संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
द्वितीयावरणदेवताहोम:-

द्वितीयावरणदेवताहोम:-

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ द्वितीयावरणदेवताहोम:- अनन्ताय० । सूक्ष्माय० । शिवाय० । एकपदे० । एकरुद्राय० । त्रिमूर्तये० । श्रीकंठाय० । वामदेवाय० । ज्येष्ठाय० । श्रेष्थाय० । रुद्राय० । कालाय० । कलविकरणाय० । बलाय० । बलविकरण्या० । बलप्रमथनाय० ॥५२॥
अथ तृतीयावरणदेवताहोम:- अणिमायै० । महिमायै० । लघिमायै० । गरिमायै० । प्राप्त्यै० । प्राकाम्यै० । ईशित्वाय० । वशित्वाय० । ब्राहम्यै० । माहेश्वर्यै० । कौमार्यै० । वैष्णव्यै० । वाराहयै० । ऐन्द्यैर० । चामुण्डायै० । चण्डिकायै० । असितांगभैरवाय० । रुरुभैरवाय० । चण्डभैरवाय० । क्रोधभैरवया० । उन्मत्तभैरवाय० । कालभैरवाय० । भीषणभैरवाय० । संहारभैरवाय० ॥७६॥
अथ चतुर्थावरणदेवताहोम:- भवाय० । शर्वाय० । ईश्वानाय० । पशुपतये० । रुद्राय० । उग्राय० । भीमाय० । महते० । अनंताय० । वासुकये० । तक्षकाय० । कुलीरकाय० । कर्कोटकाय० । शङखपालाय० । कंबलाय० । अश्वतराय० । वैन्याय० । पृथवे० । हैहयाय० । अर्जुनाय० । शाकुंतलेयाय० । भरताय० । नलाय० । रामाय० । हिमवते० । निषधाय० । विंध्याय० । माल्यवते० । पारियात्रकाय० । मलयाय० । होमकूटाय० । गंधमादनाय० ॥१०८॥
अथ पंचमावरणदेवताहोम:- इन्द्राय० । अग्नये० । यमाय० । निऋतये० । वरुणाय० । वायवे० । कुबेराय० । ईशानाय० । शच्यै० । स्वाहायै० । वाराहयै० । खडगिन्यै० । वारुण्यै० । वायव्यै० । कौबेर्यै० । ईशान्यै० । वज्राय० । शक्तये० । दण्डाय० । खडगाय० । पाशाय० । अंकुशाय० । गदायै० । त्रिशूलाय० । ऐरावताय० । मेषाय० । महिषाथ० । प्रेताय० । मकराय० । मृगाय० । नरा० । वृषभाय० । ऐरावताय० । पुंडरीकाय० । वामनाय० । कुमुदाय० । अञ्जताय० । पुष्पदंताथ० । सार्वभौमाय० । सुप्रतीकाय० ।१४८॥
अथसमस्तावरणदेवताहोम:- इन्द्राय० । अग्नये० । यमाय० । निऋतये० । वरुणाय० । वायवे० । कुबेराय० । ईशानाय० । विरूपाक्षाय० । विश्वरूपाय० । पशुपतये० । ऊर्ध्वलिङ्गाय० । शेषाय० । तक्षकाय० । अनंताय० । वासुकये० । शङ्खपालाय० । महापद्याय० । कंबलाय० । कर्कोटकाय० ॥१६८॥
॥ इति रुद्रपीठदेवता होम: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP