संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रासादवास्तुशान्ति:

प्रासादवास्तुशान्ति:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


प्रासाद वास्तु के लिए मंदिर में स्थंडिल निर्माण वास्तुस्थापन शालाकर्म आदि करें ।
संकल्प:. देवता प्रतिष्ठांगत्वेन नूतनप्रासादे अष्टशल्य मेदिनीदोष नानाविधजीवहिंसाहि जन्य सकलदोष परिहारपूर्वकं वास्तुस्थिरता पूर्वकं वास्तुदेवता ध्रुवदेवता प्रीत्यर्थं शाअलाकर्म सहितां वास्तुनिक्षेपान्तां वास्तुशांतिं करिष्ये । गणेशं स्मृत्वा ।

शालाकर्म - स्थंडिले लौकिकाग्निं प्रतिष्ठाप्य तत्र आज्यं संस्कृत्य आग्नेयादि क्रमेणावटामभिजुहुय़ांत्‌ ॥ ॐ अच्युताय भौमाय स्वाहा इदमच्युताय  भ्ॐआय न मम । तत: स्तंभोच्छ्रयणम्‌ - ॐइमानुच्छ्रयामि भुवनस्य नाभिं वसोर्द्धारां प्रतरणीं वसूनाम्‌  । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुख्षमाणा ॥ अस्वावती गोमती सूनृतावत्युच्छ्रयस्वमहते सौभगाय । आत्वा शिशुराकन्दत्वागावो धेनवो वाश्यमाना: । आ त्वा कुमारस्तरुण आवत्सो जगदे: सह ॥ आत्वापरिस्रुत: कुम्भ आदध्न: कलशैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभगे सुवीर्यम्‌ ॥ अश्वावद्‌ गोमदर्ज स्वत्पर्णं वनस्पतेरिव । अभिन: पूर्यतां रयिरदमनुश्रेयो वसान: ॥  एवं चतुर्षु कोणेषु होम: प्रतिस्तंभे मंत्रपाठ: । स्तंभाय नम: पूजनम्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP