संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वास्तुमंडलदेवताआवहन

वास्तुमंडलदेवताआवहन

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


शिख्यादिवास्तुमंडलदेवताआवहनस्थापनपूजनप्रयोग:
( नम:आवाहयामि स्थापयामि भो .... इह आगच्छ इह तिष्ठ - सर्वत्र )

पद्म् - स्थानम् - नाममंत्र: - मंत्रसंकेत:

ईशानकोणार्धपदे - शिरसि - ॐ शिखिने० - ॐ तमीशानं०
तत्दक्षिणसार्धपदे - दक्षिणनेत्रे - ॐ पर्जन्याय० - ॐ शन्नोवात:०
तत्दक्षिणपदद्वये - दक्षिणश्रोत्रे - ॐ जयंताय० - ॐ मर्माणिते०
तत्दक्षिणपदद्वये - दक्षिणअंसे - ॐ कुलिशायुधायो० - ॐ आयात्विन्द्रो०
तत्दक्षिणपदद्वये - दक्षिणबाहौ - ॐ सूर्याय० - ॐ बण्महॉsअसि०
तत्दक्षिणपदद्वये - दक्षिणप्रबाहौ - ॐ सत्याय० - ॐ व्रतेनदीक्षा०
तत्दक्षिणसार्धपदे - दक्षिणकूर्परे - ॐ भृशाय० - ॐ आत्वाहार्षम्०
तत्दक्षिणर्धपदे - दक्षिणप्रबाहौ - ॐ आकाशाय० - ॐ षावांकशा०
आग्नेयकोणार्धपदे - दक्षिणप्रबाहौ - ॐ वायवे० - ॐ वायो ये ते०
तत्पश्चिमेसार्धपदे - दक्षिणमणिबंधे - ॐ पूष्णे० - ॐ पूषन्तव०
तत्पश्चिमेपदद्वये - दक्षिणपार्श्वे - ॐ वितथाय० - ॐ तत्सूर्यस्य०
तत्पश्चिमेपदद्वये - दक्षिणपार्श्वे - ॐ गृहक्षताय० - ॐ अक्षन्नमीमदन्त०
तत्पश्चिमेपदद्वये - दक्षिणउरुभागे - ॐ यमाय० - ॐ षमायत्वा०
तत्पश्चिमेपदद्वये - दक्षिणजानौ - ॐ गंधर्वाय० - ॐ गंधर्वस्त्वा०
तत्पश्चिमेसार्धपदे - दक्षिणजंघायां - ॐ भृंगराजाय० - ॐ सौरीर्बलाका०
तत्पश्चिमार्धपदे - दक्षिणस्फ़िचि - ॐ मृगाय० - ॐ चंद्रमामनसो०
पश्चिमेनैऋत्यकोणार्धपदे - दक्षिणपादतले - ॐ पितृभ्यो० - ॐ उशन्तस्त्वा०
तदुत्तरेसार्धपदे - वामस्फ़िचि - ॐ दौवारिकाय० - ॐ आ ब्रह्मन्०
तदुत्तरेपदद्वये - वामजंघायां - ॐ सुग्रीवाय० - ॐ नीलग्रीवा०
तदुत्तरेपदद्वये - वामजानौ - ॐ पुष्पदन्ताय० - ॐ नमो गणेभ्यो०
तदुत्तरेपदद्वये - वामउरुभागे - ॐ वरुणाय० - ॐ इमम्मे वरुण०
तदुत्तरेपदद्वये - वामपार्श्वे - ॐ असुराय० - ॐ षे रूपाणि०
तदुत्तरेसार्धपदे - वामपार्श्वे - ॐ शोषाय० - ॐ शन्नोदेवी०
तदुत्तरेअर्धपदे - वामबाहौ - ॐ पापाय० - ॐ एतत्तेवसं०
वायव्यरेअर्धपदे - वामबाहौ - ॐ रोगाय० - ॐ द्रापे अंधस०
वायव्यप्राक्सार्धपदे - वामप्रबाहौ - ॐ अहये० - ॐ अहिरिव०
वायव्यप्राक्पदद्वये - वामकूर्परे - ॐ मुख्याय० - ॐ अवतत्य धनु:०
वायव्यप्राक्पदद्वये - वामबाहौ - ॐ भल्लाटाय० - ॐ एमा रुद्राय०
वायव्यप्राक्पदद्वये - वामबाहौ - ॐ सोमाय० -ॐ वय सोम०
वायव्यप्राक्पदद्वये - वामअंसे - ॐ सर्पाय० -ॐ नमोsस्तुसर्पेभ्यो०
तत्प्राक्सार्धपदे - वामश्रोत्रे - ॐ अदित्यै० - ॐ अदितिर्द्यौ०
तदुपरिअर्धपदे - वामनेत्रे - ॐ दित्यैनम:० - ॐ येदेवादेवेष्वधि०
ब्रह्मण:ईशानार्धपदे - मुखे - ॐ आपाय० - ॐ आपोहिष्ठा०
आग्नेयेवायुपदाध:अर्धपदे - दक्षिणहस्ते - ॐ सावित्राय० - ॐ वसो:पवित्रमसि०
नैऋत्येपितृपदाध:अर्धपदे - मेढ्रे - ॐ जयाय० - ॐ षदक्रन्द:०
वायव्येरोगपदाध:अर्धपदे - वामहस्ते - ॐ रुद्राय० - ॐ षातेरुद्रशिवा०
ब्रह्मण:पूर्वेपदद्वये - दक्षिणस्तने - ॐ अर्यम्णे० - ॐ अर्यमणंबृहस्पति:
ब्रह्मण:आग्नेयकोणार्धपदे - दक्षिणहस्ते - ॐ सवित्र० - ॐ विश्वानिदेव०
ब्रह्मण:दक्षिणे पदद्वये - जठरदक्षिणे - ॐ विवस्वते० - ॐ असिषमो०
ब्रह्मण:नैऋत्यकोणार्धपदे - वृषणायो: - विबुधाधिपाय० - ॐ सबोधि०
ब्रह्मण:पश्चिमे पदद्वये - जठरवामे - ॐ मित्राय० - ॐ मित्रस्यचर्षणी०
ब्रह्मण:वायव्यार्धपदे - वामहस्ते - ॐ राजयक्ष्मणे० - ॐ नाशयित्री०
ब्रह्मण:उत्तरेपदद्वये वामस्तने - ॐ पृथ्वीधराय० - ॐ स्योनापृथिवी०
ब्रह्मण:ईशानकोणार्धपदे - उरसि - ॐ आपवत्साय० - ॐ इमम्मे०
मध्येचतुष्मदे - हृदि-नाभ्याम् - ॐ ब्रह्मणे० - ॐ ब्रह्मजज्ञानं०
ईशान्याम् -नाममंत्र नाही- ॐ चरक्यै० - ॐ इन्धनास्त्वा०
आग्नेय्याम् -नाममंत्र नाही- ॐ विदार्यै० - ॐ असुन्वन्त०
नैऋत्याम् -नाममंत्र नाही- ॐ पूतनायै० - ॐ कयानश्चित्र०
वायव्याम् -नाममंत्र नाही- ॐ पापराक्षस्यै० - ॐ इन्द्रआसान्नेता
पूर्वे - नाममंत्र नाही - ॐ स्कन्दाय० - ॐ त्वन्नोअग्ने०
दक्षिणे - नाममंत्र नाही - ॐ अर्यमणे० - ॐ षदद्य सूर०
पश्चिमे - नाममंत्र नाही - ॐ जृंभकाय० - ॐ हिंकारय०
उत्तरे -नाममंत्र नाही-  ॐ पिलिपिच्छाय० - ॐ रक्षोहणं वल०
मंडलात् बहि: - पूर्वे - ॐ इन्द्राय० - ॐ त्रातारमिन्द्र०
मंडलात् बहि: - आग्नेय्यां - ॐ अग्नये० - ॐ त्वन्नो अग्ने०
मंडलात् बहि: - दक्षिणे - ॐ यमाय - ॐ यमायत्वा०
मंडलात् बहि: - नैऋत्या - ॐ निऋतये० - ॐ असुन्वन्त०
मंडलात् बहि: - पश्चिमे - ॐ वरुणाय० - ॐ तत्वायामि०
मंडलात् बहि: - वायव्यां ॐ वायवे० - ॐ आनोनियुद्धि:०
मंडलात् बहि: - उत्तरे - ॐ सोमाय० - ॐ वय सोम०
मंडलात् बहि: - ऐशान्यां - ॐ ईशानाय० - ॐ तमीशनं०
मंडलात् बहि: - ईशानेन्द्रयोर्मध्ये - ॐ ब्रह्मणे० - ॐ अस्मेरुद्रा०
मंडलात् बहि: - निरृतिवरुणयोर्मध्ये - ॐ अनंताय० - ॐ स्योनापृथिवि०
ॐ मनोजूतिते० शिख्यादि वास्तुमंडदेवता: सुप्रतिष्ठिता: वरदा: भवत । ॐ शिख्यादि वास्तुमंडलदेवताभ्यो नम: पंचोपचारै: पूजनम्‌ ।
वास्तुमूर्तौ :--- ॐ वास्तोष्पते प्रतिजानीहयस्मान्‌ स्वावेशोऽअनमीवो भवा न: । यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥ नमस्ते वास्तुपुरुष भूशय्याभिरतप्रभो । मद्‌गृहे धनधान्यादि समृद्धिं कुरु सर्वदा ॥
ॐ भू० वास्तोष्पत्ये नम: आ०स्था० ॐ नमो भगवते वास्तुपुरुषाय महाबलपराक्रमाय सर्वदेवाधिवासाश्रित शरीराय ब्रम्हापुत्राय सकलब्रम्हाण्डधारिणे भूभारार्पितमस्तकाय पुरपत्तन प्रासादगृहवापीसर: कूपादिसन्निवेशसान्निध्यकराय सर्वसिद्धिप्रदाय प्रसन्नवदनाय विश्वंभराय परमपुरुषाय शक्रवरदाय वास्तोष्पते नमस्ते नमस्ते नमस्ते ॥ एहयेहि भगवन्वास्तो सर्वदेवैरधिष्ठित: ॥ भगवन्‌ कुरु कल्याणं यज्ञेऽस्मिन्सर्वसिद्धये । जानुनी कूर्परीकृत्य दिशि वातहुताशायो: ॥ आगच्छ भगवन्वास्तो सर्वदेवैरधिष्ठित: ॥ भगवन्‌ कुरु कल्याणं यज्ञेऽस्मिन्सन्निधो भव ॥ ॐ भू० (शिख्यादिवास्तुमंडलदेवतसहित) वास्तुपुरुषायनम: षोडशोपचारै: पूजनम्‌


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP