संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
स्वस्तिपुण्याहवाचनम्‌

स्वस्तिपुण्याहवाचनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


भूमिस्पर्श: - ॐ भूरसि भूमि० - ह्रीं विश्वाधारासि०
यवप्रक्षेप: - ॐ ओषधय: ० - ह्रीं हेमरूप्यादि संभूतं ०
कलशस्थापनम - ॐ आजिघ्रकलशं ० - ह्रीं जीवनं सर्वजीवनां ०
जलपूरणम् - ॐ वरुणस्योतं ० - ह्रीं केशरागरुकंकोल ०
धान्यप्रक्षेण: - ॐ धान्यमसि० - ह्रीं धान्यौषधिमनुष्याणां ०
सर्वौषधिप्रक्षेप: - ॐ याsओषधी: ० - ह्रीं ओषध्य: सर्ववृक्षाणां
दूर्वा प्रक्षेप: - ॐ कांडात्कांडात् ० - ह्रीं दूर्वा ह्यमृत संपन्न ०
पंचपल्लवप्रक्षेप: - ॐ अश्वत्थे वो ० - ह्रीं अश्वत्थोदुम्बर ०
सप्तमृद्प्रक्षेप: - ॐ स्योनापृथिवी ० - ह्रीं अश्वस्थानाद् ०
फ़लप्रक्षेप: - ॐ वा: फ़लिनी: ० - ह्रीं पूगीफ़लमिदं ०
पंचरत्नप्रक्षेप: - ॐ परिवाजपति: ० - ह्रीं कनकं कुलिशं ०
हिरण्यप्रक्षेप: - ॐ हिरण्यगर्भ: ० - ह्रीं हिरण्यगर्भ ०
रक्तसूत्रवेष्टनम् - ॐ सुजातो ज्योति ० - ह्रीं सूत्रं कार्पास ०
पूर्णपात्रस्थापनम् - ॐ पूर्णा दर्वि परापत ० - ह्रीं पिधानं सर्व ०
नमो नमस्ते ० पाशपाणे ० ॐ त्रीणिपदा ० दीर्घा नागा ० ॐ त्रीणितs आहु: ० ॐ त्रया देवा ० ॥ सुप्रोक्षितादिकरणम् ॥ भद्रं कर्णेभि: ० स्वस्त्यस्तु ० शान्तिरस्तु ० यत्पापं ० ॐ शुक्रांगरक ०
ब्राह्म्यं पुण्यं ० - अस्तु पुण्याहम् ० - ॐ पुनन्तु मा ०
पृथिव्यां उद्धृतायां ० - अस्तु कल्याणाम् ० - ॐ यथेमां वाचं ०
सागरस्य यथा ० - कर्म ऋध्यताम् ० - ॐ सत्रस्यs ऋद्धि ०
स्वस्तिस्तु या ० - आयुष्मते स्वस्ति ० - ॐ स्वस्ति न ०
समुद्रमथनात् ० - अस्तु श्री: ० - ॐ मनस: काम: ०

अभिषेक :--- ॐ पय: पृथिव्यां० पंच नद्य:० वरुणस्यो० पुनन्तु मा० सुरास्त्वाम्‌ अभिषिञ्चन्तु० ॥ संकल्प: - अभिषेक कर्तृकेभ्यो० अनेन पुण्याहवाचनेन० गौर्यादिमातृणां पूजनम्‌ - ॐ गणानान्त्वा० विघ्नेश्वराय०

ॐ आयं गौ:० गौर्यै नम:
ॐ कदाचन० सावित्र्यै नम:०
ॐ उपयामगृहीतो० सावित्र्यै नम:०
ॐ वा ते रुद्र० जयायै नम०
ॐ पितृभ्य:० स्वधायै नम:०
ॐ अदितिर्द्यौ० मातृभ्यो नम:०
ॐ धृष्टिरस्य० धृत्यै नम:०
ॐ बृहस्पते० तुष्टयै नम:०

ॐ हिरण्यरूपा० पद्यायै नम:०
ॐ मेधां मे० मेधायै नम:०
ॐ विज्यं धनु:० विजयायै नम:०
ॐ देवानां भद्रा० देवसेनायै नम:०
ॐ स्वाहा यज्ञं० स्वाहायै नम:०
ॐ पृषदश्वा० लोकमातृभ्यो०
ॐ त्वष्टातुरीपो० पुष्टयै नम:०
ॐ अम्बेऽअंबिके० आत्मकुलदेवतायै०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP