संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रमाणसंग्रह

प्रमाणसंग्रह

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


प्रमाणसंग्रह :--- सप्तजिव्हा - काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिंगिनी विश्वरुची च देवी लेलायमाना इति सप्त जिव्हा: ॥ यदा लेलायते हयर्चि: समिद्धे हव्यवाहने  । तदाऽऽज्यभागावन्तरेणाऽऽहुती: प्रतिपादयेत्‌ ॥ यस्य अग्निहोत्रं अदर्शपौर्णमासं अचातुर्मास्यं अनाग्रयणं अतिथिवर्जितं च । अहुतं अवैश्वदेवं अविधिनाहुतं आसप्तमान्‌ तस्य लोकान्‌ हिनस्ति ॥ (मुंडक २।२-४) अग्निर्ज्चालायते यत्र शुद्धस्फटिकसंनिभ: । तन्मुखं तस्य विज्ञयं चतुरंगुलमानत: ॥ प्रज्चलोऽग्निस्तथा जिव्हा एतदेवाग्निलक्षणम्‌ ॥ सूर्यकान्ताद्‌ अरणित: श्रोत्रियागरतोऽपि वा । पात्रेण पिहिते पात्रे वहिनमेवानयेत्‌ तत: ॥ अस्त्रेणादाय तत्पात्रं वर्मणोद्‌घाटयेत्‌ तु तम्‌ । अस्रमंत्रेण

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP