संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अथ तोरणपूजनम्‌

अथ तोरणपूजनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ तोरणपूजनम्‌ :--- पूर्वस्यां दिशि मंडपाद्‌ बहिर्हस्तमात्रे वटतोरणं । आश्वत्थं वा सुद्रढनामकं । शोबननामकं वा त्रिशूलचिह्‌नयुतम्‌ ॐ अग्निमीळे० मंत्रेण पूर्वे निधाय ॐ सुद्रढाय । शोभनाय वा तोरणाय इति नाममंत्रेण गंधादिभि: संपूज्य चंदनपुष्पमालावस्त्रादिभि: शोभितं कृत्वा राहुबृहस्पती तत्र आवाहय पूजयेत्‌ । तत: तोरणस्तंभयो: मध्ये एकं कलशं ॐ भूरसि०. पूर्णपात्रान्तं स्थापयेत्‌ । तस्मिन्‌ कलशे ध्रुव इहागच्छ इह तिष्ठ मम पूजां गृहाण इति ध्रुवं पूजयेत्‌ - ॐ ध्रुवाय नम: ।

दक्षिणे :--- औदुंबरं । प्लाक्षं वा सुभद्र । विकट संज्ञिकं वा त्रिशूलचिह्‌नितं तोरणं ॐ इषेत्वोर्जेत्वा० मंत्रेण निधाय ॐ सुभद्राय । विकटतोरणाय नम: इति नाममंत्रेण संपूज्य अलंकृत्य तत्र सूर्यांगारकौ आवाहय पूजयेत्‌ । तोरणस्तंभमध्ये पूर्वत्कलशं संस्थाप्य तत्र सूर्यांगारकौ आवाहय पूजयेत्‌ । तोरणस्तंभमध्ये पूर्ववत्कलशं संस्थाप्य तत्र ॐ धरायै नम:० आवाहय पूजयेत्‌ । पश्चिमे - प्लाक्षं । औदुंबरं वा सुकर्माख्यं । सुभीमाख्यं वा त्रिशूलचिहनितं तोरणं ॐ अग्नाअयाहि० मंत्रेण निधाय ॐ सुकर्मणे । सुभीमाय वा तोरणाय नम:० इति संपूज्य अलंकृत्य शुक्रबुधौ तत्र आवाहय पूजयेत्‌ ।

उत्तरे :--- न्यग्रोधं । आश्वत्थं वा सुहोत्राख्यं । सुप्रभाख्यं त्रिशूलांकितं तोरणं ॐ शन्नोदेवी० मंत्रेण निधाय ॐ सुहोत्राय । सुप्रभाय वा तोरणाय नम:० इति संपूज्य गंधादिभि: अलंकृत्य तत्र सोमं केतुं शनिं च आवाहय पूजयेत्‌ । पूर्ववत्‌ कलशं संस्थाप्य कलशे विघ्नेशं आवाहय पूजयेत्‌ ।

पूर्वद्वारे :--- शाखाद्वये कलशद्वयं दध्यक्षतादियुक्तं मंत्रावृत्या पूर्ववत्‌ संस्थाप्य तत्र ऐरावतं आवाहय पूजयेत्‌ । कलशद्वयोपरि घृतदीपं तैलदीपं वा समाचारात्‌ गणेशाय० दक्षिणे स्कंदाय० द्वारस्थितकलशद्वये गंगायै० यमुनायै० सूक्तजपार्थं ऋग्वेदिनौ ऋत्विजौ वृणुयात्‌ (विशेष ब्राम्हाणवरण में देखें।) एहयेहि सर्वामर सिद्धसाध्यैरभिष्टुतो वज्रधरामरेश । वज्रधरामरेश । संवीज्यमानोप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ॥ भो इन्द्र इहागच्छ इह तिष्ठ । ॐ त्रातारमिन्द्र० ॐ आशु, शिशानो० मंतेण पीतपताकाम्पीतध्वजं पंचस्तदंडं उछ्रयेत्‌ । पताकास्त्रिकोणा: ध्वजाश्व्चतुष्कोणा इति संप्रदाय: । तत: ऐरावतस्थितं पीतवर्णं सहस्त्राक्षं किरीटकुंडलधरं दक्षिणवामकरस्थं वज्रोत्पलमिद्रं ध्यात्वा ॥ इंद्र:सुरपति:श्रेष्ठो वज्रहस्तो महाबल: ॥ शतयज्ञाधिपो देवस्तस्मै नित्यं नमोनम. ॥ इति प्रणम्य इंद्राय सांगाय सपरिवाराय सायुधाय सशक्तिताय सदीपमाषभक्तबलिं समर्पयामि इति कलशाग्रतो बलिं दद्यात्‌ ॥

आग्नेयां :--- पूर्ववत्कलशं स्थापयित्वा तत्र पुंडरीकम दिग्गजं संपूज्य तत्र दीपं स्थापयेत ॥ एहयोहि सर्वामरहव्यवाह मुनिप्रवर्यैरभितोऽभिजुष्ट ॥ तेजोवता लोकाणेन सार्द्ध ममाध्वरं पाहि कवे नमस्ते ॥ भो अग्ने इहा० सांगं सपरिवारं सायुधं सशक्तिकं अग्निं कलशे आवाहय । ॐ त्वन्नोअग्ने० ॐ अग्निंदूतं० मंत्रेण रक्तपताकां ध्वजं पंचहस्तदंडं उच्छ्रयेत्‌ । ततश्र्छागस्थं रक्तं दक्षिणवामकरघृतशक्तिकमंडलुं यज्ञोपवीतिनमग्निं ध्यात्वा ॥ आग्नेय: पुरुषो रक्त: सर्वदेवमयोऽव्यय: ॥ धूमकेतू रजोध्यक्षस्तस्मै नित्यं नमोनम: ॥ इति प्रणम्य अग्नये सांगाय सपरिवाय सायुधाय सशक्तिकाय इद माषभक्तबलिं समर्पयामि इति कलशाग्रे बलिं दद्यात्‌ ॥

दक्षिणद्वारे :--- प्रतिद्वारशाखं कलशं पूर्ववत्‌ स्थापयित्वा कलशद्वये वामनं दिग्गजं आवाहयाचयित्‌ । पूर्ववद्दीपं स्थापयेत्‌ । ॐ द्वारश्रियै नम: इति ऋर्ध्वं, अध: देहल्यै० । द्वारवामदक्षिणस्तंभयो: ॐ पुष्पदंताय० ॐ कपर्दिने० द्वारस्थितकलशद्वये ॐ गोदावर्यै० ॐ कृष्णायै० यजुर्वेदिनौ ऋत्विजौ दक्षिणद्वारे शांतिसूक्तजपार्थत्वेन वृणे इति वृत्वा । कातराक्षो यजुर्वेदस्त्रैष्टुभो विष्णुदैवत: । काश्यपेयस्तु विप्रेंद्र ऋत्विक त्वं मे मखे भव ॥ इति संप्रार्थ्य ॥ ॐ इषेत्वोर्जे त्वा० मंत्रेण गंधादिभि: संपूजयेत् । तत: एहयेहि वैवस्वत धर्मराज सर्वामरैरर्चित धर्ममूर्ते ॥ शुभाशुभानंद शुभामधीशा शिवाय न: पाहि मखं नमस्ते ॥ भो यम इहागच्छ इह तिष्ठ सांगं सपरिवारं सायुधं सशाक्तिकं यमं कलशयोरावाहय । ॐ यमायत्वांगिरस्वते० मंत्रेण संपूज्य कृष्णां पताकां ध्वजं पंचहस्तमानं दंडं ॐ आयं गौ० मंत्रेणोच्छ्रयेत्‌ । महिषारूढं धृतदंडपाशं अंजनपर्वततुल्यरूपं अग्निसमलोचनं यमं ध्यात्वा । महामहिषमारुढं दंडहस्तं महाबलम्‌ ॥ आवाहयामि यज्ञेऽस्मिन्पूजां मे प्रतिगृहयतामिति नत्वा । सांगाय० यमाय० इमं माषभक्तबलिं सम० इति बलिं द्वारकलशयोरग्रतो दद्यात्‌ ॥

निऋतिकोणे :--- पूर्ववत्‌कलशं संस्थाप्य, तस्मिन्कलशे कुमुदं दिग्गजं आवाहयभ्यर्च्य दीपं स्थापयित्वा । एहयेहि रक्षोगणनायक त्वं विशालवेताल पिशाचसंघै: ॥ ममाध्वरं पाहि पिशाचनाथ लोकेश्वर त्वं भगवन्नमस्ते ॥ भो निऋते इहागच्छेह तिष्ठ । सांगं सपरिवारं सशाक्तिकं निऋतिं कलशे आवाहय ॐ असुन्वन्त० नीलांपताकां नीलध्वजं पंचहस्त दंडं ॐ मोषूणैन्द्र० उछ्रयेत्‌ । ततो नररूढं खडगहस्तं नीलवर्णं महाबलं महाकायं बहुराक्षसवेष्टितं सर्वाभरणभूषितं निऋतिं ध्यात्वा - निऋतिं खडगहस्तं च सर्वलोकैकपावनम्‌ ॥ आवाहयामि यज्ञेस्मिन्पूजेयं प्रतिगृहयताम्‌ ॥ इति नत्वा सांगाय सपरिवाराय सायुधाय सशक्तिकायेमं बलिं समर्पयामि इति ब अलिं कलशाग्रतो दद्यात्‌ ।

पश्चिमद्वारे :--- प्रतिद्वारशाखां कलशद्वयं संस्थाप्य अंजनाख्यं दिग्गजं तयोरावाहयाभ्यर्च्य तयोरग्रतो दीपं स्थापयेत्‌ ॥ तत: ऋर्ध्वं द्वारश्रियै० अध: ॐ देहल्यै० वामदक्षिणयो: स्तंभयो: ॐ नन्दिन्यै० ॐ चंडायै० द्वारस्थित कलशद्वये ॐ रेवायै० ॐ ताप्यै० इति संस्थाप्य सामवेदिनौ ऋत्विजौ पश्चिमद्वारे शांतिसूक्तजपार्थत्वेन वृत्वा । सामवेदस्तु पिंगाक्षो जाग्रत: शक्रदैवत: ॥ भारद्वाजस्तु विप्रेन्द्र ऋत्विक्‌ त्वं मे मखे भव ॥ इति संप्रार्थ्य । ॐ अग्न आयाहि० मंत्रेण गंधादिभिरभ्यर्च्य - एहयेहि यादोगणवारिधीनां गणेन पर्जन्यसहापसरोभि: ॥ विद्याधरेंद्रामरगीयमान पाहि त्वमस्मान्भगवन्नमस्ते । भो वरुण इहागच्छेह तिष्ठ सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि स्थापयामीति वरुणं द्वार कलशयोरावाहय ॐ तत्वायामि० मंत्रेणाभ्यर्च्य श्वेतां पताकां श्वेतध्वजं पंचहस्तं दंडं ॐ इमंमेवरुण० मंत्रेणोच्छ्रयेत्‌ । मकरस्थं पाशहस्तं शुक्लवर्णं किरीटिनं वरुणं ध्यात्वा - पाशहस्तं च वरुणमंभसां पतिमीश्वरम्‌ ॥ आवाहयामि यज्ञेऽस्मिन्वरुणाय नमोनम: ॥ वरुणाय सांगाय० माषभक्तबलिं समर्पयामि । कलशयोरग्रतो बलिं दद्यात्‍६ ।

वायव्यां :--- पूर्ववत्कलशं स्थापयित्वा पुष्पदंतं तस्मिन्नावाहय संपूज्य तदग्रतो दीपं स्थापयेत्‌ । एहयेहि यज्ञे मम रक्षणाय मृगाधिरूढ: सहसिद्धसंघै: । प्राणाधिप: कालकवे: सहाय गृहाण पूजां भगवन्नमस्ते ॥ भो वायो इहागच्छेह तिष्ठ मम पूजां गृहाण । वायवे नम: वायुं सांगं० इति वायुं वायुकोणकलशे आवाहय ॐ तवव्वायवृतस्पते० अभ्यर्च्य धूम्रां पताकां धूम्रध्वजं पंचहस्तदंडसहितं ॐ वायोयेते० अभ्यर्च्य धूम्रां पताकां धूम्रध्वजं पंचहस्तदंडसहितं ॐ वायोयेते० मंत्रेणोच्छ्रयेत्‌ । मृगाधिरूढं चित्रांबरधरं युवानं दक्षिणवामहस्ते वरध्वजधरं धूम्रवर्णं वायुं ध्यात्वा - वायुमाकाशकं चैव पवनं वेगवर्धितम्‌ ॥ आवाहयामि यज्ञेऽस्मिन्पूजेयं प्रतिगृहयताम्‌ ॥ अनाकारो महौजाश्च यश्चाद्दष्टगतिर्दिवि ॥ तस्मै पूज्याम जगतो वायवेऽहं नमामि च ॥ वायवे नम: माषभक्तबलिं समर्पयामि इति कलशाग्रतोबलिं दद्यात्‌ ॥

उत्तरद्वारे :--- प्रतिद्वारशाखं पूर्ववत्कलशं स्थापयित्वा सार्वभौमदिग्गजं तयो: कलशयोरावाहयाभ्यर्च्य दीपं स्थापयेत्‌ ॥ ऊर्ध्वं ॐ द्वारश्रियै० अध: देहल्यै० वामदक्षिणस्तंभयो: ॐ महाकालाय० ॐ भृंगिणे० । द्वारस्थितकलशद्वये ॐ वाण्यै० ॐ वेण्यै० ततोऽथर्ववेदिनौ ऋत्विजौ उत्तरद्वारे शांतिसूक्तजपार्थत्वेन वृत्वा - बृहन्नेत्रो ऽथर्ववेदोऽनुष्टुभो रुद्रदैवत: ॥ वैशंपायन विप्रेंद्र ऋत्विग्त्वं मे मखे भव ॥ इति संप्रार्थ्य ॐ शंनोदेवी० गंधादिभि: संपूज्य - एहयेहि यज्ञेश्वर यज्ञरक्षां विधेहि नक्षत्रगणेन सार्द्धम्‌ । सर्वोषधीभि: पितृभि सहैव गृहाण पूजां भगवन्नमस्ते ॥ भो सोमेहागच्छेह तिष्ठ मम पूजां गृहाणेति संप्रार्थ्य सांगं० सोमं द्वारकलशयोरावाहय ॐ सोमधेनु० ॐ वय सोम० अभ्यर्च्य हरितां पताकां हरितं ध्वजं पंचहस्तदंडं ॐ आप्यायस्व० मंत्रेणोच्छ्रयेत्‌ ॥ नरयुतं पुष्पकविमानस्थं कुंडलकेयूरहारं सुशोभितं दक्षिणवामहस्ते खडगगदाधरं मुकुटिनं महोदरं स्थूलकायं हरस्वं पिंगलनेत्रं पीनविग्रहं शिवसखायं कुबेरं ध्यात्वा - सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थित. । तस्मै सोमाय देवाय नक्षत्रपतयेनम: ॥ इति संप्रार्थ्य नत्वा सांगाय० सोमाय माषभक्तबलिं समर्पयामीति कलशाग्रतो बलिं दद्यात्‌ ॥

ईशानपूर्वयोर्मध्ये :--- ऊर्ध्वमुद्दिश्य कलशस्थापनं विनैव - एहयोहि पातालधरामरेन्द्र नागांगनाकिन्नरगीयमान । यक्षोरगेंद्रामरलोकसंघैरनंत रक्षाध्वरमस्मदीयम्‌ ॥ भो अनंतेहागच्छेह तिष्ठेति सांगं० अनंतमावाहय ॐ आयंगौ० मंत्रेणाभ्यर्च्य मेघवर्णां वा श्वेतां पताकां ध्वजं च पंचहस्तदंडं ॐ आयंगौ० मंत्रेणीच्छ्र्येत्‌ । अनंतंसयनासीनं फणासप्तकमण्डितम्‌ । पद्‌मशंखाधरोर्ध्वाधो दक्षिणे  च करद्वयम्‌ ॥ चक्रगदाधरोर्ध्वाधो वामकरद्वयं नीलवर्णमनंतं ध्यात्वा - योऽसावनंतरूपेण ब्रम्हांडं सचराचरम्‌ ॥ पुष्पवत्‌ धारयेन्मूर्ध्नि तस्मै नित्यं नमोनम: ॥ सांगाय० अनंतायैतं माषभक्तबलिं समर्पयामीति बलिं दद्यात्‌ । रूपनारायणीये तु नैऋत्यपश्चिम योर्मध्येऽनंतपूजा ।

नैऋत्यपश्चिमयोर्मध्ये :--- कलशस्थापनं विनैव अध उद्दिश्य - एहयेहि सर्वाधिपते सुरेंद्र लोकेन सार्धं पितृदेवताभि: । सर्वस्यधातास्यमितप्रभाव विशाध्वरानंत सदा शिवाय ॥ भो ब्रम्हान्निहागच्छेह तिष्ठ मम पूजां गृहाण । सांग० ब्रम्हाणं तत्रावाहय ॐ ब्रम्हाजज्ञानं० मंत्रेणाभ्यर्च्य रक्तपताकां ध्वजं च पंचहस्तं दंडं ॐ ब्रम्हाजज्ञानं० मंत्रेणभ्यर्च्य रक्तपताकां ध्वजं च पंचहस्तं दंडं ॐ ब्रम्हाजज्ञानं० मंत्रेणोच्छ्रयेत्‌ ॥ ततश्चतुर्मुखं हंसारूढमक्षमालां कुशमुष्टिधरोर्ध्वाधो दक्षिणकरद्वयं स्रुवकमंडलुधरोर्ध्वाधो वामकरद्वयं श्मश्रुलं जटिलं लंबोदरं रक्तवर्ण ब्रम्हाणं ध्यात्वा - पद्‌मयोनिश्चतुर्मूर्ति र्वेदव्यासपितामह ॥ यज्ञाध्यक्षश्चतुर्वक्‌त्रस्तस्मै नित्यं नमो नम: ॥ ब्रम्हाणे एतं माषभक्तबलिं समर्पयामीति बलिं दत्वा । रूपनारायणीये तु ईशानपूर्वयोर्मध्ये ब्रम्हापूजा ॥

मंडपमध्ये :--- अत्युच्चदंडं दशहस्तदीर्घे त्रिहस्त विस्तृतं पंचहस्तदीर्घे हस्तविस्तृतं वा महाध्वजं विचित्रवर्णचामर किंकिण्यादियुक्तं ॐ इंद्रस्यवृष्णो० स्थापयेत्‌ । तत्रैव ॐ ब्रम्हाजज्ञानं० ब्रम्हाणं पंचोपचारै: पूजयेत्‌ ।

मंडपषोड्शस्तंभेषु :--- ॐ सर्वेभ्यो देवेभ्यो नम: । वंशेषु - किन्नरेभ्योनम: पृष्ठे - ॐ पन्नगेभ्योनम: इत्यर्चयेत्‌ ।

मंडपात्पूर्वस्यां दिशि :--- किंचिदुपलिप्य भूभागे उपविश्य ॐ त्रैलोक्ये याणि भूतानि स्थावराणि चराणि च । ब्रम्हाविष्णुशिव: सार्द्धं रक्षां कुर्वंतु तानि मे ॥ देवदानवगंधर्वा यक्षराक्षसपन्नगा: । ऋषयो मुनयो गावो देवमातर एव च ॥ सर्वे ममाध्वरे रक्षां प्रकुर्वंतु मुदान्विता; । ब्रम्हा विष्णुश्च रुद्रश्च क्षेत्रपालो गणै: सह ॥ रक्षंतु मंडपं सर्वे घ्नंतु रक्षांसि सर्वत, ॥ त्रैलोक्यस्थेभ्य: स्थावरेभ्यो भूतेभ्यो नम: । ॐ ब्रम्हाणे नम: ॐ विष्णवे० ॐ शिवाय० ॐ देवेभ्यो० ॐ दानवेभ्यो० ॐ गंधर्वेभ्यो० ॐ यक्षेभ्यो० ॐ राक्षसेभ्यो० ॐ पन्नगेभ्यो० ॐ ऋषिभ्यो० ॐ मानुष्पेभ्यो० ॐ गोभ्ये० ॐ देवमातृभ्यो० ॐ इति प्रत्येकंसंपूज्य पूर्व मंत्रैरेव तस्यां भूमौ एताभ्यो देवताभ्य एवं गंध पुष्ययुतं माषभक्तबलिं दद्यात्‌ ॥

॥ इति मंडपपूजनम्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP