संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अष्टोत्तरशतभैरवनामस्तोत्रम्‌

अष्टोत्तरशतभैरवनामस्तोत्रम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अष्टोत्तरशतभैरवनामस्तोत्रम्‌ :--- ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावन: । क्षेत्रज्ञ: क्षेत्रपालश्च क्षेत्रद: क्षत्रियो विरा‍ट ॥ श्मशानवासी मांसाशी खर्पराशी स्मरान्तकृत्‌ । रक्तप: पानप: सिद्ध: सिद्धिद: सिद्धसेवित: ॥ कंकाल: कालशमन: कलाकाष्ठातनु: कवि: । त्रिनेत्रो बहुनेत्रश्च तथा पिंगललोचन: ॥ शूलपाणि: खडगपाणि: कंकाली धूम्रलोचन: । अभीरु: भैरवीनाथो भूतपो योगिनीपति: ॥ धनदो धनहारी च धनवान्‌ प्रतिभानवान्‌ । नागहारो नागपाशो व्योमकेश: कपालभृत्‌ ॥ काल: कपालमाली च कमनीय: कलानिधि: । त्रिलोचलनो ज्वलन्नेत्र: त्रिशिखी च त्रिलोकप: । त्रिनेत्रतनयो डिंभ: शान्त: शान्तजनप्रिय: । बटुक: बहुवेशश्च खट्‌वांग: वरधारक: ॥ भूताध्यक्ष: पशुपति: भिक्षुक: परिचारक: । धूर्तो दिगंबर: शूरो हरिण: पाण्डुलोचन: ॥ प्रशान्त: शान्तिद: सिद्ध: शंकर: प्रियबान्धव: । अष्टमूर्ति: निधीशश्च ज्ञानचक्षु: तपोमय: ॥ अष्टाधार: षडाधार: सर्पयुक्त: शिखीसख: । भूधरो भूधराधीश: भूपति: भूधरात्मज: ॥ कंकालधारी मुण्डी च नागयज्ञोपवीतिक: । जृंभणो मोहन: स्तंभी मारण: क्षोभण: तथा ॥ शुद्धो नीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषित: । बलिभुक्‌ बलिभुङनाथो बालो बालपराक्रम: ॥ सर्वापत्तार्णो दुर्गो दुष्टभुतनिषेवित: । कामी कालनिधि: कान्त: कामिनीवेशकृत्‌ वशी ॥ सर्वसिद्धिप्रदो वैद्य: प्रभुर विष्णुर इतीव हि । अष्टोत्तरशतं नाम्नां भैरवस्य महात्मन: ॥ मया ते कथितं देवि रहस्यं सार्वकामिकम्‌ ॥ (रुद्रयामलतंत्रे)

संकल्प :--- कर्मांगत्वेन सर्वतोभद्र मंडल देवता स्थापनं पूजनं च करिष्यो ।

ब्रम्हा :--- ॐ ब्रम्हाजज्ञानं० एहयेहि सर्वाधिपते विधातो मदीययज्ञे पितृदेवताभि: । सर्वस्य धाताऽस्यमित प्रभाव विश त्वं अन्त: सततं शिवाय ॥ मध्ये कर्णिकायां ॐ भूर्भुव: स्व: ब्रम्हाणे नम: ब्रम्हाणं आ० स्था० भो ब्रम्हान्‌ इहागच्छ इह तिष्ठा

सोम :--- ॐ वय सोम० एहयेहि यक्षेश्वर सर्वरक्षां विधत्स्व नक्षत्रगणेन सार्धम्‌ । कुबेर यज्ञस्य कुरुष्व सिद्धिं गृहाणपूजां भगवन्‌ नसस्ते ॥ उत्तरे परिधिसमीपे वाप्यन्ते बाणद्वयमध्ये ॐ भूर्भुव: स्व: सोमाय नम: सोमं०

ईशान् :--- ॐ तमीशानं० एहयेहि विश्वेश्वर विश्वनाथ कपालखटवांगधर त्रिनेत्र । लोकेश यज्ञेश्वर यज्ञसिद्धयै गृहाण पूजां भगवन्‌ नमस्ते ॥ ईशान्यां खंडेन्दौ ॐ भू० ईशानाय नम: ईशानं० भो ईशान इहागच्छ इहति

इन्द्र :--- ॐ न्नातारमिन्द्र० एहयेहि सर्वामरसिद्धसाध्यै:, अभिष्टुतो वज्रधरामरेश । संसेव्यमानोऽप्सरसां गणेन रक्षाध्वरं नो भगवन्नमस्ते ॥ पूर्वे वाप्यंते बाणद्वयमध्ये ॐ भू. इन्द्राय नम: इन्द्रं० भो इन्द्र इहागच्छ

अग्नि :--- ॐ त्वन्नो ऽ अग्ने० एहयोहि सर्वामरहव्यवाहमुनिप्रवर्यैरभितोऽभिजुष्ट: । तेजोवता लोकगणेन सार्धं ममाध्वरं रक्षनमोऽस्तु तेऽग्ने ॥ आग्नेय्यां खंडेन्दौ ॐ भू० अग्नये नम: अग्निं०

यम :--- ॐ यमाय त्वा० एहयेहि वैवस्वत धर्मराज सर्वामरैरर्चित धर्ममूर्ते । शुभाशुबस्यैव फलप्रदाता शिवाय न: पाहि मखं नमस्ते । दक्षिणे वाप्यन्ते बाणद्वयमध्ये ॐ भू० यमाय नम: यमं०

निऋति :--- ॐ असुन्वन्त- एहयेहि रक्षोगणनायक त्वं विशालवैतालपिशाच संघै: । ममाध्वरं पाहि पिशाचनाथ लोकेश्वर त्वां प्रणमामि नित्यम्‌ ॥ नैऋत्यां खंडेन्दौ - ॐ भू० निऋतये नम: निऋतिं०

वरुण :--- ॐ तत्वायामि० एहयेहि यज्ञे मम रक्षणाय यादोगणै: सार्धमपामधीश । झषाधिरूढ प्रथितप्रभाव नमोऽस्तु ते नाथ सुपाशपाणे ॥ पश्चिमे वाप्यन्ते बाणद्वयमध्ये ॐ भू० वरुणाय नम: वरुणं०

वायु :--- ॐ आनोनियु० एहयेहि वायो मखरक्षणार्थं मृगाधिरूढ: सुरसिद्ध संघै: । प्राणाधिपो हव्यभुज: सहाय गृहाय गृहाण पूजां भगवन्नमस्ते । वायव्यां खंडेन्दौ ॐ भू० वायवे नम: वायुं०

अष्टवसु :--- ॐ सुगावो देवा: सदनाऽअकर्म्म यऽआजग्मेद सवनञ्जुषाणा: । भरमाणा व्वहमाना हवी ष्यस्मे धत्त व्वसवो व्वसूनि स्वाहा ॥ एतैत चाष्टौ वसव: सुदिव्या महानिधीनामतिरक्षितार: । तेजस्विनो यज्ञमिमं प्रपातुं गृहणीत पूजां प्रणमाम्यहं व: ॥ वायुसोमयोर्मध्ये भद्रे ॐ भू० अष्टवसुभ्यो नम: अष्टवसून्‌ आ० स्था० भो अष्टवसव: इहागच्छत इह तिष्ठत ।

एकादशरुद्र :--- ॐ नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां० एतैत यज्ञस्य सुसिद्धिकामा:, त्रिशूल खट्‌वांगधरा: सुरेशा: । लोकेश्वरा विश्वविधायकाश्च रुद्रा: कुरुध्वं हि शिवं नमो व: ॥ सोमेशानयो: मध्ये भद्रे ॐ भू० एकादशरुद्रेभ्यो नम: एकादशरुद्रान्‌ आ० स्था० भो एकादशरुद्रा: इहागच्छत इह तिष्ठत

द्वादश आदित्य :--- ॐ अग्निर्देवता० एतैत पद्मासन पद्यहस्ता सुरक्तसिन्दूर समानवर्णा: । रक्तांबरा वै हरिदश्वयुक्त आदित्यदेवा: प्रणमामि युष्मान्‌ ॥

ईशान इन्द्रमध्ये भद्रे :--- ॐ भू० द्वादशादित्येभ्यो नम: द्वादशादित्यान्‌ आ० स्था० भ द्वादशादित्या: इहागच्छत इह तिष्ठत

अश्विनौ :--- ॐ तान्पूर्वया० एतन्तु वैद्यौ सुरसिद्धकानां सूर्याश्वसंज्ञा वडवासुतौ यौ । देवेन्द्रविद्याधर देवमान्यौ यज्ञस्य रक्षां कुरुतं नमो वाम्‌ ॥ इन्द्राग्नीमह्द्ये भद्रे ॐ भू० अश्चिभ्यां नम: अश्विनौ आ० स्था० भो अश्विनौ इहागच्छतम्‌ इह तिष्ठतम्‌ ॥

सपैतृकविश्वेदेव :--- ॐ ओमासश्चर्षणी धृतो व्विश्वे देवासऽआगत । दाश्वा सो दाशुष: सुतम्‌ ॥ एतैतदेवादिककार्यपूज्या अभिष्टुता: सिद्धसुसाध्यदेवै: । सपैतृका यज्ञमिमं तु विश्वे देवा: सुरक्षध्वमथो नमो व: ॥ अग्नियम मध्ये भद्रे ॐ भू० सपैतृक विश्वेभ्यो देवेभ्यो नम:०

सप्तयक्ष :--- ॐ नतहक्षा सि० एतैत यज्ञे मम सप्तयक्षा लोकेश्वरा यक्षगणादिनाथा: । सिद्धादिक्षि: सेवितपादपद्मा रक्षां कुरुध्वं मम व: प्रणाम: ॥ यप्रनिऋतिमध्ये भद्रे ॐ भू० सप्तयक्षेभ्यो नम:०

भूतनाग :--- ॐ यो भूताना०  ॐ नमोऽस्तु सर्पेभ्यो० एतैत सर्पा: शिवकंठभूषा लोकोपकाराय भुवं वहन्त: । भूतै: समेता मणिभूषितांगा गृहणीत पूजां परमां नमो व: । निऋतिवरुनमध्ये भद्रे - ॐ भू० भूतनागेभ्यो नम: भूतनागान्‌  आवाहयामि स्थापयामि ।

गंधर्वाप्सर :--- ॐ ऋताषाड ऋतधामाग्निर्गंधर्वतस्यौषधयोप्सरसो मुदो नाम । सनऽइदं  ब्रम्हाक्षत्रं पातु तस्मै स्वाहा वाट ताभ्य: स्वाहा । एतैत सर्वाप्सरस: समेता गंधर्वसंघै: सुरदेवसेव्या: । दिव्यस्वरूपा: सुरपूर्णकामानमामि यज्ञं सफलं कुरुध्वम्‌ ॥ वरुणवायुमध्ये भद्रे ॐ भू० गंधर्वाप्सरोभ्यो नम: गंधर्वाप्सरस: आ० स्था० । भो गंधर्वाप्सरस: इहागच्छत इह तिष्ठत ।

स्कन्द :--- ॐ यदक्रन्द:० एहयेहि देवेश्वर शंभुसूनो ! शिखीन्द्रगामिन सुरसिद्धसंघै: । संमाननीय: सुरराजदेवै:, गृहाण पूजां भगवन्‌ नमस्ते । उत्तरे ब्रम्हासोममध्ये वाप्यां ॐ भू० स्कान्दाय नम: स्कन्दं आ० स्था० ।

नंदीश्वर :--- ॐ आशु: शिशानो० एहयेहि देवेश शिवस्य सर्व - गणाधिराज प्रथमादिसेव्य । गौरीशयानेश्वर यज्ञसिद्धयै गृहाण पूजांप्रणमामि हि त्वाम्‌ ॥ स्कन्द उत्तरत: ॐ भू० नन्दीश्वराय नम:० ।

शूलमहाकाल :--- ॐ उग्रँलोहितेन० आयातमायातमुमाप्रियस्य प्रियौ मुनीन्द्रादिक - सिद्धसेव्यौ । गृहणीतमेतां मम शूलकालौ पूजां नमो वां कुरुतं शिवं न: ॥ नंदी उत्तरत :--- ॐ भू० शूलमहाकालाभ्यां नम: शूलमहाकालौ आ० स्था० भो शूलमहाकालौ इहागच्छतं इह तिष्ठतम्‌ ॥

दक्षादि सप्तगण :--- ॐ अम्बेऽअम्बिके० एहयेहि दुर्गे दुरितौघनाशिनी प्रचंडदैत्यौघ विनाशाकारिणी । त्रैलोक्यरक्षार्थ सुरूपधारिणी नमोऽस्तुते शंकर यज्ञकर्मणि ॥ पूर्वे ब्रम्होन्द्रमध्ये वाप्यां ॐ भू० दुर्गायै नम: भो दुर्गे इहागच्छ इहतिष्ठ

विष्णु - ॐ इदं विष्णु- :--- एहयेहि नीलाम्बुजमेचक त्वं श्रीवत्सवक्ष:  कमलाधिनाथ । सर्वामरै: पूजितपादपद्म गृहाण पूजां भगवन्नमस्ते ॥ दुर्गा उत्तरत: ॐ भू० विष्णवे नम: विष्णुं आ० स्था० भो विष्णो०

स्वधासहितपितर :--- ॐ पितृभ्य:० सुखाय पितृन्‌ कुलवृद्धिकर्तृन्‌ रक्तोत्पलाभान्‌ इह रक्तनेत्रान्‌ । सुरक्त माल्यांबर भूषितान्‌ च नमामि पीठे कुलवृद्धिहेतो: ॥ ब्रम्हाग्निमध्ये वल्यां ॐ भू० स्वधासहित पितृभ्यो नम: स्वधासहित पितृन्‌ आ० भो स्वधासहितपितर: इहागच्छत इह तिष्ठत ॥

मृत्युरोग :--- ॐ परं मृत्योऽअनु परेहि पन्थाँवस्ते ऽ अन्य इतरो देवयानात्‌ । चक्षुष्मते शृण्वते ते ब्रवीमि मान: प्रजा रीरिषो मोत व्वीरानं ॥ आवाहयेऽहं किल मृत्युरोगौ भयप्रदौ लोकविनाशकारिणौ । यज्ञस्य शान्त्यर्थमति प्रगल्भौ धर्मानुगौ शं कुरुतं नमो वाम्‌ ॥ दक्षिणे ब्रम्हायम मध्ये वाप्यां ॐ भू० मृत्युरोगाभ्यां नम: मृत्युरागौ आ० स्था० भो मृत्युरोगौ इहागच्छतं इह तिष्ठतम्‌ ॥

गणेश :--- ॐ गणानान्त्वा० एहयेहि विघ्नादिपते सुरेन्द्र ब्रम्हादिदेवै: अभिवंद्यपाद । गजास्य विद्यालय विश्वमूर्ते गृहाण पूजां भगवन्नमस्ते ॥ ब्रम्हानिऋति मध्ये वल्ल्यां ॐ भू० गणपतये नम: गणपतिं आ० स्था

आप :---  ॐ शन्नो देवी० एतैत यादोगणवारिधीनां सुसेव्यमाना स्वगणैश्च सार्धम्‌ । जलाधिदेव्यो मम यज्ञसिद्धयै गुहणीत पूजां प्रणमामि युष्मान्‌ ॥ पश्चिमे ब्रम्हावरुणमध्ये वाप्यां ॐ भू० अदभ्यो नम: अप: आ० स्था० भोअप: इहागच्छत इह तिष्ठत ।

मरुत - ॐ पृषदश्वामरुत :--- एतैत यज्ञे मरुत: सुसेव्या मृगाधिरूधा: सह सिद्धसंघै: । प्राणस्वरूपा: सुखदा: कुरुध्वं शं नो गृहीत्वाऽर्चनमत्र नित्यम्‌ ॥ ब्रम्हावायुमध्ये वल्ल्याम्‌ ॐ भू० मरुदभ्यो नम: मरुत: आ० स्था

पृथिवी :--- ॐ स्योना पृथिवी० एहयेहि लोकस्थितिहेतुभूते हयादौ वराहेण समुद्धता या । कल्याणकर्त्री पृथिवी त्वमस्मिन्‌ यज्ञे शिवं न: कुरु ते नमोऽस्तु ॥ ब्रम्हाण: पादमूले कर्णिकायां ॐ भू० पृथिव्यै नम: पृथिवीं आ० स्था०

गंगादिनदी - ॐ पंचनद्य० :--- एतैत गंगायमुनादयश्च नद्य: पवित्रा दुरितौघहन्त्र्य: । झषाधिरूढा उदकुंभहस्ता गृहणीत पूजां मम यज्ञसिदृध्यै ॥ पृथिवी उत्तरत: ॐ भू० गंगादि नदीभ्यो नम: गंगादिनदी: आ० स्था

सप्तसागर :--- ॐ इमम्मे व्वरुण० एतैत यादोगणकै: समेता पर्जन्ययुक्ता: पुनितोदकौघा: । शुचिं समुद्रा: कुरुतात्र यज्ञं पूजां गृहीत्वाऽस्तु नमो नमो व: ॥ गंगादि उत्तरे ॐ भू० सप्तसागरेभ्यो नम: सप्तसागरान्‌ आ० स्था० ।

मेरु :--- ॐ दिवो वा विष्णऽउत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात्‌ । उभा हि हस्ता व्वसुना पृणस्वा प्रयच्छ दक्षिणादोत सुव्याद्विष्णवे त्वा ॥ एहयेहि पृथ्वीधरराज मेरो सुवर्णवर्णांकित दिव्यदेह । नगाधिपैस्त्वं कुरु यज्ञसिद्धिं ममास्तु ते भूधर सुप्रणाम: ॥ ब्रम्हाण: मस्तकोपरि कर्णिकायां० ॐ भू० मेरवे नम: मेरुं आ० स्था । भो मेरो इहागच्छ इह तिष्ठा ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP