संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
मधुपर्क

मधुपर्क

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


मधुपर्क :--- सभी ऋत्विजो का एकतंत्र से मधुपर्क करें । तदर्थ प्रत्येक के लिए दो विष्टर, पाद्य, अर्घ, आचमनीय, मधुपर्क, शुद्धजल, आदि तैयार रखें ।

यजमान: कृताञ्जलि :--- ॐ साधु भवन्त: आसतां अर्चयिष्यामो भवत: । ब्राह्मणा: अर्चय ॥

अन्य :--- ॐ विष्टरा: विष्टरा: विष्टरा । यजमान :--- विष्टरा: प्रतिगृहयन्ताम्‌ । ब्राह्मणा :--- ॐ विष्टरा: प्रतिगृह्‌णीम: ॥ यजमान हस्तात्‌ विष्टंर गृहीत्वा - ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्य: । इमं तमभितिष्ठामि यो मा कश्चाभिदासति ॥ ब्राह्मणा: विष्टरं यदगग्रं स्वासनतले स्थापयेयु: ॥ यजमान: पाद्यपात्राणि आदाय - पाद्यानि पाद्यानि पाद्यानि  । यजमान :--- पाद्यानि प्रतिगृहयन्ताम्‌ । ब्राह्मणा :--- पाद्यानि प्रतिगृह्‌णीम: ॥ ॐ विराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोह: ॥ प्रथमं दक्षिणचरणं तत: वामचरणं क्षालये‍त्‌ । पुन:

विष्टरान्‌ गृहीत्वा :--- पूर्ववत्‌ विष्टरदानम्‌ । क्षालितचरणयो: अधस्तात्‌ उदगग्रं विष्टरं निधाय तदुपरि पादौ करोति । यजमान:

अर्घपात्राणि आदाय अन्य :--- अर्घा: अर्घा: अर्घा: ॥ यजमान: अर्घा: स्थ युष्माभि:सर्वात्‌ कामानवाप्नवानि ॥ इति मंत्रेण अर्घं गृहीत्वा शिरसा अभिवंद्य - ॐ समुद्र व: प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टास्माकं वीरा मापरासेचिमत्पय: । इति पठन्त: ऐशान्यां त्यजेयु: ॥ यजमान:

आचमनीयपात्राणि आदाय अन्य :--- ॐ आचमनीयानि आचमनीयानि आचमनीयानि ॥ यजमान :--- आचमनीयानि प्रतिगृहयन्ताम्‌ । ब्राह्मणा :--- ॐ आचमनीयानि प्रतिगृहणीम: ॥ यजमानहस्तात्‌ आचमनीयपात्रं गृहीत्वा :--- ॐ आमानगन्‌ यशसा स सृज वर्चसा । तं मा कुरु प्रियं प्रजानामधिपतिं पशुनामरिष्टिं तनूनाम्‌ ॥ इति सकृत्‌ आचामेत्‌ द्विस्तूष्णीम्‌ ॥ हस्तप्रक्षालनम्‌ ॥

मधुपर्क :--- कांस्यपात्रे एकपलं घृतं द्विपलं दधि एकपलं मधु एकीकृत्य पात्रेण पिधाय - अन्य :--- मधुपर्का: मधुपर्का: मधुपर्का: । यजमान: ॐ मधुपर्का: प्रतिगृहयान्ताम्‌ ॥ ब्राह्मणा :--- ॐ मधुपर्कान्‌ प्रति गृहणीम: । पात्रं उद्‌घाटय -- ॐ मित्रस्य त्वा चक्षषा प्रतीक्षे । इति वीक्ष्य ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‌ । इति मंत्रेण गृहीत्वा सव्ये पाणौ कृत्वा दक्षिणस्य अनामिकया ॐ नम: श्यावास्यायान्नशने यत्ता आविद्धं तत्ते निष्कृन्तामि - इति मंत्रेण प्रादक्षिण्येन मधुपर्कं सकृद आलोडय किंचिद्‌ भूमौ क्षिप्त्वा पुनरेव द्विवारं अनेन मंत्रेण आलोडय भूमौ नि:क्षिपेत्‌ । तत: अनामिकांगुष्ठाभ्यां

मधुपर्कप्राशनम्‌ - ॐ यन्मधुनो मधव्यं परमं रूपमन्नाद्यम्‌ । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि ॥ इति मंत्रेण त्रि: प्राश्य प्रतिप्राशने चैतन्मंत्रपाठ: अथवा ॐ मधुव्वाता० उच्छिष्टं उत्तरे विसृजेत्‌ । हस्तं प्रक्षाल्य आचम्य अंगानि स्पृशेत्‌ (आचारात्‌ वामहस्ते जलं गृहीत्वा दक्षिणहस्तेन जलेन)  कराग्रेण - ॐ वाङमआस्येस्तु । तर्जन्यंगुष्ठाभ्याम्‌ - ॐ नसोर्मे प्राणोऽस्तु । अनामिकांगुष्ठाभ्याम्‌ - ॐ अक्ष्णोर्मे चक्षुरस्तु । कराग्रेण - ॐ कर्णयोर्मे श्रोत्रमस्तु । कराग्रेण - ॐ बाव्होर्मे बलमस्तु । उभाभ्यां हस्ताभ्यां - ॐ ऊर्वोर्मे ओजोऽस्तु । उभाभ्यां मस्तकादिपादान्तम्‌ - ॐ अरिष्टानि मेंगानि तनूस्तन्वा मे सह सन्तु ॥ इति हस्तं प्रक्षाल्य ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP