संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रतिमारक्षणम्

प्रतिमारक्षणम्

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


प्रतिमारक्षणम् - ॐ नृसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल हुंफट - मंत्र से सर्षप से दिग्बंधन करें । पश्चात देवप्रार्थना - ॐ प्रबुध्यस्व महाभाग देवदेव जगत्पते । मेघश्याम गदापाणे प्रबुद्ध कमलेक्षण । प्रबुद्ध भूधरानन्त वासुदेव नमोस्तु ते । पश्चात जल, क्षीर, कुशाग्र, तिल, तन्दुल, यव, सर्षप, पुष्प, शंक में रखकर शंखमुद्रा से देव को अर्घ दें । ॐ उत्तिष्ठ ब्रम्हाणस्पते देवयन्तस्त्वे महे । उप प्रयन्तु मरुत: सुदानव इन्द्र प्राशूर्भवा सचा ॥ मंत्र से देवप्रबोधन करें । उस समय शंक - घंटानाद जय घोष करें । प्रतिमा को रथमें बिठाये ॐ रथे तिष्ठन्नयति वाजिन: पुरो यत्र यत्र कामयते सुषारथि: । अभीशुनाम्महिमानं पनायत नम: पश्चादनु यच्छन्ति रश्मय: ॥ देव के आगे आचार्य और पीछे यजमान और आजु - बाजु मूर्तिप रहें । इस प्रकार, रथयात्रा प्रासाद प्रदक्षिणा पश्चात प्रासाद सम्मुद लाऐं । अर्घ दें और प्रासाद में प्रवेश करायें । मुहूर्तविचार - प्रतिमास्थापन में स्थिरलग्न आदि पहलेसे निश्चित करें ।
ऐसे समय ईश्वर का ध्यान करते जयघोष करते हुए प्रतिमा के नीचे पहले सुवर्ण कमल उसके उपर प्रतिमा रखें  । प्रार्थना - स्वागतंदेवदेवेश मद्‌भाग्यात त्वं इहागत: । प्राकृतं त्वमद्रष्टवा मां बालवत्‌ परिपालय ॥ लोकानुग्रहहेत्वर्थं स्थिरोभव सुकाय न: । सान्निध्यं कुरु देवेश प्रत्यक्षं परिपालय ॥ प्रधानपुरुषौ यावत्‌ यावत्‌ चंद्रदिवाकरौ । तावत त्वं अनया शक्त्या युक्तोऽत्रैव स्थिरो भव । धर्मार्थकाम सिध्यर्थं स्थिरोभव शिवाय न: । सान्निध्यं हि महादेव स्वार्चायां परिपालय ॥ ॐ स्थिरो भव । शाश्चतो भव । प्रति माको स्थिर करें ।
कुछ विचार - प्रतिमास्थापन पश्चात्‌ स्थिरीकरण में द्रष्टिसाधन, समत्व, समसूत्रत्व, आदि में शिल्पि के देर लगतीहै । अत: उसी समय प्रतिष्ठा संबंधित कुछ कर्म एवं सामाजिक क्रिया - (१) विप्रों की वसंतपूजा, (२) ध्वज उच्छ्रयण, (३) चडावो - द्वार उदघाकन, परदा खोलना, देव की प्रथमपूजा, संतो के आशीर्दा (४) प्रत्येकप्रतिमा समीप एक - एक विप्र तद  तद देवताले मंत्र - सूक्त जप करते रहे एवं प्राणप्रतिष्ठा तथा पूजा की व्यवस्था करें ताकि एकसाथ क्रिया हो सके ।
प्राणप्रतिष्ठा - जलमादाय० शुभपुण्यतिथौ समस्त ग्रामजन । भक्तजन प्रतिनिधिभूत: शर्मा यजमानोऽहं अस्माकं सर्वेषां ऐहिक आमुष्मिक सकल अभीष्टसिद्धयर्थ० पुरुषार्थसिध्यर्थं सूर्याचन्द्रमसौ यावत्‌. प्रतिमासु देवकला सान्निध्यार्थ. देवता प्रीत्यर्थ. देवता अचलप्रतिष्ठां करिष्ये ।
पुन: संकल्प: - अस्य प्राणप्रतिष्ठामंत्रस्य ब्रम्हाविष्ठां ऋषय: ऋग्यजु: सामानि छन्दांसि क्रियामयवपु: प्राणाख्या देवता आं बीजं हरीं शक्ति: क्रों कीलकम: प्रतिमायां प्राणप्रतिष्ठायां विनियोग: । पहली अपने में न्यास करें - ॐ ब्रम्हाविष्णुरुद्रऋषिभ्यो नम: शिरसि । ॐ ऋग्यजु: सामछन्दोभ्यो नम: मुखे । ॐ क्रियामयवपु: प्राणाख्यदेवतायै नम: हृदि । ॐ आं बीजाय नम: गुहये । ॐ हरीं शक्तये नम: पादयो: । ॐ क्रों कीलकाय नम: सर्वाङगे । हाथधोकर अनंतर प्रतिमामें में इसी प्रकार न्यास करें - ॐ ब्रम्हाविष्णुरुद्रऋषिभ्यो नम: शिरसि । ॐ ऋग्यजु: सामछंदोभ्यो नम: मुखे । ॐ क्रियामयवपु: प्राणाख्यदेवतायै नम: हृदि । ॐ आं बीजाय नम: गुहये । ॐ हरी शक्तये नम: पादयो: । ॐ क्रों कीलकाय नम: सर्वाङ्गे ।
पुन: अपने में करन्यास एव्म षडंगन्यास करें - ॐ अं कं खं गं घं डं आं पृथिव्यप्तेजोवाय्वाकाशात्मने अंगुष्ठाभ्यां नम: (हृदयाय नम:) । ॐ इं चं छं जं झं ञं ईं शब्दस्पर्शरूपरसगंधात्मने तर्जनीभ्यां नम: (शिरसे स्वाहा) । ॐ उं टं ठं डं ढं णं ऊं श्रोत्रत्वकचक्षुर्जिव्हाघ्राणात्मने मध्य्माभ्यां नम: (शिखायै बषट्‌)। ॐ एं तं थं दं धं नं ऐं वाकपाणिपादपायूपस्थात्मने अनामिकाभ्यां नम: (कवचाय हुम्) । ॐ ओं पं फं बं भं मं औं वचनादानविहरणोत्सर्गानन्द्रात्मने कनिष्ठिकाभ्यां नम: (नेत्रत्रयाय वौषट्‌) । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अ: मनोबुद्धयहंकारचित्तात्मने करतलकरपृष्ठाभ्यां नम: (अस्त्राय फट) । हाथ धोकर ये न्यास प्रतिमा में भी करें । इस प्रकार न्यास पश्चात्‌ देवके कपोल अधवा हृदय पर अंगुष्ठ रखकर स्पर्श करते प्राणप्रतिष्ठा करें ।
ॐ आं हरीं क्रों यं रं लं वं शं षं सं हं स:. देवस्य । देव्य: प्राणाइह प्राणा: । ॐ आं हरीं क्रों यं रं लं वं शं षं सं हं स:. देवस्य । देव्या: जीव इह स्थित: । ॐ आं हरीं क्रों यं रं लं वं शं षं सं हं स:. देवस्य । देव्या: सर्वेन्द्रियाणि । ॐ आं हरीं क्रों यं रं लं वं शं षं सं हं स:. देवस्य । देव्या: वाडमनश्चक्षु:श्रोत्र (त्वक) जिव्हाघ्राणप्राणा (वाकपाण्पादपायूपस्थ) इहागत्य स्वस्तये सुखं चिरं तिष्ठंतु स्वाहा ।
ध्रुवमंत्र - ॐ ध्रुवासि ध्रुवोयं यजमानोऽस्मिन्नायतने प्रजया पशुभिर्भूयात्‌ । घृतेन द्यावापृथिवी पूर्धेथामिन्द्रस्य च्छदिरसि विश्वजनस्य च्छाया ॥ ॐ आ त्वा हार्षमन्तरभूर्ध्रुवस्तिष्ठा विचाचलि: । विशस्त्वा सर्वा वाञ्छन्तु मात्वद्राष्ट्रमधिभ्रशत्‌ ॥
देवके हृदय पर अंगुष्ठ रखते जप करें - ॐ अस्यै प्राणा: प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च । अस्यै देवत्वमर्चायै स्वाहेति यजुरीरयेत ॥ पश्चात प्रणव से निरोध करें । देवको सजीव मानते ध्यान करते - ॐ विश्वतश्चक्षु:०मंत्र बोलें । देव के मस्तक पर हाथ रखकर देव का ध्यान करते रुद्रसूक्त, रैवतसाममंत्र, जप कर प्रतिष्ठा मंत्र का जप करें । ॐ मनोजूतिर०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP