संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वारुणमंडलदेवतास्थापनम्‌

वारुणमंडलदेवतास्थापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


संकल्प :--- अद्य० अमुककर्मांगत्वेन वारुणमंडलदेवतास्थापनपूजनं करिष्ये ।
वारुणमंडल का विधिवत्‌ विवरण दुर्लभ है । प्राचीन ग्रंथ के आधार पर यह संग्रह प्रस्तुत किया है । आकृतिके विषय में भी मतांतर है । जलयात्रा के पश्चात्‌ यह पूजन होना चाहिए । जलाशय संबंधित विधान अंतर्गतैस मंडल का स्थापन अवश्य करें ।
दिक्षु - विदिक्षु आरासु पूर्वादि क्रमेण ग्रहस्थापनम्‌
क्रम - स्थान - देवतानाम - मंत्रप्रतीक
१ - पूर्वे - सूर्याय नम: - ॐ आकृष्णेन०
२. - आग्नेय्यां - सोमाय नम: - ॐ इमन्देवा०
३ - दक्षिणे - भौमाय नम: - ॐ अग्निर्मूर्द्धा०
४ - नैऋत्यां - बुधाय नम: - ॐ उद्‌बुध्यस्व०
५ - पश्चिमे - गुरवे नम: - ॐ बृहस्पते०
६ - वायव्यां - शुक्राय नम: - ॐ अन्नात्परि०
७ - उत्तरे - शनैश्चराय नम: - ॐ शन्नोदेवी०
८ - ईशान्यां - राहवे नम: - ॐ कयानश्चित्र०
९ - ईशान्यां - केतवे नम: - ॐ केतुंकृण्वन्‌०     

पूर्वादि क्रमेण अष्टलोकपाल स्थापनम्‌

१०. - पूर्वे - इन्द्राय नम: - ॐ त्रातारमिन्द्र०
११. - आग्नेय्यां - अग्नये नम: - ॐ त्वन्नोअग्ने०
१२ - दक्षिणे - यमाय नम: - ॐ यमाय त्वा०
१३ - नैऋत्यां - निऋतये नम: - ॐ असुन्वन्त०
१४ - पश्चिमे - वरुणाय नम: - ॐ तत्वायामि०
१५ - वायव्यां - वायवे नम: - ॐ आनो नियुदि‌भ:०   
१६. - उत्तरे - कुबेराय नम: - ॐ वय सोम०
१७ - ईशान्यां - ईशानाय नम: - ॐ तमीशानं०

ग्रह - लोकपाल - अंतराल - आरासु देवता स्थापनम्‌

१८. - वायु-सोम-अंतराले - अष्टवसुभ्यो नम: - ॐ सुगावो देवा०
       आरायां
१९ - सोम-ईशान० - एकादशरुद्रेभ्यो० - ॐ रुद्रा: स०
२०. - ईशान-इन्द्र० - द्वादशादित्येभ्यो० - ॐ यज्ञो देवानां०
२१ - इन्द्र-अग्नि० - अश्विभ्यां० - ॐ यावांकशा०
२२ - अग्नि-यम - विश्वेभ्यो देवेभ्यो० - ॐ ओमासश्च०
२३, - अग्नि-यम० - पितृभ्यो० - ॐ उदीरतामवर०
२४ - यम-निऋति० - सप्तयक्षेभ्यो० - ॐ अभित्यं देव०
२५ - निऋति-वरुण० - भूतनागेभ्यो० - ॐ आयंगौ:०
२६ - वरुण-वायु० - गंधर्वाप्सरोभ्यो० - ॐ ऋताषाड्‌०  

अष्ट - अब्ज पत्रेषु देवता स्थापनम्‌

२७. - उत्तरद्ले - स्कंदाय नम: - ॐ यदक्रन्द:०
२८ - ईशानदले - दक्षाय नम: - ॐ अदितिर्द्यौ०
२९ - पूर्वदले - दुर्गायै नम: - ॐ अंबेऽअंबिके०
३० - पूर्वदले  - विष्णवे नम: - ॐ इदं विष्णु०
३१ - आग्नेय दले - स्वधायै नम: - ॐ पितृभ्य:०
३२ - दक्षिण दले - मृत्यवे नम: - ॐ परंमृत्यो०
३३ - नैऋत्य दले - गणपतये नम: - ॐ गणानान्त्वा
३४ - पश्चिम दले - अद्‌भ्यो नम: - ॐ शन्नोदेवी०
३५ - वायव्यदले - मरुद्‌भ्यो नम: - ॐ मरुतोयस्य०
३६ - कर्णिकायां - वरुणाय नम: - ॐ तत्वायामि०
३७ - उत्तरकेसरमूले - ब्रम्हाणे नम: - ॐ ब्रम्हाजज्ञानं०
३८ - ईशानकेसरमूले - विष्णवे नम: - ॐ विष्णोररा‌ट०
३९ - पूवकेसरमूले - रुद्राय नम: - ॐ मानस्तोके०
४० - आग्नेय० - लक्ष्म्यै नम: - ॐ श्रीश्चते०
४१ - दक्षिण० - अंबिकायै नम: - ॐ अंबेऽअंबिके०
४२ - नैऋत्य० - सावित्र्यै नम: - ॐ तत्सवितु०
४३ - पश्चिम० - गंगादिनदीभ्यो० - ॐ पंचनद्य:०
४४ - वायव्य० - सप्तसागरेभ्यो० - ॐ इमम्मे वरुण०
४५ - ब्रम्हाण: पादमूले - भूतग्रामाय नम: - ॐ यो भूताना०
४६ - कर्णिकोपरि - मेरवे नम: - ॐ नमोऽस्तु रुद्रेभ्यो०

मंडलाद्‌ बहि: श्वेतपरिधौ :---

उत्तरे सोम समीपे - ॐ गदायै नम: । ऐशान्यां ईशान समीपे - ॐ त्रिशूलाय नम: । पूर्वे इन्द्र समीपे - ॐ वज्राय नम: । आग्नेय्यां अग्नि समीपे - ॐ शक्तये नम: । दक्षिणे यम समीपे - ॐ दंडाय नम: । नैऋत्यां निऋति समीपे - ॐ खडगाय नम: । पश्चिमे वरुण समीपे - ॐ पाशाय नम: वायव्यां वायु समीपे - ॐ अंकुशाय नम: ।

मंडलाद्‌ बहि: रक्तपरिधौ :---

उत्तरे ॐ गौतमाय नम: । ऐशान्यां ॐ भरद्वाजाय नम:  पूर्वे ॐ विश्वामित्राय नम: । आग्नेय्यां ॐ कश्यपाय नम: । दक्षिणे ॐ जमदग्नये नम: । नैऋत्यां ॐ वशिष्ठाय नम: । पश्चिमे ॐ अत्रये नम: । वायव्यां ॐ अरुंधत्यै नम: ।

मंडलाद्‌ बहि: कृष्णपरिधौ :---

पूर्वे ॐ ऐंद्यै नम: । आग्नेय्यां ॐ कौमार्यै नम: । दक्षिणे ॐ ब्राह्‌म्यै नम: । नैऋत्यां ॐ वाराहयै नम: । पश्चिमे ॐ चामुण्डायै नम: । वायव्यां ॐ वैष्णव्यै नम: । उत्तरे ॐ माहेश्वर्यै नम: । ऐशान्यां ॐ वैनायक्यै नम: ।

। इति आवाहय प्रतिष्ठाप्य यथाशक्ति पूजयेत्‌ । संकल्प :--- अनेन पूजनेन वारुणमंडल देवता: प्रीयंताम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP