संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रधानदेवतास्थापनम्‌

प्रधानदेवतास्थापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


प्रधानदेवता स्थापन क्रम में मतान्तर है । प्राय: ग्रहस्थापन अन्तिम माना जाता है । प्रतिष्ठा में अनेक देवता स्थापन, समय अभाव, कर्मवैविध्य आदि होने से प्रधानदेवता स्थापन अन्यदेवता स्थापन के साथ ही करें । प्रधानदेवता, परिवारदेवता एवं अनेक मंदिर तथा अनेक प्रतिमा हो तो तदनुसार मंदिर अनुसार प्रतिमा की पूर्ण सूचि एवं पूर्व - अपर क्रम स्पष्ट लिखें ताकि १. संकल्प, २. होम, ३. स्नपन विधि, ४. न्यास, ५. मूर्ति - मूर्तिपति, ६. प्रतिदिन पूजन, ७. मूर्ति स्थापन आदि क्रिया में भ्रांति न हो । देवताओं के नामकी द्वितीया एवं चतुर्थी विभक्ति जान लें अथवा सरल नाम रखें - हनुमान - श्रीरामदूत, नंदी - वृषभ. देवताओं के मंत्र - पृष्ठ

द्वारपाल द्वारा होमसमय जपनीय यूक्त सूचि

पूर्वद्वार :--- ऋग्वेदी - श्रीसूक्त, पवमानसूक्त, सोमसूक्त, शाकुंतसूक्त, शांतिसूक्त, इन्द्रसूक्त, राक्षोघ्नसूक्त

दक्षिणद्वार :--- कृष्णयजुर्वेदी - रुद्रसूक्त, पुरुषसूक्त, श्लोकाध्याय, शुक्रियम, शुक्लयजुर्वेदी - अध्याय १६,३०,३१,३६ मंडलब्राह्मणम्‌,

पश्चिमद्वार :--- सामवेदी - वामदेव्यं, बृहत्‌, ज्येष्ठ, रथंतर, पुरुषसूक्त, रुद्रसूक्त, आज्यदोह, शांत्यध्याय, भारुंडसाम,

उत्तरद्वार :--- अथर्ववेदी - अथर्वांगिरस्‌, नीलसूक्त, रुद्रसूक्त, अपराजित, देवीसूक्त, मधुसूक्त, रोधस, शान्तिसूक्त,

संख्या :--- ॐ इमा मे अग्न इष्टका धेनव: सन्त्वेका च दश च दश च शतं च शतं च सहस्नं च सहस्नं चायुतं चायुतं च नियुतं य नियुतं च प्रयुतं चार्बुदं चन्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्धस्चैता मे अग्न इष्टका धेनव: सन्त्वमुत्रामुष्मिँल्लोके ॥ ॐ एकस्मै स्वाहा द्वाभ्या स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्टयै स्वाहा स्वर्गाय स्वाहा ॥

वर्धिनीपूजन :--- मंडप प्रवेश के लिए पवित्र जल पूरित कलश । पहले भूमिस्पर्श से लेकर पूर्णपात्र स्थापन तक क्रिया करें । पश्चात्‌ उसमें वरुअण आवाहन - ॐ तत्त्वायामि० एवं पूजनकरें अनंतर वर्धिनी प्रार्थना - ॐ वर्धिनि त्वं महापूता महातिर्थोदकान्दिता । वर्धिनि त्वं जगन्माता भव त्वं कुलवर्धिनी ॥ तव तोयेन कलशान्‌ पूरयामि श्रिये मुदा ॥ ॐ भू० वर्धिन्यै नम:० आ०स्था० ॐ बृहस्पते सवितर्‌०

मंत्रारंभ: - संकेत: - नाममंत्र:        

ॐ ब्रह्मणे ब्राह्मणं० - ३०।५ - ॐ भू० ब्रह्मणे नम:०
ॐ रुद्रा: सक्ष्सृज्य० - ११।५४ - ॐ भू० रुद्राय नम:०
ॐ प्रतद्विष्णुस्तवते० - ५।२० - ॐ भू० विष्णवे नम:०
ॐ मातेव पुत्रं० - १२।६१ - ॐ भू० मातृभ्यो नम:०
ॐ अद्‌भ्य: स्वाहा० - २२।२५ - ॐ भू० सागरेभ्यो नम:०
ॐ महीनां पयोऽसि० - ४।३ - ॐ भू० महयै नम:०
ॐ पंचनद्य: सरस्वती० - ३४।११ - ॐ भू० नदीभ्यो० नदी:०
ॐ ये तीर्थीने प्रचरन्ति० - १६।६१ - ॐ भू० तीर्थेभ्यो० तीर्थानि०
ॐ गायत्रेण त्वा छन्दसा० - १।२७ - ॐ भू० गायत्रयै नम:०
ॐ ऋक्सामयो: शिल्पे० - ४।९ - ॐ भू० ऋग्वेदाय नम:०
ॐ ऋचं वाचं प्रपद्ये० - ३६।१ - ॐ भू० यजुर्वेदाय नम:०
ॐ सुपर्णोऽसि गरुत्मान्‌० - १२।४ - ॐ भू० सामवेदाय नम:०
ॐ पुरीष्योऽसि विश्वभरा०     - ११।३२ - ॐ भू० अथर्ववेदाय नम:०
ॐ अयमिह प्रथमो धायि० - ३३।६ - ॐ भू० अग्नये नम:०
ॐ वसवस्त्वाच्छृन्दन्तु० - ११।६५ - ॐ भू० द्वादशादित्येभ्यो नम:०
ॐ स सृष्टां वसुभि:० - ११।५५ - ॐ भू० एकादशरुद्रेभ्यो नम:०
ॐ विश्वऽअद्य मरुता विश्व - ३३।५२ - ॐ भू० मरुद्‌भ्यो० मरुत:०
ॐ वातो वा मनो वा० - ९।७ - ॐ भू० गंधर्वेभ्यो०
ॐ सप्तऽऋषय: प्रतिहिता:० - ३४।५५ - ॐ भू० ऋषिभ्यो० ऋषीन्‌०
ॐ वरुण: क्षत्रमिन्द्रियं० - २०।७१ - ॐ भू० वरुणाय नम:०
ॐ प्रवायुमच्छा बृहती० - ३३।५५ - ॐ भू० वायवे नम:०
ॐ अग्नेऽअच्छा वदेह० - ९।२८ - ॐ भू० धनदाय. नम:०
ॐ यमाय यमसूमथर्वभ्यो० - ३०।१५ - ॐ भू० यमाय नम:०
ॐ अग्नि: पृथुर्धर्म्मणस्पति० - १०।२९ - ॐ भू० धर्माय नम:०
ॐ शिवो भव प्रजाभ्यो० - ११।४५ - ॐ भू० शिवाय नम:०
ॐ प्रैतु ब्रह्मणस्पति:प्र० - ३३।८९ - ॐ भू० यज्ञाय नम:०
ॐ विश्वे देवा: शृणुतेम० - ३३।५३ - ॐ भू० विश्वेभ्यो देवेभ्यो०
ॐ यदक्रन्द: प्रथमं० - २९।१२ - ॐ भू० स्कन्दाय०
ॐ असवे स्वाहा वसवे० - २२।३० - ॐ भू० गणेशाय नम:०
ॐ नतद्रक्षा सि न० - ३४।५१ - ॐ भू० यक्षाय नम:०
ॐ पावकान: सरस्वती० - २०।८४ - ॐ भू० अरुन्धत्यै नम:०

ॐ मनोजूति० ॐ भू० वर्धिनीकलशाधिष्ठित देवता सुप्रतिष्ठिता: वरदा: भवत ।
ॐ भू० वर्धिनीकलशाधिष्ठित देवताभ्यो नम:० पंचोपचारै: पूजनम्‌ ।
संकल्प: - अनेन पूजनेन वर्धिनीकलशाधिष्ठितदेवता: प्रीयंताम्‌ ।
ॐ अग्ने गृहपते सुगृहपतिस्त्वयाग्नेऽहं गृहपतिना भूयास सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूया: ।
अत्जी अस्थूरि णौ गार्हपत्यानि सन्तु शत हिमा: सूर्यस्यावृतमन्वावर्ते ॥
ॐ बृहस्पते सवितर्बोधयैन स शितं चित्सन्तरा स शिशाधि । वर्धयैनं महते सौभगाय विश्व एनमनुमदन्तु देवा: ॥
ॐ गृहा मा बिभीत मा वेपध्वमूर्जं बिभ्रत एमसि । ऊर्ज बिभ्रद्व: सुमना: सुमेधा गृहानैमि मनसा मोदमान: ॥
ॐ उपहूता इह गाव उपहूता अजावय: । अथो अन्नस्य कीलाल उपहूतो गृहेषु न:। क्षेमाय व: शान्त्यै प्रपद्ये शिव शग्म शंय़ो: शंय़ो: ॥
ॐ भूर्भुव: स्व: सुप्रजा: प्रजाभि: स्या सुवीरो वीरै: सुपोष: पोषै: । नर्य प्रजां मे पाहि श स्य पशून्मे पाहयथर्य पितुं मे पाहि ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP