संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वास्तुदेवतास्थापनम्‌

वास्तुदेवतास्थापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


संकल्प :--- अमुक कर्मांगत्वेन वास्तुदेवता स्थापनम्‌ अहं करिष्ये । आग्नेयादि कोणेषु शंकुरोपणम्‌ । ॐ विशन्तु भूतले नागा लोकपालाश्च सर्वत: । प्रासादेत्रावतिष्ठन्तु आयुर्बलकरा: सदा ॥ (मंदपेऽत्रा०) (चतुर्वारम्‌) आग्नेयादिक्रमेण
दध्योदनबलिदानम्‌ :--- ॐ अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तान्समाश्रिता: । बलिं तेभ्य: प्रयच्छामि पुण्यमोदनमुत्तमम्‌ ॥
ॐ नैऋत्याधिपतिश्चैव नैऋत्यां ये च राक्षसा: । बलिं० ॐ नमो वै वायुरक्षेभ्यो० ॐ रुद्रेभ्यश्चैव सर्पेभ्यो० संकल्प: :--- अनेन शंकुरोपणपूर्वक बलिदानेन आग्नेयादि विदिग्देवता: प्रीयन्ताम्‌ ।

रेखाकरणम्‌ :-- सुवर्णशलाकया वा पश्चिमत: आरभ्य प्रागायता उदक्‌संस्था नवरेखा: कार्या :--- लक्ष्मी यशोवती कान्ता सुप्रियाव विमला शिवा सुभगा सुमति इडा - ॐ भू०लक्ष्म्यै नम० यशोवत्यै० कान्त्यै० सुप्रियायै० विंमलायै० शिवायै० सुभगायै० सुमत्यै० इडायै० नम: । दक्षिणारंभा उदगन्ता: प्राक्‌संस्था: नवरेखा :--- धन्या प्राणा विशाला च स्थिरा भद्रा जयानिशा विरजा विभवा । ॐ भू०धन्यायै० प्राणायै० विशालायै० स्थिरायै० भद्रायै० जयायै० निशायै० विरजायै० विभवायै नम: । आवाहयामि स्थापयामि । पंचोपचारै: पूजनम्‌ ।

शिख्यादिवास्तुमंडलदेवताआवाहनस्थापनपूजनप्रयोग:

(नम:आवाहयामि स्थापयामि भो. इह आगच्छ इह तिष्ठ - सर्वत्र)

पद्म् - स्थानम् - नाममंत्र: - मंत्रसंकेत:

ईशानकोणार्धपदे - शिरसि - ॐ शिखिने० - ॐ तमीशानं०
तत्दक्षिणसार्धपदे - दक्षिणतेत्रे - ॐ पर्जन्याय० - ॐ शन्नोवात:०
तत्दक्षिणपदद्वये - दक्षिणश्रोत्रे - ॐ जयंताय० - ॐ मर्माणिते०
तत्दक्षिणपदद्वये - दक्षिणअंसे - ॐ कुलिशायुधाय० - ॐ आयात्विन्द्रो०
तत्दक्षिणपदद्वये - दक्षिणबाहौ - ॐ सूर्याय० - ॐ बण्महॉsअसि०
तत्दक्षिणपदद्वये - दक्षिणप्रबाहौ - ॐ संत्यात० - ॐ व्रतेनदीक्षा०
तत्दक्षिणसार्धपदे - दक्षिणकूर्परे - ॐ भृशाय० - ॐ आत्वाहार्षम्०
तत्दक्षिणार्धपदे - दक्षिणप्रबाहौ - ॐ आकाशाय० - ॐ यावांकशा०
आग्नेयकोणार्धपदे - दक्षिणप्रबाहौ - ॐ वायवे० - ॐ वायो ये ते०
तत्पश्चिमेसार्धपदे - दक्षिणमणिबधे - ॐ पूष्णे० - ॐ पूषन्तव०
तत्पश्चिमेपदद्वये - दक्षि्णपार्श्वे - ॐ वितथाय० - ॐ तत्सूर्यस्य०
तत्पश्चिमेपदद्वये - दक्षिणपार्श्चे - ॐ गृहक्षताय० - ॐ अक्षन्नमीमदन्त०
तत्पश्चिमेपदद्वये - दक्षिणउरुभागे - ॐ यमाय० - ॐ यमायत्वा०
तत्पश्चिमेपदद्वये - दक्षिणजानौ - ॐ गंधर्वाय० - ॐ गंधर्वस्त्वा०
तत्पश्चिमेसार्धपदे - दक्षिणजंघाया - ॐ भृंगराजाय० - ॐ सौरीर्बालाका०
तत्पश्चिमार्धपदे - दक्षिणस्फ़िचि - ॐ मृगाय० - ॐ चंद्रमामनसो०
पश्चिमेनैऋत्यकोणार्धपदे - दक्षिणपादतले - ॐ पितृभ्यो० - ॐ उशन्तस्त्वा०
तदुत्तरेसार्धपदे - वामस्फ़िचि - ॐ दौवारिकाय० - ॐ आ ब्रह्मन्०
तदुत्तरेपदद्वये - वामजंघायां - ॐ सुग्रीवाय० - ॐ नीलग्रीवा०
तदुत्तरेपदद्वये - वामजानौ - ॐ पुष्पदन्ताय० - ॐ नमो गणेभ्यो०
तदुत्तरेपदद्वये - वामउरुभागे - ॐ वरुणाय० - ॐ इमम्मे वरुण०
तदुत्तरेपदद्वये - वामपार्श्वे - ॐ असुराय० - ॐ ये रूपाणि०
तदुत्तरेसार्धपदे - वामपार्श्वे - ॐ शोषाय० - ॐ शन्नोदेवी०
तदुत्तरेअर्धपदे - वामबाहौ - ॐ पापाय० - ॐ एतत्तेवसं०
वायव्यकोणार्धपदे - वामबाहौ - ॐ रोगाय० - ॐ द्रापे अंधस०
वायव्यप्राक्पदद्वये - वामकूर्परे - ॐ मुख्याय० - ॐ अवतत्य धनु:०
वायव्यप्राक्पदद्वये - वामबाहौ - ॐ भल्लाटाय० - ॐ इमा रुद्राय०
वायव्यप्राक्पदद्वये - वामबाहौ - ॐ सोमाय० - ॐ वय सोम०
वायव्यप्राक्पदद्वये - वामअंसे - ॐ सर्पाय० - ॐ नमोsस्तुसर्पेभ्यो०
तत्प्राक्सार्धपदे - वामश्रोत्रे - ॐ अदित्यै ० - ॐ अदितिर्द्यौ०
तदुपरिअर्धपदे - वामनेत्रे - ॐ दित्यैनम:० - ॐ येदेवादेवेष्वधि०
ब्रह्मण:ईशानार्धपदे - मुखे - ॐ आपाय० - ॐ आपोहिष्ठा०
आग्नेयेवायुपदाध:अर्धपदे - दक्षिनहस्ते - ॐ सावित्राय० - ॐ वसो:पवित्रमसि०
नैऋत्येपितृपदाध:अर्धपदे - मेढ्रे - ॐ जयाय० - ॐ यदकन्द:०
वायव्येरोगपदाध:अर्धपदे - वामहस्ते - ॐ रुद्राय० - ॐ यातेरुद्रशिवा०
ब्रह्मण:पूर्वेपदद्वये - दक्षिणस्तने - ॐ अर्यम्णे० - ॐ अर्यमणबृहस्पति:
ब्रह्मण:आग्नेयकोणार्धपदे - दक्षिणहस्ते - ॐ सवित्रे० - ॐ विश्वानिदेव०
ब्रह्मण:दक्षिणे पदद्वये - जठरदक्षणे - ॐ विवस्वते० - ॐ असियमो०
ब्रह्मण:पश्चिमे पदद्वये - वृxxx - विबुधाधिपाय० - ॐ सबोधि०
ब्रह्मण:पश्चिमे पदद्वये - जठरxx - ॐ मित्राय० - ॐ मित्रस्यचर्षणी०
ब्रह्मण:वायव्यार्धपदे - वामहस्ते - ॐ राजयक्ष्मणे० - ॐ नाशयित्री०
ब्रह्मण:उत्तरेपदद्वये - वामहस्ते - ॐ पृथ्वीधराय - ॐ स्योनापृथिवी०
ब्रह्मण:ईशानकोणार्धपदे - उरसि - ॐ आपवत्साय० - ॐ इमम्मे०
मध्येचतुष्मदे - हृदि-नाभ्याम् - ॐ ब्रह्मणे० - ॐ ब्रह्मजज्ञानं०
ईशान्याम् - - - ॐ चरक्यै० - ॐ इन्धानास्त्वा०
आग्नेय्याम् - - - ॐ विदार्यै० - ॐ असुन्वन्त०
नैऋत्याम् - - - ॐ पूतनायै० - ॐ कयानश्चित्र०
वायव्याम् - - - ॐ पापराक्षस्यै० - ॐ इन्द्रआसान्नेता
पूर्वे - - - ॐ स्कन्दाय० - ॐ त्वन्नोअग्ने०
दक्षिणे - - - ॐ अर्यम्णे० - ॐ यदद्य सूर०
पश्चिमे - - - ॐ जृंभकाय० - ॐ हिंकाराय०
उत्तरे - - - ॐ पिलिपिच्छाय० - ॐ रक्षोहणं वल०
मंडलात् बहि: - पूर्वे - ॐ इन्द्राय० - ॐ त्रातारमिन्द्र०
मंडलात् बहि: - आग्नेय्यां - ॐ अग्नये० - ॐ त्वन्नो अग्ने०
मंडलात् बहि: - दक्षिणे - ॐ यमाय० - ॐ यमायत्वा०
मंडलात् बहि: - नैऋत्यां - ॐ निऋतये० - ॐ असुन्वन्त०
मंडलात् बहि: - पश्चिमे - ॐ वरुणाय० - ॐ तत्वायामि०
मंडलात् बहि: - वायव्यां - ॐ वायवे० - ॐ आनोनियुद्भि:०
मंडलात् बहि: - उत्तरे - ॐ सोमाय० - ॐ वय सोम०
मंडलात् बहि: - ऐशान्यां - ॐ ईशानाय० - ॐ तमीशानं०
मंडलात् बहि: - ईशानेन्द्रयोर्मध्ये - ॐ ब्रह्मणे० - ॐ अस्मेरुद्रा०
मंडलात् बहि: - रृतिवरुणयोर्मध्ये - ॐ अनंताय० - ॐ स्योनापृथिवि०

ॐ मनोजूति० शिख्यादि वास्तुमंडलदेवता: सुप्रतिष्ठिता, वरदा: भवत ।
ॐ शिख्यादि वास्तुमंडलदेवताभ्यो नम: पंचोपचारै: पूजनम् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP