संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
मंडप वास्तुमंडलदेवतानां होम:

मंडप वास्तुमंडलदेवतानां होम:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ शिखिये नम: स्वाहा०  पर्जन्याय० जयंताय० इंद्राय० सूर्याय० भृगाय० अन्तरिक्शाय० वायवे० पूष्णे० वितथाय० गृहक्षताय० गंधर्वाय० भृंगराजाय० मृगाय० पितृभ्यो० दौवारिकाय० सुग्रीवाय० पुष्प खताय० वरुनाय० असुराय० शेषाय० पापाय० रोगाय० नागाय० मुख्याय० सोमाय० उरगाय० अंदितये० दितये० अद्भयो० आपवत्साय० अर्यम्ने ० सावित्राय० सवित्रे० विवस्वते० विंबुधाधिपाय० जन्ताय० मित्राय०रा जयक्ष्मणे० रुद्राय० पृथ्वीधराय० ब्रम्हाणे० चरक्यै० विदार्यै० पूतनायै० प पराक्षस्यै० स्कंदाय० अर्यम्णे० जृंभकाय० पिलिपिच्छाय० इंद्राय० अग्रये यमाय० निऋतये० वरुणाय० वायवे० कुबेराय० ईशानाय० ब्रम्हाणे० आतन्ताय० गजाननादि चतु: षष्टियोगिनीनां होम :--- आस्तुपुरुषाय०
ॐ महाकाल्यै नम: स्वाहा० महालक्ष्म्यै० महासरस्वत्यई० गजाननायै० सिंहमुख्यै गृध्रस्यायै० काकतुण्डिकायै० उष्ट्रग्रीवायै० हयग्रीवायै० वाराहयै० शर्भाननायै उलूकिकायै० शिवारावायै० मयूर्यै० विकटानायै० अष्टवक्रायै० कोटराक्ष्यै कुव्जायै० विकटलोचनायै० बृहत्तुण्डायै० सुराप्रियायै० कपालहस्त रक्ताक्ष्यै० शुक्यै० श्येन्यै० कपोतिकायै० पासहस्तायै० दण्डहस्तायै० प्रचण्डायै० चण्डविक्रमायै० शिशुघ्न्यै० पापहन्त्र्यै० काल्यै० रुधिरपायिन्यै० वसाधयायै० गर्भभक्षायै० शवहस्तायै० आन्त्रमालिन्यै० स्थूलकेश्यै० बृहत्कुरत्यै० सर्पास्यायै प्रेतवाहनायै० दन्दशुककरायै० क्रौंच्ये० मृगशिर्षायै० वृषाननाये० व्यातस्यायै ध्मनि:श्वासायै० व्योमैकचरणोर्ध्वद्दशे० तापिन्यै० शोषणीद्दष्टयै० कोटर्यै० स्थूलनासिकायै० विद्युत्प्रभायै० बलाकास्यायै० मार्जार्यै० कटपूतनायै० अट्टाट्टहासायै कामाक्ष्यै मृगाक्ष्यै० मृगलोचनायै०
अथैकपंचाशत्क्षेत्रपालदेवतानां होम:- ॐ क्षेत्रपालाय नम: स्वाहा - अजराय० व्यापकाय० इन्द्रचोराय० इन्द्रमूर्तये० उक्षाय० कूष्माण्डाय० वरुनाय० बटुकाय विमुक्ताय० लिप्रकायाय० लीलाकाय० एकदंष्ट्राय० ऐरावताय० ओषधिघ्नाथ बन्धनाथ दिव्यकाय० कम्बलाय० भीषणाय़० गवाय० घण्टाय० व्यालाय अणवे० चन्द्रवारुणाय० पटाटोपाय० जटालाय० क्रतवे० घण्टेश्वराय० विटंकाय धनदाय० नागकर्णाय० महाबलाय० फेत्काराय० चीकराय० सिंहाय० मृगाय यक्षाय० मेघवाहनाय० तीक्ष्णोष्ठाय० अनलाय० शुक्लतुण्डाय० सुधालापाय बर्बरकाय० पवनाय० पावनाय०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP