संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वास्तुनिक्षेप विधि

वास्तुनिक्षेप विधि

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


वास्तुनिक्षेप विधि :--- प्रासाद के अग्निकोण आकाशपद अथवा ईशानकोण में हस्तमात्र गर्त करें । गर्त को गोमय से पवित्र करें । पुष्प आदि से अलंकृत करें । भूमिप्रार्थना करें । ताम्रकलश वा मृत्पात्र में सप्तधान्य पंचामृत शैवाल पंचरत्न हिरण्य सर्वौषधि जल आदि डालकर पूजित वास्तुमूर्ति अधोमुख एवं ईशानमें मस्तक रहे वैसी रख कर अन्यपात्रसे ढक दें । ईशानमें स्थापित कलश जलसे वरुणमंत्रसे गर्त में कलशजल डालें । पश्चात्‌ वास्तुमूर्तिं सहित पात्र गर्तमि रखें - ॐ स्थिरोभव० ॐ वास्तोष्पते० शान्तिपाठ करते करते करते मिट्टी और पानी डालें ।

प्रार्थना :--- ॐ पूजितोऽसि मया वास्तो होमाद्यैरर्चनै: शुभै: । प्रसीद पाहि देवेश देहि न: सकलं सुकम्‌ ॥ सशैल सागरां पृथ्वीम यथावहसि मूर्धनि । तथा नो वह कल्याण संपत्‌ संततिभि: सह ॥ यथा मेरुगिरे: श्रृंगे देवानामालय: सदा । तथा शिख्यादि देवैस्त्वं प्रासादेऽस्मिन्‌ स्थिरो भव ॥ बोल कर पूजाकरें । वास्तुस्थिरता की प्रार्थना करें ॥

पश्चात्‌ कांस्यपात्र में जल में पंचगप्य पंचपल्लव दूर्वा सर्वौषधि कुंकुम आदि मंगल द्रव्य डाल कर उसमें  दोनों हस्ततल डूबोकर भित्ति को अंकित करें ।

पूर्वे :--- ॐ श्रीश्व त्वा यशश्च पूर्व सन्धौ  गोपायेताम्‌ । दक्षिणे - ॐ यज्ञश्च त्वा दक्षिणा च दक्षिणसन्धौ० पश्चिमे - ॐ अन्नं च त्वा ब्राम्हाणाश्च पश्चिमसन्धौ० उत्तरे - ॐ उर्कच त्वा सूनृता च उत्तरसन्धौ गोपायेताम्‌ । बाहर निकलकर दिशाअमें नमस्कार करते रक्षाप्रार्थना करें - पूर्वे - ॐ केता च मा सुकेता च पुरस्ताद्‌ गोपायेताम्‌ अग्निर्वै केताऽऽदित्य: सुकेता तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पुरस्ताद्‌ गोपायेताम्‌ । दक्षिणे - ॐ गोपायमानं च मां रक्षमाणा चदक्षिणतो गोपायेतामित्यहर्वै गोपायमान रात्री रक्षमाणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गोपायेताम्‌ । पश्चिमे - ॐ दीदिविश्व मा जागृविश्च पश्चाद्‌ गोपायेतामित्यन्नं वै दीदिवि: प्राणो जागृविस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चात्‌ गोपायेताम्‌ । उत्तरे - ॐ अस्वप्नश्च मानवद्राणश्च उत्तरतो गोपाये तामिति चन्द्रमा वा अस्वप्नो वायुरनवद्रणस्तौ प्रपद्ये ताभ्यां नमोऽस्तु तौ मोत्तरतो गोपायेताम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP