संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:-

अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:-

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- आचम्य प्राणानायम्य भद्रसूक्तपाठ: देवतानमस्कार: । संकल्प:.  देशकालौ संकीर्त्य० गोत्र: शर्माहं दीर्घायुर्लक्ष्मी सर्वकामसमृद्धयक्शय्यसुखकाम: अस्यां मूर्तौ लिडगे वा देवकलासान्निध्यार्थ अमुकदेवमूर्तिचलप्रतिष्ठां करिष्ये । तदंगत्वेन स्वस्तिपुण्याहवाचनं मातृकापूजनं वसोर्द्धारापूजनं नान्दीश्राद्धमाचार्यादिवरणं च करिष्ये । तत्रादौ निर्विघ्नतासिध्यर्थं गणेशाम्बिकयो: पूजनं च करिष्ये । ततो गणेशपूजनादारभ्य दिग्रक्षणान्तं कृत्वा तत: सर्वतोभद्रं लिङ्गतोभद्रंवा देवतानुसारेण कृत्वा तदुपरि प्रधानप्रिमां सम्पूज्य अग्निं प्रतिष्ठाप्य ग्राहन्‌ सम्पूज्य कुशकण्डिकां विधाय ग्रहहोमं विधाय प्रधानदेवमंत्रेण १००८, २८ आहुति: । प्रार्थना - स्वागतं देवदेवेश विश्वरूप नमोस्तुऽते । शुद्धेपि त्वदधिष्ठाने शुद्धिकर्म सहस्व तत ॥ ॐ  उत्तिष्ठब्रम्हाणस्पते० इति मंत्रेण देवमुत्थाप्य स्नानपीठे निधाय पंचगव्यै: पंचामृतैश्च पृथक पृथक तत्तन्मंत्रै: संस्नाप्य । ततो घृताभ्यङगमुद्वर्तनमुष्णोदकेन प्रक्षालनं कृत्वा । पुन: चतुर्भि: कलशै: देवस्यत्वेति अभिषेकमंत्रै: देवमभिषिच्य पुन: औदुम्बरपीठे निधाय अष्टदिक्षु सजलकुंभान्‌ पूर्वादिक्रमेन संस्थाप्य तेषु कलशेषु गंधपुष्पदूर्वा:  क्षिप्त्वा । प्रथमकुंभ: सप्तमृद: ॐ स्योनापृथिवी० द्वितीयकुंभ: पंचपल्लवा: ॐ अश्वत्थेवो० तृतीयकुंभ: सप्तधान्यानि कुशा: ॐ पवित्रेस्थो० ॐ ओषधय: समवदन्त० चतुर्थकुंभ: पंचरत्नानि शान्त्युदकं च ॐ परिवाजपति:० ॐ द्यौ: शान्ति० पंचमकुंभ: फलपुष्पाणि ॐ या: फलिनी० षष्ठकुंभ: यवा: ॐ यवोसि०
सप्तमकुंभ: सम्पातोंदकं ॐ द्यौ: शान्ति:० अष्टमकुंभ: सर्वौषधि: ॐ य़ाऽओषधी० संस्नाप्य वाससी परिधायोपवीतं दत्वा गंधादिभि: सम्पूज्य । अग्निर्ज्योतिरिति अष्टौ दीपान्‌ प्रदर्सयेत । रजतपुटके मधु घृतं कृत्वा हिरण्यशलाकया ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य व्वरुणस्याग्ने: । इत्यर्थर्चेन नेत्रद्वयं कल्पयित्वा । ततो भक्ष्यभोज्यादर्शादि दर्शये‍त्‌ (तदा अग्रे कोपि न तिष्ठेत्‌) पुण्याहवाचं कृत्वा कृतस्य नेत्रोन्मीलनसाङगतासिद्धयर्थं सवत्सां गां (वा तन्निष्क्रयद्वव्यं) आचार्याय तुभ्यमहं संप्रददे । ततो देवं सम्पूज्य उत्तिष्ठ ब्रम्हाणस्पते देवमुत्थाप्य मण्डलादुत्तरत: स्वस्तिकोपरि शय्यायां देवं उपवेश्य । ॐ सहस्रशीर्षा० पुरुषसूक्तेन स्तुत्वा न्यासं कुर्या‌त । (प्रणव: सर्वत्र) पुरुषात्मने नम: । प्राणात्मने० प्रकृतितत्त्वाय० बुद्धितत्त्वाय० अहंकारतत्त्वाय० मनस्तत्त्वाय० इति सर्वाङगेषु । प्रकृतितत्त्वाय नमो हृदि । रसतत्त्वाय नमो वस्तौ । गन्धतत्त्वाय नम: पादयो: । श्रोत्रतत्त्वाय नम: कर्णयो: । त्वकतत्त्वाय नम: सर्वशरीरे । चक्षुस्तत्वाय नम: चक्षुषो: । जिव्हातत्त्वाय नम: जिव्हायाम्‌ । घ्राणतत्त्वायनम: घ्राणे । वाकतत्त्वाय नम: वाचि । पाणितत्त्वाय नम: पाणौ: । पादतत्त्वाय नम: पादयो: । पायुत्त्वाय नम: पायौ । उपस्त्थतत्त्वाय नम: उपस्थे । पृथिवीतत्त्वाय नम: पादयो: । अपतत्त्वाय नम: वस्तौ । तेजस्तत्त्वाय नम: हृदि । वायुतत्त्वाय नम: घ्राणे । आकाशतत्त्वाय नम: शिरासे । रजस्तत्त्वाय नम: तमस्तत्त्वाय नम: सत्वतत्त्वाय नम: देहतत्त्वाय नम: देहे । इति तत्त्वन्यासं कृत्वा पुरुषसूक्तन्यासं कुर्यात । ॐ सहस्रशीर्षापुरुष:० पुरुषएवेदं० करयो: । एतावानस्य० त्रिपादूघ्व० पादयो: । ततो व्विराडजायत० तस्माद्यज्ञात्सर्व हुत:० जान्वो: । तस्माद्यज्ञात्सर्वहुत ऋच:० तस्मादश्वा० कटयो: । तं य्यज्ञं० नाभौ । यत्पुरुषं व्यदधु:० हृदि । ब्राम्हाणोस्य० कंठे । चंद्रमा मनसो० नाभ्याऽआसीदन्त० बाव्हो: यत्पुरुषेण मुखे० । सप्तास्यासन. अक्ष्णो: । यज्ञेन यज्ञमयजन्त० शिरसि । इति पुरुषसूक्त न्यासं कृत्वा । तत: सुखशायी भव इति शय्यां देवं वस्त्रेणाच्छाद्य स्वापयित्वा ततो शिरप्रदेशे निद्राकलशं प्रतिष्ठाप्य संपूज्याधिवासयेत्‌ । तत: प्रातररुणोदये देवमुत्थाप्य मूलमंत्रेण प्रधानदेवमंत्रेणाष्टोत्तरशतं हुत्वा । तद्यथा । अग्नये. स्वाहा । सोमाय स्वाहा । धन्वन्तरये स्वाहा । कुव्है स्वाहा । अनुमत्यै स्वाहा । प्रजापतये स्वाहा । परमेष्ठिने स्वाहा । ब्रम्हाणे स्वाहा । अग्नये सोमाय स्वाहा । अग्नये अन्नाय स्वाहा । अग्नये अन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्य: स्वाहा । सर्वेभ्यो भूतेभ्य: स्वाहा । ॐ भूर्भुव: स्व: अग्नये स्विष्टकृते स्वाहा । इति होमं कृत्वा तीर्थजलमादाय देवमंत्रेण दशवारमभिमंत्रय देवशिरसि अभिषिच्य । ॐ उत्तिष्ठ ब्रम्हाणस्पते० देवमुत्थाप्य । ॐ विश्वतश्चक्षु० प्रासादे उपस्थाय देवस्य पुरस्तात जपेत्‌ । ॐ ब्रम्हाविष्णुरुद्रेभ्यो नम: । दिक्पालेभ्यो नम: । वसुभ्यो नम: । रुद्रेभ्यो नम: । अग्निषोमाभ्यां नम: । द्यावापृथिवीभ्यां नम: । इन्द्राग्नीभ्यां नम: । धन्वत्तरये नम: । सर्वेशाय नम: । विश्वेभ्यो देवेभ्यो नम: । ब्रम्हाणे नम: । इति जपित्वा पुष्पांजलिं गृहीत्वा प्रतिष्ठितप्रमेश्वराय नम: । इति पुष्मांजलिं दत्वा । ध्रुवसूक्तेन प्रधानदेवमंत्रेण पुरुषसूक्तेन गायत्रया व्याहृतिभि: देवं अर्चायां प्रतिष्ठाप्य प्राणप्रतिष्ठां कुर्यात्‌ ।
प्राणप्रतिष्ठा - जलमादाय० शुभपुण्यतिथौ समस्त ग्रामजन. (पृष्ठ -१६७) अनुसार प्राणप्रतिष्ठा विधि करें । पश्चात षोडश उपचार से पूजा अथवा महापूजा । उत्तरतंत्र, विविध संकल्प, दक्षिणादान, भोजन, कर्मसमाप्ति ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP