुषारथि० ॐ स्थिरो भव वीडवङ्गऽ आशुर्भव वाज्यर्वन्‌ । पृथुर्भव - सुषदस्त्वमग्ने: पुरीषवाहण: ॥ ॐ वसवस्त्वा कृण्वन्तु गायत्रेण छन्दसाङ्गिरस्वद्‌ ध्रुवासि पृथिव्यसि धारया मयि प्रजा रायस्पोषं गौपत्य सुवीर्य सजातान्यजमानाय रुद्रास्त्वा कृण्वन्तु त्रिष्टुभेन छन्दसाङ्गिरस्वद्‌ ध्रुवास्यन्तरिक्शमसि धारया मयि प्रजा रायस्पोषं गौपत्य सुवीर्य सजातान्यजमानायदित्यास्त्वा कृण्वन्तु जागतेन छन्दसाङ्गिरस्वद्‌ ध्रुवासि द्यौरसि धारया मयि प्रजा रायस्पोषं गौपत्य सुवीर्य सजातान्यजमानाय विश्वे त्वा देवा वैश्वानरा: कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वद्‌ ध्रुवासि दिशो‍ऽसि धारया मयि प्रजारावस्पोषं गौपत्य सुवीर्य सजातान्यजमानाय ॥ ॐ आ त्वा हार्षमन्तरभूर्ध्रुवस्तिष्ठां विचाचलि: । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्‌ राष्ट्रमधिभ्रशत्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP