संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
योगिनीदेवताआवाहन

योगिनीदेवताआवाहन

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


संकल्प :--- अद्य पूर्वोच्चारित शुभपुण्यतिथौ. कर्मांगत्वेन श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वतीनाम्‌ आवाहन स्थापन पूर्वकं गजाननादि चतु: षष्टि योगिनीनां आवाहनं प्रतिष्ठां पूजनं च  करिष्ये । मध्ये कलशं संस्थाप्य प्रतिमासु महालाल्यादी: स्थापयेत्‌ ॐ अम्बेऽअम्बिके० ॐ भू० महाकाल्यै नम: महाकालीम्‌ आवा० भो महकालि इह आगच्छ इह तिष्ठ । ॐ श्रीश्चते लक्ष्मीश्च० ॐ भू० महालक्ष्म्यैनम: महालक्ष्मीम्‌ आवा० भो महालक्ष्मि इह० ॐ पावकान: सरस्वती वाजेभिर्वीजिनीवती । यज्ञं वष्टुधिया वसु: ॥ ॐ भू० महासरस्वत्यैनम:० आवा० भो महासरस्वति०

पूर्वे प्रथमकोष्टकस्य ईशानत: प्रादक्षिण्येन अष्टयोगिनीदेवता स्थापनम्‌
क्रम - मंत्रारंभ: - निर्देश: - नाममंत्र:
१ - ॐ तमीशान जगतस्त० - २५/१८ - ॐ भू० गजाननायैनम:०
२ - ॐ आ ब्रह्मन् ब्राह्मणो० - २२/२२ - ॐ भू० सिंहमुख्यै०
३ - ॐ महां २ इन्द्रो य० - ७/४० - ॐ भू० गृध्रास्यायै०
४ - ॐ सद्योजातो व्यमिमीत० - २९/३६ - ॐ भू० काकतुण्डिकायै०
५ - ॐ आदित्यंगर्भ पयसा० - १३/४१ - ॐ भू० उष्ट्रग्रीवायै०
६ - ॐ स्वर्णघर्म: स्वाहा० - १८/५० - ॐ भू० हयग्रीवायै०
७ - ॐ सत्यं च मे श्रद्धा० - १८/५ - ॐ भू० वाराह्यै०
८ - ॐ भायै दार्वाहारं० - ३०/१२ - ॐ भू० शरभाननायै०
आग्नेय्यां द्वितीयकोष्टकस्यं ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
९ - ॐ जिह्वा मे भद्रं० - २०/६ - ॐ भू० उलूकिकायैनम:
१० - ॐ हिंकाराय स्वाहा० - २२/७ - ॐ भू० शिवारावायै०
११ - ॐ अग्निश्च मsआपश्चमे० - १८/१४ - ॐ भू० मयूर्यै०
१२ - ॐ पूहन्तव व्रते वयं० - ३४/४१ - ॐ भू० विकटाननांयै०
१३ - ॐ वेद्या वेदि: समाप्यते० - १९/१७ - ॐ भू० अष्टवक्रायै०
१४ - ॐ अयमग्नि० - १५/२१ - ॐ भू० कोटराक्ष्यै०
१५ - ॐ इमम्मे वरुण श्रुधी० - २१/१ - ॐ भू० कुब्जायै०
१६ - ॐ यमाय त्वां गिरस्वते० - ३८/९ - ॐ भू० विकटलोचनायै०
दक्षिणे तृतीयकोष्टकस्य ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
१७ - ॐ गंधर्वस्त्वा विश्वावसु:० - २/३ - ॐ भू० शुश्कोदर्यै नम:०
१८ - ॐ मित्रस्य चर्षणी धृतो० - ११/६२ - ॐ भू० ललत्जिह्वायै०
१९ - ॐ अग्ने ब्रह्म गृभ्णीष्व० - १/१८ - ॐ भू० श्वदंष्ट्रायै०
२० - ॐ भगप्रणेतर्भगसत्यराधो० - ३४/३६ - ॐ भू० वानराननायै०
२१ - ॐ सुपर्णोsसि गरुत्मान्० - १७/७२ - ॐ भू० रुक्षाक्ष्यै०
२२ - ॐ उदीरतामवर उत्परास० - १९/४९ - ॐ भू० केकराक्ष्यै०
२३ - ॐ वरुणस्योत्तंभनमसि० - ४/३६ - ॐ भू० बृहत्तुंडायै०
२४ - ॐ वरुण: प्राविता० - ३३/४३ - ॐ भू० सुराप्रियायै०
नैऋत्यां चतुर्थकोष्टकस्य ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
२५ - ॐ ह स: शुचिषद्० - १०/२४ - ॐ भू० कपालहस्तायै०
२६ - ॐ सुसन्द्रशन्त्वा वयं० - ३/५२ - ॐ भू० रक्ताक्ष्यै०
२७ - ॐ प्रतिपदसि प्रतिपदे त्वा० - १५/८ - ॐ भू० शुक्यै०
२८ - ॐ देवीर्द्वारोsअश्विना० - २१/४९ - ॐ भू० श्येन्यै०
२९ - ॐ देवस्य त्वा सवितु:० - ९/३० - ॐ भू० कपोतिकायै०
३० - ॐ देवस्य त्वा सवितु:० - १८/३७ - ॐ भू० पाशहस्तायै०
३१ - ॐ भुवो यज्ञस्य रजसश्च० - १५/२३ - ॐ भू० दंडहस्तायै०
३२ - ॐ कदाचनस्तरीरसि० - ३/३४ - ॐ भू० प्रचंडायै०
पश्चिमे पंचमकोष्टकस्य ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
३३ - ॐ भद्रंकर्णेभि० - २५/२१ - ॐ भू० चंडविकमायै नम:०
३४ - ॐ इषे त्वोर्जे त्वा० - १/१ - ॐ भू० शिशुघ्न्यै०
३५ - ॐ असुन्वन्तमयजमान० - १२/६२ - ॐ भू० रुधिरपायिन्यै०
३८ - ॐ अग्निश्चमे घर्मश्चमे० - १८/२२ - ॐ भू० वसाधयायै०
३९ - ॐ बह्नीनां पिता बहुरस्य० - २९/४२ - ॐ भू० गर्भभक्षायै०
४० - ॐ नमस्ते रुद्र मन्यव० - १६/१ - ॐ भू० शवहस्तायै०
वायव्य़ां षष्टकोष्टकस्य ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
४१ - ॐ ऋतवस्ते यज्ञं वितन्वन्तु० - २६/१४ - ॐ भू० आंत्रमालिन्यै०
४२ - ॐ तेsआचरन्ती समनेव० २९/४१ - ॐ भू० स्थूलकेश्यै०
४३ - ॐ वेद्या वेदि: समाप्यते० - १९/१७ - ॐ भू० बृहत्कुक्ष्यै०
४४ - ॐ पावकान: सरस्वती० - २०/८४ - ॐ भू० सर्पास्यायै०
४५ - ॐ अस्कन्नमद्य देवेभ्य:० - २/८ - ॐ भू० प्रेतवाहनायै०
४६ - ॐ यमाय त्वांगिरस्वते० - ३८/९ - ॐ भू० दन्दशूककरायै०
४७ - ॐ मही द्यौ:पृथिवी च० - ८/३२ - ॐ भू० कोञ्च्यै०
४८ - ॐ उपयामगृहीतोसि हरिरसि० - ८/११ - ॐ भू० मृगशीर्षायै०
उत्तरस्यां सप्तमकोष्टकस्य ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
४९ - ॐ आप्यायस्व समेतु ते० - १२/११२ - ॐ भू० वृषाननायै नम:०
५० - ॐ कार्षिरसि समुद्रस्यत्वा० - ६/२८ - ॐ भू० व्यात्तास्यायै०
५१ - ॐ त्र्यंबकं यजामहे० - ३/६० - ॐ भू० धूमनि:श्वासायै०
५२ - ॐ श्रीश्चते० - ३१/२२ - ॐ भू० व्योमैकचरणोर्ध्वद्रशे
५३ - ॐ विष्णोरराटमसि० - ५/२१ - ॐ भू० तापिन्यै०
५४ - ॐ ब्राह्मणमद्य विदेयं० - ७/४६ - ॐ भू० शोषणीद्रष्ट्यै०
५५ - ॐ षा व्याघ्रं विषूचिकोभो० - १९/१० - ॐ भू० कोटर्यै०
५६ - ॐ एका च मे० - १८/२४ - ॐ भू० स्थूलनासिकायै०
ईशान्याम् अष्टमकोष्टकस्य ईशानत:प्रादक्षिण्येनअष्टयोगिनीदेवता स्थापनम्
५७ - ॐ ब्रह्माणि मे मतय:० - ३३/७८ - ॐ भू० विद्युत्प्रभायै नम:०
५८ - ॐ अग्ने युक्ष्वाहि ये० - १३/३६ - ॐ भू० बलाकास्यायै०
५९ - ॐ सुपर्णोसिगरुत्मान्पृष्ठे० १७/७२ - ॐ भू० मार्जार्यै०
६० - ॐ षा ते रुद्र शिवा० - १६/२ - ॐ भू० कटपूनायै०
६१ - ॐ देवीद्यावापृथिवी० - ३७/३ - ॐ भू० अट्टाट्टहासायै०
६२ - ॐ इदं विष्णुर्विचक्रमे० - ५/१५ - ॐ भू० कामाक्ष्यै०
६३ - ॐ वृष्ण उर्म्मिरसि० - १०/२ - ॐ भू० मृगाक्ष्यै०
६४ - ॐ भायै दार्वाहार० - ३०/१२ - ॐ भू० मृगलोजनायै०

प्रतिष्ठापनम् - ॐ मनोजूति० श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती पूर्वक गजाननादि चतु: षष्टि योगिन्य: सुप्रतिष्ठिता वरदा भवत ॥
पूजनम् - ॐ योगे योगे तवस्तरं वाजे वाजे हवामहे ॥ सखाय इन्द्रमूतये ॥
स्तुतिपाठ: ॐ नमो देव्यै० रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नम: ॥ ज्योत्स्नायै चेन्दुरूपिण्यैशिवायै सततं नम: ॥ कल्याण्यै प्रणतां वृद्धयै सिद्धयै कूर्म्यै नमो नम: ॥ नैऋत्यै भूभृतां लक्ष्म्यै सर्वाण्यै ते नमो नम: ॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ॥ ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ॥ अतिसौम्यातिरुद्रायै नतास्तस्यै नमो नम: ॥ नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नम: ॥
संकल्प: - अनेन पूजनेन श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती पूर्वक गजाननादि चतु: षष्टि योगिन्य: प्रीयतां न मम ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP