संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
विशेषश्लोकौ

विशेषश्लोकौ

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


विशेषश्लोकौ - ईशो मूर्ध्निसमाश्रित: श्रवणयो: पर्जन्यनामादिती. आपस्तस्य गले तदंसयुगले प्रोक्तो जयश्वादिती । उक्तौ अर्यमभूधरौ स्तनयुगे स्यात्‌ आपवत्सो हृदि, पंचेन्द्रादिसुराश्च दक्षिणभुजे वामे च नागादय: ॥ सावित्र: सविता च दक्षिणकरे वामे द्वयं रुद्रतो, मृत्यु: मैत्रगणास्तथोरुविषये स्यात्‌ नाभिपृष्ठे विधि: । मेढ्रे शक्रजयौ च जानुयुगले तौ वहनिरोगौ स्मृतौ पूष्णो नन्दिगणाश्च सप्तविबुधांगुल्यो: पदे पैतृके ॥
पायसबलिदानम्‌ - ॐ भू० वास्तुपुरुषाय नम: पायसबलिं समर्पयामि । इस प्रकार नाममंत्र से शिख्याअदि देवता को पायसबलि अर्पण करें । प्रार्थना - नमो व: वास्तुपीठस्थ देवताभ्यो नमो नम: । पुष्पांजलिं प्रयच्छामि कर्मण: फलसिद्धये ॥ यज्ञभागं प्रतीक्षस्व पूजां चैव बलिं मम । नमो नमस्ते देवेश मम सस्तिकरो भव ॥ श्रीफलार्घ :-- अयोने भगवन्‌ भर्ग ललाटस्वेदसंभव । गृहाणार्घ्य मया दत्तं वास्तोस्वामिन्‌ नमोस्तुते ॥ संकल्प:-- अनया पूजया वास्तुपुरुषसहितशिख्यादि वास्तुमंडल देवता: प्रीयंताम्‌ ।

कुशकंडिकां समाप्य होमं कुर्यात्‌ ॥ इहरतिरिति षडाज्याहुतीनाम्‌ उदपात्रे त्याग: तेनोदकेन मंदिरं प्रोक्षयेत्‌ ॥ ॐ इहरतिरिह रमध्वमिह धृतिरिह स्वधृति: स्वाहा इदमग्नये नमम ॥ ॐ उपसृजं धरुणं मात्रे धरुणो मातरन्धयान्‌ । रायस्पोषमस्मासु दीधरत्स्वाहा ॥ इदमग्नये० ॥ ॐ वास्तोष्पते प्रतिजानी० स्वाहा इदं वास्तोष्पतये० ॥ ॐ वास्तोष्पते प्रतरणोनऽएधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान प्रतितन्नो जुषस्व शन्नो भव द्विपदे शं चतुष्पदे स्वाहा इदं वास्तोष्पतये० । ॐ वास्तोष्पते शग्मयास सदा ते सक्षीमहिरणवया गातुमत्या । पाहि क्षेमऽउतयोगे वरन्नो  यूयं पाअत स्वस्तिभि: सदा न: स्वाहा इदं वास्तोष्पतये० । ॐ अमीवहा वास्तोष्पते विश्वा रूपाण्याविशम्‌ । सखासुशॆव एधि न: स्वाहा इदं वास्तोष्पतये० ॥
मनसि - ॐ प्रजापतये स्वाहा इदं० ॐ इन्दाय० ॐ अग्नये० ॐ सोमाय० अग्निपूजनम्‌ - ॐ भू० बलवर्धन  नामाग्नये नम:० पंचोपचारै: पूजनम्‌ ।

ततश्चरुमभिघार्य स्थालीपाकेन षडाहुतय: । उदपात्रे त्याग: । अग्निमिन्द्रं बृहस्पतिं विश्वांश्च देवानुपव्हये । सस्रस्वतीं च वाजीं च वास्तु मे दत्तवाजिन: स्वाहा (उदपात्रे संस्रवप्रक्षेप:) इदम्‌ अग्नये इन्द्राय बृहस्पतये विश्वेभ्योदेवेभ्य: सरस्वत्यै वाज्यै च नमम ॥ ॐ सर्पदेव जनान्सर्वान्‌ हिमवन्तं सुदर्शनम ॥ वसुंश्च रुद्रानादित्यानीशानं जगदै: सह ॥ एतान्सर्वान्द्रपद्येऽहं वास्तुमे दत्तवाजिन: स्वाहा । इदं सर्पदेवजनेभ्य: सर्वेभ्यो हिमवते सुदर्शनाय वसुभ्यो रुद्रेभ्यो आदित्येभ्य ईशानाय जगदेभ्यश्च न व्युष्टां देवीं महापथाम्‌ । एतान्सर्वान्प्रपद्येऽहं वास्तुमे दत्तवाजिन: स्वाहा । इदं पूर्वाहणायापरहणाय मध्यंदिनाय प्रदोषाय अर्धरात्राय व्युष्टायै देव्यै महापथायै च न ममा ॥ ॐ कर्तारं च विकर्तारं विश्वकर्माणमोषधींश्च वनस्पतीन्‌ । एतान्सर्वान्‌० इदं कर्त्रे विकर्त्रे विश्वकर्मानमोषधींश्च वनस्यतीन्‌ । एतान्सर्वान्‌० इदं कर्त्रे विकर्ते विश्वकर्मण औषधीभ्यो वनस्पतिभ्यश्च न मम ॥ ॐ धातारं च विधातारं निधीनां च पतिं सह एतान्सर्वान्‌० इदं धात्रे विधात्रे निधीनां पतये च न मम ॥ ॐ स्योनं शिवमिदं वास्तु दत्तं ब्रम्हाप्रजापति: सर्वाश्चदेवता: स्वाहा इदं ब्रम्हाणे प्रजापतये सर्वाभ्यो देवताभ्यश्च न मम । ततो द्रव्यत्यागं ग्रहहोमंच कुर्यात पंचबिल्वफलानां होम: वास्तुमंत्रेण । तत: वास्तुमंत्रेण मधुघृतदधिभि: अभ्यक्ताभि: औदुम्बरादियथालाभ समिद्‌भिश्चरुकृष्णतिलाज्य द्रव्येण १०८ आहुतय: । वास्तुमंत्र : ॐ वास्तोष्पते प्रति० ॐ नमो वात्याय च रेष्म्याय च नमो वास्तव्याय च वास्तुपाय च नम: सोमाय च रुद्रायच नमस्ताम्राय चारुणाय च ॥ ध्रुवमंत्र और अघोरमंत्र से २८-२८ आहुति दें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP