संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
संक्षिप्तग्रहयज्ञप्रयोग

संक्षिप्तग्रहयज्ञप्रयोग

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


श्री गणेशाय नम: । शिखाबंधनं कुशपवित्रधारणं मालाधारणं आचमनं प्राणायाम: शांतिसूक्तपाठ: देवतानमस्कार: संकल्प: दिग्रक्षणं भैरवनमस्कार: हनुमन्नमस्कार: कलशार्चनं दीपपूजनं शंखघंटार्चनं प्राणप्रतिष्ठापनं देहन्यासा: ।
मंत्र - देहस्थान - उपचार - मंत्र

ॐ सहस्त्रशीर्षा० - वामकरे - आवाहनम् - ॐ नमस्ते रुद्र०
ॐ पुरुष एवे० - दक्षिणकरे - आसनम् - ॐ याते रुद्र०
ॐ एतावानस्य० - वामपादे - पाद्मम - ॐ यामिषुं०
ॐ त्रिपादूर्ध्व० - दक्षिणपादे - अर्घ: - ॐ शिवेन०
ॐ ततो विराड० - वामजानौ - आचमनीयं - ॐ अध्यवो०
ॐ तस्माद्यज्ञात् - दक्षिणजानौ - स्नानम् - ॐ असौ य०

ॐ पय: पृथिव्यां० - कामधेनु० - पयसा स्नपयामि
ॐ दधिक्राव्णो० - पयसस्तु० - दध्ना स्नपयामि
ॐ घृतं घृतपावन:० - नवनीत० - घृतेन स्नपयामि
ॐ मधु व्वाता० - तरुपुष्प० - मधुना स्नपयामि
ॐ अपा रस० - इक्षुसार० - शर्करया स्नपयामि
ॐ पंचनद्य:० - पयोदधि० - पंचामृतेन स्नपयामि
ॐ गंधर्वस्त्वा० - मलयाचल० - गंधोदकेन स्नपयामि
ॐ अ शुनाते - नानासुगंधि० - उद्वर्तनेन स्नपयामि
ॐ तस्माद्य...ऋच: - वामकट्याम् वस्त्रम् - ॐ असौ यो०
ॐ तस्मादश्वा० - दक्षिणकट्याम् उपवीतम् - ॐ नमोस्तु०
ॐ तं यज्ञंबर्हिषि० - नाभौ गंध: - ॐ प्रमुंच०
ॐ अक्षन्नमीमदन्त० - अक्षताश्च - अक्षतान् सम०
ॐ काण्डात् काण्डा० - दूर्वाह्यमृत० - दूर्वा सम०
ॐ नमो बिल्मिने० - त्रिदलं० - बिल्वपत्रं सम०
ॐ यत्पुरुषं० - हृदये पुष्पं - ॐ विज्यंधनु:०
ॐ द्याम्मालेखी० - सेवंतिका० - पुष्पमालां सम०
ॐ अहिरिव० - अबीरं च० - सौभाग्यद्रव्याणि सम०
ॐ ब्राह्मणोस्य० - वामबाहौ धूप: - ॐ या ते हेति०
ॐ चन्द्रमा मनसो० - दक्षिणबाहौ दीप: - ॐ परि ते०
ॐ नाभ्याsआसी० - कंठे नैवेद्यं - ॐ अवतत्य०
ॐ यत्पुरुषेण० - वक्त्रे दक्षिणाताम्बूलम् - ॐ नमस्त०
ॐ अग्निर्देवता० - कर्पूरपूरेण० - नीराजनम्
ॐ सप्तास्यासन् - अक्ष्णो: प्रदक्षिणा - ॐ मा नोमहान्त०
ॐ यज्ञेन यज्ञ० - मूर्ध्नि मंत्रपुष्पयुक्तनमस्कार: - ॐ मा नस्तोके०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP