संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
न्यास विधि

न्यास विधि

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


न्यास विधि :--- जलमादाय - आसु. प्रतिमासु देवकलासान्निध्यहेतवे तत्वन्यासान्‌ करिष्ये । हस्ते अक्षतान्‌ गृहीत्वा, आदौ प्रणव: अंते नम: पदम्‌ सर्वत्र ।

प्रथम: प्रणवन्यास: सर्वदेवसाधारण :--- ॐ अ पादयो: । ॐ उ हृदये । ॐ म ललाटे । इति प्रणवन्यास: ।

द्वितीयो व्याहृतिन्यास: सर्वदेवसाधारण :--- ॐ भू: पादयो: । ॐ भुव: हृदये । ॐ स्व: ललाटे इति व्याहृतिन्यास: ।

तृतीयो मातृकान्यास: सर्वदेवसाधारण :--- ॐ अ तालुनि । ॐ आ मुखे । ॐ इ दक्षिणनेत्रे । ॐ ई वामनेत्रे । ॐ उ दक्षिणश्रवणे । ॐ ऊ वामश्रवणे । ॐ ऋ दक्षिणगण्डे । ॐ  ऋ वामगण्डे । ॐ लृ दक्षिणनासापुटे । ॐ वामनासापुटे । ॐ ए ऋर्ध्वदशानेषु । ॐ ऐ अधोदशनेषु । ॐ ओ ऊर्धोष्ठे । ॐ औ अधरोष्ठे। ॐ अं ललाटे । ॐ अ: जिव्हायां । ॐयत्वचि । ॐ र चक्षुषो: । ॐ ल नासिकायां । ॐ व: दशनेषु । ॐ श श्रोत्रयो: । ॐ ष उदरे । ॐ स कटिदेशे । ॐ ह हृदये । ॐ ळ नाभ्याम्‍ । ॐ क्ष लिङगे । ॐ प फ ब भ म दक्षिणबाहौ । ॐ त थ द ध न वामबाहौ । ॐ ट ठ ड ढण दक्षिणजङघायाम्‌ । ॐ च छज झ ञ वामजङघायाम्‌ । ॐ क ख ग घ ङ सर्वाङगुलिषु । इति मातृकान्यास: ।

चतुर्थ ऋक्षन्यास:  सर्वदेवसाधारण :--- ॐ रविचन्द्राभ्याम्‌ नम: नेत्रयो: । ॐ भौमाय नम: हृदये । ॐ बुधाय० स्कन्धे । ॐ बृहस्पतये० जिव्हायाम्‌ । शुक्राय० लिङगे । शनैश्चराय० ललाटे । राहवे० पादयो: । केतुभ्यो० केशेषु रोहिणीभ्यो० हृदये । मृगसिरसे० शिरसि । आर्द्रायै० केशेषु । पुनर्वसवे० ललाटे  पुष्याय० मुखे ॥ आश्लेषाभ्यो० नासिकाभ्याम्‌ । मघाभ्यो० दन्तेषु पूर्वाफाल्गुनीभ्यो० दक्षिणश्रवणे । उत्तराफाल्गुनीभ्यो० वामश्रवणे । हस्ताय० हस्तयो: । चित्रायै० दक्षिणभुजे । स्वात्यै० वामभुजे । विशाखायै० हृदि । अनुराधाभ्यो० स्तनयो: । ज्येष्ठाभ्यो० दक्षिणकुक्षौ । ॐ मूलाय० वामकुक्षौ । पूर्वाषाढाभ्यो० कटिपार्श्वयो: । उत्तराषाढाभ्यो० लिङगे । श्रवणधनिष्ठाभ्यो० वषणे । शतभिषग्‌भ्यो० नेत्रे । पूर्वाभाद्रपदाभ्यो० दक्षिणोरौ । उत्तरा भाद्रपदाभ्यो० वामोरौ । रेवतीभ्यो० दक्षिणजङ्घायां । अश्विनीभ्यो० वामजङघायां । भरणीभ्य़ो० दक्षिणपादे । कृत्तिकाभ्यो० वामपादे । ध्रुवाय० नाभ्यां । सप्तर्षिभ्यो० कण्ठे । मातृमण्डलाय० कटिदेशे । विष्णुपदेभ्यो० पादयो: । नागवीथ्यै० अङ्गवीथ्यै वनमालादेशे । ताराभ्यो० रोमकूपेषु । अगस्त्याय० कौस्तुभे । इति ग्रहादिन्यास: ।

अथ पञ्चम: कालन्यास: सर्वदेवसाधारण :--- चैत्राय० शिरसि । वैशाखाय० मुखे । ज्येष्ठयाय० हृदये । आषाढाय० कण्ठे । श्रावणाय० सनयो: । भाद्रपदाय० उदरे । आश्विनाय० कटयाम्‌ । कार्तिकाय० दक्षिणौरौ । मार्गशीर्षाय० वामोरौ । पौषाय० दक्षिणजङघायाम्‌ । माघाय० वामजङघायां । फाल्गुनाय० पादयो: । संवत्सराय० दक्षिणोर्ध्वबाहौ । परिवत्सराय० दक्षिणाधोबाहौ । इद्वत्सराय० वामोधोबाहौ । अनुवत्सराय० वामोर्ध्वबाहौ । पर्वभ्यो० सन्धिषु । ऋतुभ्यो० लिङगे । अहोरात्रेभ्यो० अस्थिषु । क्षणाय० लवाय० काष्ठायै० रोमसु । कृताय० मुखे । त्रेतायै० हृदये । द्वापराय० नितम्बे । कलिये० पादयो: । चतुर्दशमन्वन्तरेभ्यो० बाम्हो: पराय० परार्द्धाय० जङघयो: । महाकल्पाय० शरीरे । उदगयनाय० दक्षिनायनाय० पादयो: । विषुवते० सवाङ्गुलिषु । इति कालन्यास: पञ्चम: ।

अथ षष्ठो न्यास - सर्वदेवसाधारण :--- ॐ ब्राम्हाणाय० मुखे । क्षत्रियाय० बाम्हो: । वैश्याय० ऊर्वो । शूद्राय० पादयो: । सडकरजेभ्यो० पादाग्रे । अनुलोमजेभ्यो० सर्वाङगसन्धिषु । गोभ्यो० मुखे । अजाभ्यो० अविकाभ्यो० हस्तयो: । ग्राम्यपशुभ्यो० कटायाम्‌ । आरण्यपशुभ्यो० ऊर्वो:। इति वर्णन्यास: ।

सप्तमस्तोयन्यास: सर्वदेवसाधारण :--- ॐ मेघेभ्यो० केशेषु । अभ्रेभ्यो० रोमसु । नदीभ्यो० सर्वगात्रेषु । समुद्रेभ्यो० कुक्षिदेशे । इति तोयन्यास: ।

अष्टमो वेदन्यास: सर्वदेवसाधारण :--- ऋग्वेदाय० शिरसि । यजुर्वेदाय० दक्षिणभुजे । सामवेदाय० वामभुजे । सर्वोपनिषद्‌भ्यो० हृदये । इतिहास पुराणेभ्यो० जङ्घयो: । अथर्वाङिगरसेभ्यो० नाभौ । कल्पसूत्रेभ्यो० पादयो: । व्याकरणाय० वक्त्रे । तर्केभ्यो० कण्ठे । मीमांसायै० निरुक्ताय० हृदये । छ्न्द: शास्त्रेभ्यो० ज्योति: शास्त्रेभ्यो० नेत्रयो: । गीताशास्त्रेभ्यो० भूत्शास्त्रेभ्यो० श्रोत्रयो: । आयुर्वेदाय० दक्षिणभुजे । दक्षिणभुजे । धनुर्वेदाय० वामभुजे । योगशास्त्रेभ्यो० हृदये । नीतिशास्त्रेभ्यो० पादयो: । वश्यतन्त्राय० ओष्ठयो: । इत विद्यान्यास: ।

अथ नवमो वैराजन्यास: सर्वदेवसाधारण :---  ॐ दिवे० मूर्ध्नि । सूर्यलोकाय० चन्द्रलोकाय- नेत्रयो: । अनिल लोकाय०घ्राणी । व्योम्ने० नाभौ । समुद्रेभ्यो० वस्तिदेशे । पृथिव्यै० पादयो: । इति वैराजन्यास: नवम:

अथ दशमो देवयोनिन्यास: सर्वदेवसाधारण :--- हिरण्यगर्भाय० शिरसि । कृष्णाय० मुखे । मरुदभ्यो० घ्राणे । वसुभ्यो० कण्ठे । रुद्रेभ्यो० दन्तेषु । सरस्वत्यै० जिव्हायां । इन्द्राय० दक्षिणभुजे । बलये० वामभुजे । प्रहलादाय० दक्षिणस्तने । विश्वकर्मणे० वामस्तने । नारदाय० दक्षिणकुक्षौ । अनन्तादिभ्यो० वामकुक्षौ । वरुणाय० हस्तयो: मित्राय० पादयो: । विश्वेभ्यो देवेभ्यो० ऊरुमध्ये । पितृभ्यो० जानुमध्ये । यक्षेभ्यो० जङघयो: । राक्षसेभ्यो० गुल्फयो: । पिशचेभ्यो० पादयो: । असुरेभ्यो० पादाङगुलिषु । विद्याधरेभ्यो० पार्ष्ण्यो: । ग्र्हेभ्यो० पादतलयो: । गुहयकेभ्यो० गुहये । पूतनादिभ्यो० नखेषु । गन्धर्वेभ्यो० ओष्ठयो: । कार्तिकेयाय० दक्षिणपार्श्वे । गणेशाय० वामपार्श्वे । इति देवयोनिन्यास: ।
मत्स्याय० मूर्ध्नि । कूर्माय० पादयो: । वराहाय० जङघयो: । नृसिंहाय०  ललाटे । वामनाय० मुखे । परशुरामाय० हृदये । रामाय० बाहुषु । कृष्णाय० नाभ्यां । बौद्धाय० बुद्धौ । कल्किने० जानुनि । केशवाय० शिरसि । नारायणाय० मुखे । माधवाय० ग्रीवायां । गोविंदाय० बाहयो: । विष्णवे० हृदये । मधुसूदनाय० पृष्ठे । त्रिविक्रमाय०  कटयां । वामनाय० जठरे । श्रीधराय० हृषीकेशाय० जङघयो: । पदमनाभाय० गुल्फयो: दामोदराय० पादयो: । इति मूर्तिन्यास: ।
एकादश: क्रतुन्यास: सर्वदेवसाधारण :--- ॐ अश्वमेधाय० मूर्ध्नि । नरमेधाय० ललाटे । राजसूयाय० मखे । गोसवाय० कण्ठे । द्रादशाहाय० हृदि । अहीनेभ्यो० नाभौ । सर्वजिद्‌भ्यो० दक्षिणकटयां । सर्वमेधाय० वामकटयां । अग्निष्टोमाय० तिङगे । अतिरात्राय० वृष्णयो: । आप्तोर्यामाय० ऋर्वो: । षोडशिने० जान्वो:। उक्थाय० दक्षिणजङघायां । वाजपेयाय० वामजङ्घायां । अत्याग्निष्टोमाय० दक्षिणबाहौ । चातुर्मास्याय० वामबाहौ । सौत्रामण्यै० हस्तेषु ।  पश्विष्टिभ्यो० अङगुलीषु । दर्शपूर्णमासाभ्यां० नेत्रयो: । सर्वेष्टिभ्यो० रोमकूपेषु । स्वाहाकाराय० वष‌ट्काराय० स्तनयो: । पञ्चमहायज्ञेभ्यो० पादाङगुलीषु । आहवतीयाय० मुखे । दक्षिणाग्नये० हृदये । गार्हपत्याय० नाभौ । वेद्यै० उदरे । प्रवर्ग्याय० भूषणेषु । सवनेभ्यो० पादयो: । इध्मेभ्यो० बाहुषु । दर्भेभ्यो० केशेषु । इति क्रतुन्यास एकादश: ।
द्वादशो गुनन्यास: सर्वदेवसाधारण :--- ॐ धर्माय० मूर्ध्नि । ज्ञानाय० हृदि । वैराग्याय० गुहये । ऐस्वर्याय० पादयो: । इति गुणन्यासो द्वादश: ।
वयोदश आयुधन्यास: विष्णुप्रतिष्ठामात्रविषय :--- ॐ खडगाय० शिरसि । शार्डगाय० मस्तके । मुसलाय० दक्षिणभुजे । हलाय० वामभुजे । चक्राय० नाभ्याम्‌ जठरे पृष्ठे च । शङखाय० लिङगे वृषणे च । गदायै० जङघयो: जानुनोश्च । पदमाय० गुल्फयो: पादयोश्च । इत्यायुधन्यासस्रयोदश: ।
आयुधन्यास: शिवप्रतिष्ठामात्रविषय :--- ॐ वज्राय० शिरसि । शक्तये० मस्तके । दण्डाय० दक्षिणभुजे । खडगाय० वामभुजे। पाशाय० जठरे नाभ्यां पृष्ठे च । ध्वजाय० लिङगे वृषणे च । अडकुशाय० जङघयो: । त्रिशूलाय० जान्वो: । चक्राय० गुल्फयो: । पदमाय० पादयो: । इति शिवस्यायुधन्यास: त्रयोदश: ।
अथ चतुर्दश: शक्तिन्यास: सर्वदेवसाधारण :--- ॐ लक्ष्म्यै० ललाटे । सरस्वत्यै० मुखे । रत्यै० गुहये । प्रीत्यै० कण्ठे । कीर्त्यै० दिक्षु । शान्त्यै० हृदि । तुष्टयै० जठरे । पुष्टयै० सर्वाङगे । इति शक्तिन्यासश्चतुर्दश: ।
अथ पञ्चदशोऽङगमन्त्रन्यास: विष्णुप्रतिष्ठामात्रविषय :--- ॐ हृदयाय० हृदये । शिरसे स्वाहा शिरसि । शिखायै वषट शिखायां ॥ वासुदेवाय कवचाय हुम सर्वाङगेषु । नेत्रत्रयाय वौष‌ट नेत्रयो: । अस्त्राय फट करयो: । ॐ नम: हृदये । नं० शिरसि । मों मुखे । भगवते० शिखायां । वासुदेवाय० कवचे । ॐ नमो भवते आसुदेवाय अस्त्रे । श्रीवत्साय० दक्षिणवामस्तनयो: कौस्तुभाय० उरसि । वनमालायै० कण्ठे । ॐ नम: पादयो: । न० जानुनो: । मो० गुहये । भ० नाभ्यां । ग० हृदये । व० कण्ठे । ते० मुखे । वा० नेत्रयो: । सु० भाले । दे० मूर्ध्नि । वा० दक्षिणपार्श्वे । य० उत्तरपार्श्वे । इत्यङ्मन्त्रन्यास: पञ्चदशो विष्णोरेव । एवमेव तत्तद्द्देवता अङगमन्त्रन्यास कल्पनाकार्या । एवं रामे षडंगानि विन्यस्य : ॐ नमो भावते रामभद्राय - प्रत्यक्षरं न्यासं: । शिवे षंडगानि विन्यस्य - ॐ ऐं हरीं क्लीं चामुण्डायै विच्चे - प्रत्यक्षरं न्यास: । देवतामंत्र - (पृष्ठ १३७) अनुसार प्रतिमाके मूलमंत्र से प्रत्यक्षरन्यास करें ।
प्रतिमायं जीवन्यास: सर्वदेवसाधारण :--- तत्र तेजो भावयित्वा बुद्धीन्द्रिय कर्मेन्द्रिय मन प्राणपंचक अहंकार शब्दतन्मात्रादिकं सर्वं संयोज्य पुरुषभावं भावयित्वा सर्वसाक्षिणं च बावयित्वा तत्र तत्वत्रयं न्यसेत्‌ (यत्र  क्रिया अतीव भावपूर्ण अन्त:करणसे करें) तद्यथा आत्मतत्वाय० आत्मतत्वाधिपतये ब्रम्हाणे नम: पादयो: । विद्यातत्वाय० विद्यातत्वाधिपतये विष्णवे नम: हृदये । शिवतत्वाय० शिवतत्वाधिपतये रुद्राय नम: शिरसि ।
गायत्रीन्यास: सूर्यस्य सूर्यमूर्तेर्गायत्रीन्यास: कार्यो नान्यदेवस्य - ॐ तकारं पादाङ्गुष्ठयो: । त्सकारं गुल्फयो: । विकारं जङघयो: । तु कारं जानुनो: । र्व कारं ऊर्वो:। रेकारं गुहये । णिकारं वृषणयो: । यं कारं हृदये । स्यकारं कण्ठें । धीकार वदने । मकारं तालुदेशे । हिकारं नासिकाग्रे । धिकार चक्षुषो: । योकार भ्रूमध्ये । योकारं ललाटे । न:कारं पूरर्वदिशि । प्रकार दक्षिणदिशि । चोकारं पश्चिमदिशि । दकारं उत्तरदिशि । याकारं मूर्ध्नि । तकारं सर्वत्र । तत्सवितु: हृदये । वरेण्यम्‌ शिरसि । भर्गो देवस्य शिखायां । धीमहि कवचें । धियो यो न: नेत्रयो: । प्रचोदयात्‌ अस्त्रे । इति गायत्रीन्यास: सूर्यमात्र विषय: पञ्चदश: ।
अथ मन्त्रन्यास: सर्वदेवसाधारण: पञ्चसश :--- ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्‌ । होतारं रत्नधातमम्‌ । पादयो: । ॐ इषेत्वोर्ज्जेत्वा० गुल्फयो: । ॐ अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सिबर्हिषि ॥ जङघयो: । ॐ शन्नोदेवी०जान्वो: । बृहदाथंरेभ्यो० ऊर्वो: । स्वस्तिनऽइन्द्रो० जठरे । ॐ दीर्घायुस्त० हृदये । ॐ श्रीस्चते०कंठे० ॐ त्रातारमिन्द्र० वक्त्रे । ॐ दीर्घायुस्त०हृदये । ॐ श्रीश्चते०कंठे० ॐ त्रातारमिन्द्र० वक्त्रे । ॐ त्रय्म्बकं यजामहे० स्तनयो: नेत्रयोश्च । ॐ मूर्द्धानं दिवो० मूर्ध्नि । इति मन्त्रन्यास: सर्वदेवसाधारण: मन्त्रन्यास: ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP