संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
ब्राह्मणवरणम्‌

ब्राह्मणवरणम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ब्राह्मणवरणम्‌ :--- यजमानगात्रोच्चार:. गोत्रोत्पन्न:. प्रवरान्वित:. शाखाध्यायी. यजमानोऽहं अस्मिन्कर्मणि. गोत्रोत्पन्नं. प्रवरान्वितं. शाखाध्यायिनं. शर्माणं आचार्यत्वेन । ब्रह्मत्वेन । उपाचार्यत्वेन वृणे । वृतोऽस्मि । पूजनम्‌ ।

ॐ व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम्‌ । दक्षिणा श्रद्धा माप्नोति श्रद्धया सत्यमाप्यते ॥ ॐ अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयन्तन्मे राध्यताम्‌ । इदमहमनृतात्‌ सत्यमुपैमि ॥
ॐ व्रतं कृणुताग्निर्ब्रह्मग्निर्यज्ञो वनस्पति र्यज्ञिय: । दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहस सुतीर्था नो‍ऽअसद्वशे । ये देवा मनोजाता मनोयुजो दक्ष क्रतवस्ते नोऽवन्तु ते न: पान्तु तेभ्य: स्वाहा ॥

कंकणबंधनम् - ॐ यदा बध्नन्‌ दाक्षायणा हिरण्य शतानीकाय सुमनस्यमाना: । तन्मऽआबघ्नामि शत शारदायायुष्माञ्जरदष्टिर्यथासम्‌ ॥

ब्रह्मवरणम्‌ - ॐ बृहस्पते सवितर्बोधयैन स शितञ्चित्सन्तरा स शिशाधि । वर्धयैनं महते सौभगाय विश्वऽएनमनु मदन्तु देवा: ॥ ॐ यं देवतावर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तऋषीणां सुकृतां यत्र लोकस्तत्रेमं यजमानं च धेहि ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP