संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
पवमानसूक्तम्‌

पवमानसूक्तम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ पुनन्तु मा पितर: सोम्यास: पुनन्तु मा पितामहा: पुनन्तु प्रतितामहा: । पवित्रेण शतायुषा । पुनन्तु मा पितामहा: पुनन्तु प्रतितामहा: । पवित्रेण शतायुषा विश्वमायुर्व्यश्नवै ॥ अग्नऽआय़ू षि पवसऽआ सुवोर्जमिषञ्च न: । आरे बाधस्व दुच्छुनाम्‌ ॥ पुनन्तु मा देवजना: पुनन्तु मनसा धिय: । पुनन्तु विश्वा भूतानि जातवेद: पुनीहि मा ॥ पवित्रेण पुनीहिमा मा शुक्रेण देव दीद्यत्‌ । अग्ने क्रत्वा क्रूतूँ२ऽरनु ॥ यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा । ब्रम्हा तेन पुनातु मा ॥ पवमान: सोऽअद्य न: पवित्रेण विचर्षणि: । म: पोता स  पुनातु मा ॥ उभाम्यान्देव सवित: पवित्रेण सवेन च । मा पुनीहि विश्वत: ॥
वैश्वदेवी पुनती देव्यागाद्यस्यामिमा बव्हयस्तन्वो वीतपृष्ठा: । तया मदन्त: सधमादेष्‌ वय स्याम पतयो रयीणाम्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP