संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
हिरण्यगर्भसूक्तम्‌

हिरण्यगर्भसूक्तम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेकऽआसीत्‌ । स दाधार पृथिवीन्द्यामुतेमाङकस्मै देवाय हविषा विधेम ॥
य: प्राणतो निमिषतो महित्वैकऽइद्राजा जगतो बभूव । यऽईशेऽ अस्य द्विपदश्चतुष्पद: कस्मै देवाय हविषा विधेम ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्र रसया सहाहु: । यस्येमा: प्रदिशो यस्य बाहू कस्मै देवाय हविषा  विधेम ॥ यऽआत्मदा बलदा यस्य विश्वऽउपासते प्रशिष यस्य देवा: । यस्य च्छायामृतं यस्य मृत्यु: कस्मै देवाय हविषा विधेम ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP