संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
रक्तपरिधौ

रक्तपरिधौ

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


रक्तपरिधौ - मंडलबाहये उत्तरत:

गौतम :--- ॐ मधु व्वाता ऋतायते० एहयेहि सर्वैर्मुनिभि: समेत: तप: प्रभावै: कृत कार्यसिद्धि । सतीपते गौतम पापहारिन्‌ कुरुष्व भद्रं मुनिवर्य ते नम: ॥ उत्तरे ॐ भू० गौतमाय नम:०

भरद्वाज :--- ॐ मूर्द्धानं दिवो० एहयेहि सप्तर्षिगणे स्वतेज: प्रभावसंप्राप्तगते मुनीन्द्र । ऋषे भरद्वाज गृहाण पूजां नमोऽस्तु ते यज्ञमिमं सुरक्श ॥ ईशाने ॐ भू० भरद्वाजाय० भो भरद्वाज इहागच्छ इहतिष्ठ

विश्वामित्र :--- ॐ तत्सवितु० एहयेहि सन्नूतनसृष्टिकारिन्‌ ब्रम्हात्वसिद्ध प्रबलैस्तपोभि: । यज्ञस्य सिद्धिं कुरु कौशिक त्वं ब्रम्हार्षिवर्य प्रणमाम्यहं त्वाम्‌ ॥ पूर्वे ॐ भू० विश्वामित्राय० भो विश्वामित्र०

कश्यप - ॐ त्र्यायुषं जमदग्ने० :--- एहयेहि सप्तर्षिगणप्रभाव समाधिनिष्ठै कमनस्तपस्विन्‌ । नमोऽस्तु तुभ्यं जमदग्निसिद्ध पूजां गृहीत्वा कुरु शं मुने न: ॥ दक्षिणे ॐ भू० जमदग्नये०

वसिष्ठ :--- ॐ त्र्यंबकं यजामहे० एहयेहि सर्वामरसिद्धसाध्य - मुनीन्द्र संसेवित शान्तमूर्ते । ब्रम्हार्षिवर्यस्तु हि ते प्रणामो यज्ञं सुसिद्धं कुरु मे वसिष्ठ ॥ नैऋत्यां - ॐ भू० वसिष्ठाय० भो वशिष्ठ इहागच्छ इहतिष्ठ

अत्रि :--- ॐ देवोगातु० एहयेहि दत्तात्रयदिव्यमूर्ते: पितस्तपस्विन्‌ शशिसंभवात्रे । महामुने यज्ञमिमं स्वशक्त्या पाहि त्वमस्मान्‌ हि नमोऽस्तु तुभ्याम्‌ ॥ पश्चिमे ॐ भू० अत्रये नम:० भो अत्रे इहागच्छ इहतिष्ठ

अरुंधती :--- ॐ पावका न: सरस्वती० एहयेहि साध्वीवरदिव्यमूर्ते सतीप्रभावांकित सर्वलोके ॥ अरुंधति त्वं कुरु यज्ञसिद्धिं विधेहि शं नो सति ते नमोऽस्तु ॥ वायव्यां ॐ भू० अरुंधत्यै नम:०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP