संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| मंडप वास्तुमंडलदेवतानां होम: प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम मंडप वास्तुमंडलदेवतानां होम: सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी मंडप वास्तुमंडलदेवतानां होम: Translation - भाषांतर ॐ शिखिये नम: स्वाहा० पर्जन्याय० जयंताय० इंद्राय० सूर्याय० भृगाय० अन्तरिक्शाय० वायवे० पूष्णे० वितथाय० गृहक्षताय० गंधर्वाय० भृंगराजाय० मृगाय० पितृभ्यो० दौवारिकाय० सुग्रीवाय० पुष्प खताय० वरुनाय० असुराय० शेषाय० पापाय० रोगाय० नागाय० मुख्याय० सोमाय० उरगाय० अंदितये० दितये० अद्भयो० आपवत्साय० अर्यम्ने ० सावित्राय० सवित्रे० विवस्वते० विंबुधाधिपाय० जन्ताय० मित्राय०रा जयक्ष्मणे० रुद्राय० पृथ्वीधराय० ब्रम्हाणे० चरक्यै० विदार्यै० पूतनायै० प पराक्षस्यै० स्कंदाय० अर्यम्णे० जृंभकाय० पिलिपिच्छाय० इंद्राय० अग्रये यमाय० निऋतये० वरुणाय० वायवे० कुबेराय० ईशानाय० ब्रम्हाणे० आतन्ताय० गजाननादि चतु: षष्टियोगिनीनां होम :--- आस्तुपुरुषाय०ॐ महाकाल्यै नम: स्वाहा० महालक्ष्म्यै० महासरस्वत्यई० गजाननायै० सिंहमुख्यै गृध्रस्यायै० काकतुण्डिकायै० उष्ट्रग्रीवायै० हयग्रीवायै० वाराहयै० शर्भाननायै उलूकिकायै० शिवारावायै० मयूर्यै० विकटानायै० अष्टवक्रायै० कोटराक्ष्यै कुव्जायै० विकटलोचनायै० बृहत्तुण्डायै० सुराप्रियायै० कपालहस्त रक्ताक्ष्यै० शुक्यै० श्येन्यै० कपोतिकायै० पासहस्तायै० दण्डहस्तायै० प्रचण्डायै० चण्डविक्रमायै० शिशुघ्न्यै० पापहन्त्र्यै० काल्यै० रुधिरपायिन्यै० वसाधयायै० गर्भभक्षायै० शवहस्तायै० आन्त्रमालिन्यै० स्थूलकेश्यै० बृहत्कुरत्यै० सर्पास्यायै प्रेतवाहनायै० दन्दशुककरायै० क्रौंच्ये० मृगशिर्षायै० वृषाननाये० व्यातस्यायै ध्मनि:श्वासायै० व्योमैकचरणोर्ध्वद्दशे० तापिन्यै० शोषणीद्दष्टयै० कोटर्यै० स्थूलनासिकायै० विद्युत्प्रभायै० बलाकास्यायै० मार्जार्यै० कटपूतनायै० अट्टाट्टहासायै कामाक्ष्यै मृगाक्ष्यै० मृगलोचनायै०अथैकपंचाशत्क्षेत्रपालदेवतानां होम:- ॐ क्षेत्रपालाय नम: स्वाहा - अजराय० व्यापकाय० इन्द्रचोराय० इन्द्रमूर्तये० उक्षाय० कूष्माण्डाय० वरुनाय० बटुकाय विमुक्ताय० लिप्रकायाय० लीलाकाय० एकदंष्ट्राय० ऐरावताय० ओषधिघ्नाथ बन्धनाथ दिव्यकाय० कम्बलाय० भीषणाय़० गवाय० घण्टाय० व्यालाय अणवे० चन्द्रवारुणाय० पटाटोपाय० जटालाय० क्रतवे० घण्टेश्वराय० विटंकाय धनदाय० नागकर्णाय० महाबलाय० फेत्काराय० चीकराय० सिंहाय० मृगाय यक्षाय० मेघवाहनाय० तीक्ष्णोष्ठाय० अनलाय० शुक्लतुण्डाय० सुधालापाय बर्बरकाय० पवनाय० पावनाय० N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP