संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
चतु:षष्टि योगिनी पूजनम्‌

चतु:षष्टि योगिनी पूजनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ योगे योगे० अम्बेऽअम्बिके ॐ पावकान:०

गजानना सिंहमुखी गृध्रास्या काकतुण्डिका । उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना ॥ उलूकिका शिवारावा मयूरी विकटानना । अष्टवक्रा कोटराक्षी कुब्जा विकटलोचना ॥ शुष्कोदरी ललज्जिव्हा श्वदंष्ट्रा वानरानना । रुक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥ कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका । पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ॥ शिशुध्नी पापहन्त्री च काली रुधिरपायिनी । वसाधया गर्भभक्षा शवहस्ताऽऽन्त्रमालिनी ॥ स्थूलकेशी बृहत्कुक्षी सर्पास्या प्रेतवाहना । दन्दशूककरा क्रौञ्ची मृगशीर्षा वृषानना ॥
व्यात्तास्या धूमनि:श्वासा व्योमैकचरणोर्ध्वदृक्‌ । तापिनी शोषणी द्रष्टि: कोटरी स्थूलनासिका ॥ विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना । अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना ॥ ॐ भूर्भुव: स्व: महाकाल्यै नम: । महालक्ष्म्यै नम: । महासरस्वत्यै नम: आवाहयामि । स्थापयामि । पश्चात्‌ ॐ भूर्भुव: स्व: गजाननायै नम: । आवाहयामि स्थापयामि । एवं सर्वत्र ।

चतु:षष्ठियोगिनी

दिव्ययोगा महायोगा सिद्धयोगा महेश्वरी । पिशाचिनी डाकिनी च कालरात्री निशाचरी ॥ कंकाली रौद्रवेताली (१०) हुंकारी भुवनेश्वरी । ऊर्ध्वकेशी विरुपाक्षी शुष्कांगी नरभोजिनी ॥ फट्कारी वीरभद्रा च धूम्राक्षी कलहप्रिया (२०) रक्ताक्षी राक्षसीघोरा विश्वरूपा भयंकरी ॥ कामाक्षी चोग्रचामुंडा भीषणा त्रिपुरान्तका । वीरक्ॐआरिका चंडी (३०) वाराही मुंडधारिणी । भैरवी हस्तिनी क्रोधदुर्मुखी प्रेतवाहिनी । ख‌ट्‌वांगदीर्घ लंबोष्ठी मालती मंत्रयोगिनी ॥ अस्थिनी (४०) चक्रिणी ग्राहा कंकाली भुवनेश्वरी । कंटकी काटकी शुभ्रा क्रियादूती करालिनी ॥ शंखिनी (५०) पदि‌मनी क्षीरा हयसंधा च प्रहारिणी । लक्ष्मीश्च कामुकी लोला काकदृष्टि: अधोमुखी ॥ धूर्जटी (६०) मालिनी घोरा कपाली विषभोजनी । चतु:षष्ठिस्समाख्याता: योगिन्यो वरसिद्धिदा: ॥

ॐ अम्बेऽअम्बिकेम्बालिके न मा नयति कश्चन । ससस्त्यश्वक: सुभाद्रेकाङ्‌ काम्पीलवासिनीम्‌ ॥ ॐ भू० महाकाल्यै नम: महाकालीं आ० स्था० ॐ इदम्मे ब्रम्हा च क्षत्रञ्चोभे श्रियमश्नुताम्‌ । मयि देवा दधतु श्रियमुत्तमान्तस्यै ते स्वाहा ॥ ॐ भू० महालक्ष्म्यै नम:० । ॐ पावका न: सरस्वती व्वाजेभिर्व्वाजिनीवती । वज्ञं व्वष्टु घिया व्वसु: ॥ ॐ भू० महासरस्वत्यै नम: महासरस्वती आ० स्था० ॥ ॐ योगे योगे तवस्तरं व्वाजे वाजेहवामहे । सखाय इन्द्रमूतये ॥ ॐ भू० गजाननादि चतु:षष्टियोगिनी देवताभ्यो नम: [एकमंत्रेण] आ० स्था० सर्वोपचारार्थे गंधाक्षतपुष्पाणि०

प्रार्थना :--- ऊर्ध्वं ब्रम्हाण्डतो वा दिवि गगनतले भूतले वा तले वा, पाताले वानले वा सलिलपवनयो: यत्र कुत्र स्थिता वा । क्षेत्रेपीठोपादिषु च कृतपदा धूपदीपादिकेन, प्रीतादेव्य: सदा न: शुभबलिविधिना पातु वीरेन्द्रवन्द्या:

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP