संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अधिवासन

अधिवासन

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अधिवासन :--- औ हरीं सर्वदेवमयाचिन्त्य सर्वरत्नोज्वलाकृते । यावत्‌चन्द्रश्च सूर्यश्च तावदत्र स्थिरो भव ॥ रक्षोघ्नमंत्र से सर्षत डालें । ॐ वास्तुपुरुषाय नम: से वास्तु की पूजा करें । तीर्थोदक से प्रासाद प्रोक्षण करें । पश्चात्‌ शसाद का स्पशं करके न्यास करें ।

न्यासा :--- ॐ हरां पृथ्वीतत्त्वाय नम: पृथ्वीतत्त्वाधिपयये श्री कूर्माय नम: । ॐ हरां अप्‌ तत्त्वाय नम: अप्‌तत्त्वाधिपतये जलेशाय नम: । ॐ हरां तेजस्तत्त्वाय नम: स्तेजस्तत्त्वाधिपतये त्विषांनिधिपतये नम: । ॐ हरां वायुतत्त्वाय नम: वायुतत्त्वाधिपतये मातरिश्वने नम: - इति प्रासादपादेषु । ॐ हरां रूपतन्मात्राय नम: रूपतन्मात्राधिपतये भानुमते नम: । ॐ हरां रसतन्मात्राय नम: । रसतन्मात्राधिपतये जलदाय नम: । ॐ हरां गन्धतन्मात्राय नम: गन्धतन्मात्राधिपतये गन्धाक्षाय नम: । ॐ हरां स्पर्शतन्मात्राय नम: स्पर्शतन्माताधिपतये बलतत्त्वाय नम: । ॐ हरां शब्दतन्मात्राय नम: शब्दतन्मात्राधिपतये सूक्ष्मनादाय नम :--- इति प्रासादजंघयो; । ॐ हरां वाकतत्त्वाय नम: वाक्‌तत्वाधिपतये दुदुंभये नम: । ॐ हरां पाणितत्त्वाय नम: पाणितत्त्वाधिपतये समादानाय नम: । ॐ हरां पादतत्त्वाय नम: पादतत्त्वादिह्पतये संक्रमाय नम: । ॐ हर: पायुतत्त्वायनम: पायुतत्त्वाधिपतये विसर्गाय नम: । ॐ हरां उपस्थतत्त्वाय नम: उपस्थतत्त्वाधिपतये आनन्दाय नम: - इति प्रासादकटिप्रदेशे । ॐ हरा श्रोत्रतत्त्वाय नम: श्रोत्रतत्त्वाधिपतये व्योमाय नम: । ॐ हरां त्वक्‌तत्त्वाय नम: त्वक‌तत्त्वाधिपतये सर्वाङगाय नम: । हरां चक्षुस्तत्त्वाय नम: चक्षुस्तत्वाधिपतये आकाशाय नम: । ॐ हरां रसचा तत्त्वाय नम: रसनातत्त्वाधिपतये महावक्त्राय नम: । ॐ हरां घ्राणतत्त्वाय नम: प्राण्तत्त्वाधिपतये विलुण्ठाय नम: - इति प्रासादनाभौ । ॐ हरां मनस्तत्त्वाय नम: मनस्तत्त्वाधिपतये संकल्पाय नम: । ॐ हरां बुद्धितत्त्वाय नम: बुद्धितत्त्वाधिपतये बुद्धये नम: । ॐ हरां अहंकारतत्त्वाय नम: अहंकारतत्वाधिपतये अहंकृतये नम: । ॐ हरां चित्ततत्त्वाय नम: चित्ततत्त्वाधिपतये मनसे नम: - इति प्रासदकंठे । ॐ हरां प्रकृतितत्वाय चित्ततत्त्वाधिपतये मनसे नम:- इति प्रासादकंठे । ॐ हरां प्रकृतितत्त्वाय नम: प्रकृतितत्त्वाधिपतये पितामहाय नम:- इति प्रासादद्वारमध्ये । ॐ हरां हृदये पुरुषतत्त्वाय नम:  पुरुषतत्त्वाधिपतये विष्णवे नम: - इति प्रासादमध्ये । ॐ हरां कलातत्त्दाय नम: कलातत्त्वाधिपतये क्रतुध्वजाय नम: । ॐ हरां विद्यातत्त्वाय नम: विद्यातत्त्वाधिपतये विष्णवे नम: -  इति प्रासादवक्त्रे । ॐ हरां सदाशिवतत्त्वाय नम: सदाशिवतत्वाधिपतये अजेशाय नम: इति प्रासाद कलशे । ॐ हरां चक्रायौधचिहनेभ्यो नम: । ॐ हरं सं सत्वाय नम: । ॐ हरां रजसे नम: । ॐ तं तमसे नम: । ॐ मं वहनिमण्डलाय नम: । ॐ सोममंडलाय नम: । ॐ अर्कमण्डलाय नम: । इस प्रकार प्रासाद न्यास अनन्तर आचार्य बाहर आकर प्रासाद के सामने खडे होकर प्रासाद को देवरूप मानते प्रार्थना करें - पादौ पादशिलास्तस्य जङघा पादोर्ध्वमुच्यते । गर्भश्चैवोदरं ज्ञेयं कटिश्च कटिमेखला ॥ स्तंबाश्च बाहवो ज्ञेया घण्टा जिव्हा प्रकीर्तिता दीप: प्राणोऽस्य विज्ञेयो हयपानो जलनिर्गम: ॥ ब्रम्हास्थानं यदेतच्च तन्नाभि: परिकीर्तिता । हृत्पद्‌मं पिण्डिका ज्ञेया प्रतिमा पुरुष: स्मृत: ॥ पादचारस्त्वहंकारो ज्योतिस्तच्चक्षुरुच्यते । तदूर्ध्वं प्रकृतिस्तस्य प्रतिमात्मा स्मृतो बुधौ: । नलकुंबादधोद्वारं तस्य प्रजनं स्मृतम्‌ । शुकनासा भवेन्नासा गवाक्ष: कर्ण उच्यते ॥ कपोतपाली: स्कंधोस्य ग्रीवा चामलसारिका ।  कलशस्तु शिरो ज्ञेयं मज्जादिप्रदसंहितम्‌ ॥ मेदश्चैच सुधां विद्यात्‌ प्रलेपो मांसमुच्यते । अस्थीनि च शिलास्तस्य स्नायु: कीलादय:स्मृता: ॥ चक्षुषी शिखरास्तस्य ध्वजा: केशा: प्रकीर्तिता: । एवं पुरुषरुपं ते ध्यात्वा चा अनसा  सुधी: ॥ प्रासादं पूजयेत्‌ पश्चात्‌ गन्धध्वजादिभि: शुभै: । सूत्रेण देष्टयेत देवं वासस्तत्‌ परिकल्पयेत्‌ पश्चात्‌ गन्धध्वजादिभि: शुभै: । सूत्रेण वेष्टयेत देवं वासस्तत्‌ परिकल्पयेत्‌ ॥ प्रासादमेवं अभ्यर्च्य वाहनं चाग्रमंडपे ॥

होम :--- पिंडिका, वाहन, परिवार देव के मंत्रों से प्रत्येक की २८ तिल आहुति मूलमंत्र से चरु की १०८ आहुति दें । चार गाय का विष्णु गायत्री से दूध निकाल कर विष्णुगायत्री से चरु पकाकर देवको अर्पण करें पश्चात्‌ बारह बाम्हाणों को भोजन करायें । ॐ विष्णुर्मे प्रीयताम्‌ - ऐसा कहें । पश्चात्‌ आचार्य को गौदान रात्रिमें जागरण - इस प्रकार प्रासाद अधिवासन करें ।

विशेष :--- बडी, मध्यम और छोटी प्रतिमा का क्रमश: सप्तरात्रि, त्रिराति, एकरात्र, अपसमय वा बलिपर्यंत अधिवासन करें । अनेक दिनका अधिवासन हो तो आठ हजार आहुति पृथक्‌ पृथक्‌ दे । अगर एक दिन का ही हो तो १०८ आहुति दे, पूर्णाहुति करें । और द्वारपाल जप करें । अथवा प्रतिदिन १०८ आहुति दें । विधि अनुसार तीनों संध्या समय बलि दें, आचार्य और विप्रों को दक्षिणा दें । वित्त अनुसार अन्यों को भोजन करायें । अधिवासन बिना यज्ञ सफल नहीम होता ।

संकल्प :--- अनेन प्रासादस्नपनपूर्वकं प्रासादाधिवासन कर्मणा सपरिवार. देवता प्रीयताम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP