संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
गोदानम्‌

गोदानम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


गोदानम्‌ :--- गोनिष्क्रयं प्रत्यक्षां गां वा स्थाप्य) जमान :--- गाव: गाव: गाव: । ब्राह्मणा :--- ॐ माता रुद्राणां दुहिता वसूनां स्वसादित्यानममृतस्य नाभि: । प्रनुवोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट । मम च अमुकस्य यजमानस्य च पाप्मा हत: ॥ ॐ उत्सृजत तृणानि अत्तुइत्युक्त्वा गां द्रव्यं वा उत्सृजेत्‌ । तत: ऋत्विग्भ्यो गंधाक्षतपुष्पमाला वस्त्रयज्ञोपवीतादिदानम्‌ । ऋत्विक्पूजनम्‌ - ॐ ब्रह्मणे ब्राह्मणम्‌० ॐ सदसस्पति० ॐ गंधर्वस्त्वा० शिवसंकल्पसूक्तं, पुरुषसूक्तम्‌ ।

संकल्प :--- वृतेभ्य: आचार्यीदेऋत्विग्‌भ्यो वस्त्रयज्ञोपवीतजलपात्रछत्रोपानत्‌ मुद्रिका: (तत्‌ प्रत्याम्नायभूतं निष्क्रयं) दातुम्‌ अहं उत्सृजे । इति मधुपर्क: ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP