संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
फलहोम:

फलहोम:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


फलहोम:- कर्मण: सांगतासिद्धये आचारात्‌ फलहोमं करिष्ये (
गुग्गुलहोम:- भूतादिदोष निवृत्यर्थं गुग्गुलहोमं करिष्ये । ॐ त्रयंबकं यजामहे. स्वाहा
सर्षपहोम - मम सर्वारिष्ट शांति अर्थं शत्रुबलक्षयार्थं सर्षपहोमं करिष्ये । ॐ सजोषा इन्द्र स गणो मरुद्भि सोमं पिब वृत्रहा शूर विद्वान्‌ । जहि शत्रूँ १ रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो न: ॥ सर्वा बाधा प्रशमनं लैलोक्यस्याखिलेश्वरी । एवमेव त्वया कार्यं अस्मद वैरिविनाशनम्‌ ॥ स्वाहा ॥ उदकस्पर्श: ।
लक्ष्मीहोम: मम गृहे अलक्ष्मी विसर्जनार्थं महालक्ष्मी प्रसन्नतार्थं लक्ष्मीहोमं करिष्ये । ॐ इदम्मे ब्रम्हा च क्षत्रं चोभे श्रियमश्रुताम्‌ । मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥ या देवी सर्वभूतेषु लक्ष्मी०. स्वाहा ॥
व्याहृतिहोम: कर्मणि न्यूनातिरिक्तदोष परिहारार्थं व्याहृतिहोमं करिष्ये । ॐ भू: स्वाहा । ॐ भुव: स्वाहा । ॐ स्व: स्वाहा । ॐ भूर्भुव: स्व: स्वाहा ॥ (अथवा) हरीं अग्निवायुसूर्येभ्य: स्वाहा (अथवा) हरीं प्रजापतये स्वाहा । अष्टोत्तरशतं अष्टाविंशतिर्वा आहुती: दद्यात्‌ ॥
उत्तरतंत्रम्‌ - पूजा स्विष्टं नवाहुत्य: बलि: पूर्णाहुति: तथा । पूर्णपात्र विमोकाद्य ग्न्यर्चनान्ते ऽ भिषेचनम्‌ ॥ मानस्तोकेति भूतिश्च देवपूजा विसर्जने । श्रेयोग्रहो दक्षिणादिदानं कर्मेश्वरार्पणम्‌ ॥ क्रमोऽयं उत्तरांगानां प्राय: स्मार्तेष्विति स्थिति: ॥  
उत्तरपूजनम्‌ - कर्मण: सांगता सिदध्यर्थं स्थापितदेवतानां मृडाग्ने:च उत्तरपूजनं करिष्ये ।
गणेशपूजनम्‌ - ॐ गणानान्त्वा० सदा नमामि नायकैकनायकं विनायकं, कलाकलापकल्पना निनादमादिपूरुषम । गणेश्वरं महेश्वरात्मसंभवं स्वपादपदमसेविनां अपारवैभवप्रदम ॥ ॐ भूर्भूव: स्व: सिद्धिबुद्धिसहिताय श्री गजाननाय नम: उत्तरपूजनार्थे सर्वोपचारार्थे गंधाक्षत पुष्पाणि समर्पयामि ॥
मातृकापूजनम - ॐ समख्ये देव्या धिया संदक्षिणयोरुचक्षसा । मा म ऽ आयु: प्रमोषीर्मोऽ अहं तव वीरं विदेय तव देवि सन्द्दशि । गौरीपद्यासनस्था सुरपतिदयिता शास्त्रसारा सुमेधा, सावित्री बेदणता विजितरिपुगणा देवसेना जया च । स्वाहा पूर्वा स्वधा वै जनसुखनिरता श्री: धृति: पुष्टिरेव, तुष्टि: कल्याणदात्री सकलशुभकरी मातर: पान्तु नित्यम्‌ ॥ ॐ भूर्भूव: स्व: सगणेशगौर्याद्यावाहित मातृभ्यो नम:
वसोर्धारापूजनम्‌: ॐ वसो: पवित्रमसि. ॐ वसु च मे. या देवी सर्वभूतेषु धृति. सौभाग्यदात्री कमलासनस्था तथा जगदधात्री सदैव मेधा । पुष्टिश्च श्रद्धाखिललोकपूज्या सरस्वती मे वितनोतु लक्ष्मीम्‌ ॥ ॐ भू. श्री आदि वसोर्धारादेवताभ्यो नम: उत्तरपूजनार्थे...............
मंडपपूजनम: स्तंबा: ध्वजा: तोरणानि द्वाराणि शाक्तय: तथा । वेदा: गजा: द्वारदेवा: भवन्तु वरदा: सदा ॥ ॐ भूर्भुव: स्व: वर्धिनीसमन्वित मंडपदेवताभ्यो नम:.............
वास्तुपूजनम: ॐ वास्तोष्पते प्रतिजानीहयस्मान स्वावेशो अनमीवो भवा न: । यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे ॥ वास्तुपुरुष देवेश सर्वविघ्नहरो भव । शांति कुरु सुखं देहि सर्वान्‌ कामान प्रयच्छ मे ॥ ॐ भूर्भुव: स्व: मंडलसहित वास्तुपुरुषाय नम:.............
योगिनिपूजनम: ॐ योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमूतये ॥ गजानना सिंहमुखी मयुरी कुब्जा श्वदंष्ट्रा शरभानना शुकी । श्येनी प्रचंडा मृगलोचना च योगिन्यरस्मान्‌ दुरितादवन्तु ॥ ॐ भूर्भुव: स्व: मंडलसहित योगिनीभ्यो नम:. दुर्गे स्मृता हरसि. विश्वदुर्गादि चतु:षष्टि योगिन्य: आवाहिता: चेत्‌ पृथक श्लोक:- मालाधरी मायावती भुवनेश्वरी च यशस्विनी, शंखिनी यमघंटिका श्रीचित्रघंटा कालिका । क्रान्तराक्षी दीर्घकेशी खडगपाणी शूलिनी, अंबिका कामेश्वरी ज्योतिष्मती  मां रक्षतु ॥ क्षेत्रपालपूजनम: ॐ नहिस्पशमविदन्नन्यमस्माद वैश्वानरात पुर एतारमग्ने: । एमेनमवृधन्नमृता अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवा ॥ व्यापकं दिव्यकं बंधनं कंबलं, भीषणं डामरं ढुंढिकर्णं मृगम्‌ । एकदंष्ट्रं अणुं दन्तुर चीकरं शुक्लतुंडं  हृदि चिन्तये क्षेत्रपम् ॥ ॐ भूर्भुव: स्व: अजराद्यावाहित एकपंचाशत क्षेत्रपाल देवताभ्यो नम:. भैरवपूजनम: ॐ आशु: शिशानो. शंभुभैरवं विशालभैरवं मनुप्रभं, खेचरं वराहभैरवं विजीतभैरवम्‌ । लोकपालभैरवं भयंकरं भयानकं गदाधरं महाशिवं काल भैरवं भजे ॥ ॐ भूर्भुव: स्व: चतु:षष्टि भैरव देवताभ्यो नम: उत्तरपूजनार्थे गंधाक्षतपुष्प. सर्वतोभद्रमंडलदेवतापूजनम्‌: ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता. रुद्रादेवताऽऽ दित्या देवता भरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥ ॐ ब्रम्हाजज्ञानं. यं ब्रम्हा वरुणेन्द्र. ब्रम्हा सोमो भूतनागाश्च रुद्रा: वायुर्यक्षा: स्कन्ददुर्गे गणेश: । विष्णु: सिन्धु: खङगशक्ती वसिष्ठ: सर्वेदेवा: शांतिदा: सर्वदा: स्यु: ॥ ॐ भूर्भुव: स्व: ब्रम्हादि सर्वतोभद्रमंडल देवताभ्यो.

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP