संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
तत्पुरुषकलाचतुष्टायन्यास:

तत्पुरुषकलाचतुष्टायन्यास:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ तत्पुरुषकलाचतुष्टायन्यास: । कलाश्च शान्त्याद्याश्चतस्त्र: । ॐ तत्पुरुषाय विद्‌महे नम: पूर्ववक्त्रे शान्ति: । महादेवाय धीमधि नम: दक्षिणवक्त्रे विद्यां । तन्नो रुद्रो नम: उत्तरवक्त्रे प्रतिष्ठां । प्रचोदयात्‌ नम: पश्चिमवक्त्रे धृति इति तत्पुरुषकलाचतुष्टयन्यास: शिवमात्रविषय: पञ्चदश: ।
अथ अधोरकलान्यास: ॐ अगोरेभ्यो नम: तमां हृदि । थघोरेभ्यो नम: जरां उरसि । घोर नम: सत्पां स्कंधयो: । घोरतरेभ्यो नम: निद्रां नाभौ । सर्वेभ्यो नम: सर्वव्याधिं कुक्षौ । सर्वशर्वेभ्यो नम: मृत्युं पृष्ठे । नमस्ते नम: क्षुधां वक्षसि । रुद्ररूपेभ्यो नम: तृषां । उरसि इत्यष्ठावघोरकला: शिवमात्रविषया: । अयं न्यासोऽपि पञ्चदश: ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP