संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्राणायाम

प्राणायाम

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


शिखाबंधनम्‌ :--- ॐ मानस्तोके तनये मा नऽआयुषि मा नो गोषु मा नोऽअश्वेषु रीरिष:।  मा नो वीरान्‌ रुद्र भामिनो वधीर्हविष्मन्त: सदमित्वा हवामहे ॥ चिद्रूपिणि महामाये दिव्यतेज: समन्विते । तिष्ठ देवि शिखाबंधे तेजोवृद्धिं कुरुष्व मे ॥

कुशपवित्रधारणम्‌ :--- ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व: प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभि: । तस्य ते पवित्रपते पवित्रपूतस्य यत्काम: पुनेतच्छकेयम्‌ ॥ कुशमूले स्थितो ब्रम्हा कुशमध्ये जनार्दन: । कुशाग्रे शंकरो देव: तेन नश्यतु पातकम्‌ ॥

आचमनम्‌ :--- ॐ केशवाय नम: स्वाहा । ॐ नारायणाय नम: स्वाहा । ॐ माधवाय नम: स्वाहा । हस्तप्रक्षालनम्‌ - ॐ गोविंदाय नम: ।

प्राणायाम :--- प्रणवस्य परब्रम्हा ऋषि: परमात्मा देवता दैवी गायत्री छन्द: भूरादिसप्त व्याहृतीनां क्रमेण विश्वामित्र जमदाग्न धरद्वाज गौतमात्रि वशिष्ठकश्यपाऋषय: अग्निवायुसूर्य बृहस्पतिवरुणेन्द्र विश्वेदेवा देवात: । गायत्रयुष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यश्छन्दांसि तत्सवितुरित्यस्य विश्वामित्रऋषि: सवितादेवता गायत्रीछन्द: आपोज्योतिरित्यस्य प्रजापति ऋषिर्बृम्हाग्निवायु सूर्यादेवता यजुश्छन्द: सवेंषां प्राणायामे विनियोग: । ॐ भू: ॐ भुव: ॐ स्व: ॐ मह: ॐ जन ॐ तप: ॐ सत्यम्‌ ॐ तत्सवितुर्वरेण्यं भर्ग्गो देवस्य धीमहि । धियो यो न प्रचोदयात्‌ ।

ॐ आपो ज्योती रसोमृतं ब्रम्हा भूर्भुव: स्वरोम्‌ । एवं पूरक: कुम्भक: रेचक: इति क्रमेण त्रिवारं पठेत्‌ । यजमानभाले तिलकं कुर्यात्‌ -

ॐ आ नो भद्रा: क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतास उद्‌भिद: । देवा नो यथा सदमिद्‌ वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥ देवानां भद्रा सुमतिऋजूयतान्देवाना रातिरभि नो निवर्तताम्‌ । देवाना सख्यमुपसेदिमा वयन्देवानऽआयु: प्रतिरन्तु जीवसे ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिन्दक्ष मस्त्रिधम्‌ । अर्यमणं वरुण सोममश्विना सरस्वती न: सुभगा मयस्करत्‌ ॥ तन्नो वातो मयोभु वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौ:। तद्‌ ग्रावाण: सोमसुतो मयोभुवस्तदश्विना शृणुतन्धिष्ण्या युवम्‌ ॥ तमीशान्‌ ञ्जग्तस्तस्थुषस्पतिन्धियञ्जि न्वमवसे हूमहे वयम्‌ । पूषा नो यथा वेदसामसद्‌वृधे रक्षिता पायुरदब्ध: स्वस्तये ॥ स्वस्ति नऽइन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेद: । स्वस्तिनस्तार्क्ष्योऽ अरिष्टनेमि: स्वस्ति नो बृहस्पति र्दधातु ॥ पुषदश्वा गरुत: पृश्निमातर: शुभञ्यावानो विदथेशु जग्मय: । अग्निजिव्हा मनव: सूरचक्षसो विश्वे नो देवाऽ अवसा गमत्रिह ॥ भद्रङवर्णेभि: शृणुयाम देवा भद्रं पश्येमा  क्षयिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहित ञ्यदायु: ॥ शतमिन्नु शरदोऽअन्तिदेवा यत्रा नश्चक्रा जरस न्तनूनाम्‌ । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषता युर्गन्तो: ॥ अदितिर्धौ रदितिरन्तरिक्षमदितिर्माता स पिता पुत्र:। विश्वेदेवा अदिति: पञ्चजना अदितिर्जातमदिति र्जनित्वम्‌ ॥ द्यौ: शान्तिरन्तरिक्ष शान्ति: पृथिवी शान्तिराप: शान्तिरोषधय शान्ति: । वनस्पतय: शान्तिर्विश्वेदेवा:सान्तिर्ब्रम्हा शान्ति: सर्व

शान्ति: शान्तिरेव शान्ति: सामा शान्तिरेधि ॥ यतो यत: समीहसे ततो नो ऽअभयङकुरु । शन्न: कुरु प्रजाभ्यो भयन्न: पशुभ्य: ॥ स्वस्त्यस्तु याविनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं ताञ्च स्वस्ति ब्रुवन्तु न: ॥ नारदाद्याऋषिगणा ये चान्ये च तपोधना:। भवन्तु यजमानस्य हयाशीर्वाद परायणा:॥ या श्री: स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतधियां हृदयेषु बुद्धि;: । श्रद्धा सतां कुलजन: प्रभवस्य लज्जा तान्वान्नता: स्म परिपालय देवि विश्वम्‌ । किं वर्णयाम तव रुपमचिन्त्यमेतत्‌  किञ्चाति वीर्यमसुरक्षयकारि भूरि । किञ्चाहवेषु चरितानि तवादभुतानि, सर्वेषु देव्यसुरदेवगनादिकेषु ॥ हेतु: समस्तजगतान्त्रिगुणापि दोषै:, न ज्ञायस हरिहरादिभिरप्यपारा । सर्वाश्रया खिलमिदञ्जगदंशभूतम्‌, अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ॐ शान्तिश्शान्तिश्शान्ति: । सुशान्तिर्भवतु । देवतानमस्कार: - श्रीमन्महागणाधिपतये नम:। इष्टदेवताभ्यो नम: । वाणीहिरण्यगर्भाभ्यां नम: । लक्ष्मीनारायणाभ्यान्नम: । उमामहेश्वराभ्यान्नम: । शचीपुरंदराभ्यान्नम: । मातापितृ चरणकमलेभ्यो नम: । सर्वेभ्यो देवेभ्यो नम: । गुरुभ्यो नम: । परमगुरुभ्यो नम: । निर्विघ्नमस्तु । सुमुखश्चैकदंतश्च कपिलो गजकर्णक: । लंबोदरश्चविकटो विघ्ननाशो गणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: । द्वादशैतानि नामानि य: पठेद श्रुणुयादपि ॥ विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरन्देवं  शशिवर्णञ्चतुर्भुजम्‌ । प्रसन्नवदनं ध्यायेद सर्वविघ्नोपशांतये ॥ अभीप्सितार्थसिध्यर्थं पूजितो यस्सुरासुरै: । सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥ सर्वमंगलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्रयंबके गौरि नारायणि नमोस्तु ते ॥ सर्वदा सर्वकार्येषु नास्ति तेषां अमंगलम्‌ । येषां हृदिस्थो भगवान्‌ मंगलायतनो हरि: ॥ तदेव लग्नं

सुदिनन्तदेव ताराबलञ्चंद्रबलन्तदेव विद्याबलन्दैवबलन्तदेव लक्ष्मीपते तेङघ्रियुगं स्मरामि ॥ लाभस्तेषाञयस्तेषाङकुतस्तेषां पराजय: । येषामिन्दी वरश्यामो हृदयस्थो जनार्दन: । यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: । तत्रश्रीर्विजयो भूतिर्ध्रुवा नीतिमतिर्ममा ॥ सर्वेष्वारब्ध कार्येषु त्रयस्त्रिभुवनेश्वरा: । देवा दिशन्तु नस्सिद्धिं ब्रम्होशानजनार्दना: ॥ विनायकङ्गुरुं  भानुं ब्रम्हाविष्णु महेश्वरान्‌ ।  सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP