संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
सर्वतोभद्रमण्डलदेवतानां होम:

सर्वतोभद्रमण्डलदेवतानां होम:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ सर्वतोभद्रमण्डलदेवतानां होम: ॥ ॐ ब्रम्हाणे नम: स्वाहा । सोमाय० ईशानाय० इन्द्राय० अग्नये० यमाय० निऋतये० वरुणाय० वायवे अष्टवसुभ्यो० एकादशरुद्रेभ्यो० द्वादशादित्येभ्यो० अश्विभ्यां० सपैतृकविश्वेभ्यो देवेभ्यो० सप्तयक्षेभ्यो० भूतनागेभ्यो० गन्धर्वाप्सरोभ्यो० स्कंदाय० नंदीश्वराय० शूलमहाकलाभ्यां० दक्षादिसप्तगणेभ्यो० दुर्गायै० विष्णवे० स्वधासहितपितृभ्यो० मृत्युरोगाभ्यां० गणपतये० अद्‌भ्यो० मरुद्‌भ्यो० पृथिव्यै० गंगादिनदीभ्यो० सप्तसागरेभ्यो० मेरवे० गदायै० त्रिशूलाय० वजाय० शक्तये० दंडाय० खडगाय० पाशाय० अंकुशाय० गौतमाय० भरद्वाजाय० विश्वामित्राय० कश्यपाय० जमदग्नये० वसिष्ठाय- चामुण्डायै० वैष्णव्यै० माहेश्वर्यै० वैनायवयै० ॥
अथ द्वादशलिङ्गतोभद्रमण्डलदेवणनां होम: ॥(४३ रेखात्मक:) शिवाय नम: स्वाहा । तत्पुंरुषाय० । पशुपतये० । उग्राय० । अघोराय० । रुद्राय० । भवाय० । सद्योजाताय० । सर्वजाताय० । महालिङ्गाय० । वामदेवाय० भीमाय० असितांगभैरवाय० रुरुभैरवाय० चंडभैरवाय० क्रोधभैरवाय० उन्मत्तभैरवाय कपालीभैरवाय० । भीषणभैरवाय० । संहारभैरवाय० ।  भवाय० । शर्वाय० । ईशानाय० । पशुपतये० । रुद्राय० ॥२५॥ उग्राय० भीमाय० । महते० । शूलिने०  चन्द्रमौलिने० । चन्द्रमसे० वृषभध्वजाय० त्रिलोचनाय० । शक्तिधराय० । महेश्वराय० । शूलधारिणे० । अनंताय० । तक्षकाय० । कुलिशाय० । कर्कोटकाय० । शङ्खपालाय० । कंबलाय० । अश्वतराय० । पृथिव्यै० । भूम्यै० । हैहयाय० । माल्यवते० । पारिजाताय० । दिक्पत्ये० । महादेवाय० ॥५०॥ विष्णवे० । माल्यवते० । महारुद्राय० । कालाग्निरुद्राय० । द्वादशादित्येभ्यो० । महेश्वराय० । रामाय० । सार्वभौमाय० । नैषधाय० । विंध्याचलाय० । हेमकूटाय० । गंधमादनाय० । कुलाचलाय० । हिमाचलाय० । पृथिव्यै० । अनंताय० । कमलासनाय० । अश्विनीकुमारभ्यां० । विश्वेभ्योदेवेभ्यो० । पितृभ्यो० ॥५॥ गागैभ्यो० । इन्द्राय० । अग्नये० । यमाय० । निऋतये० । वरुणाय० । वायवे० । कुबेराय० । ईशानाय० । वज्राय० । शक्तये० । दण्डाय० । खडगाय० । पाशाय० । अंकुशाय० । गदायै० । त्रिशूलाय० । कश्यपाय० । अत्रये० । भरद्वाजाय० । विश्वामित्राय० । गौतमाय० । जमदग्नये० । वसिष्ठाय० । भृगवे० ॥१००॥
पीठदेवताहोम: ॥ मूलप्रकृत्यै० । आधारशक्तये० । कूर्माय० । अनंताय० । वराहाय० । पृथिव्यै० । विचित्रदिव्यमंडपाय० । कल्पवृक्षेभ्यो० । सुवर्णवेदिकायै० । रत्नसिंहासनाय० । धर्माय० । ज्ञानाय० । वैराग्याय० । ऐश्वर्याय० । अधर्माय० । अज्ञानाय० । अवैराग्याय० । अनैश्वर्या० । तल्पाकारायानंताय० । पद्माय० । आनंदकंदाय० । संविन्नालाय० । प्रकृतिमयपत्रेभ्यो० । विकारमयकेसरेभ्यो० । पञ्चाशद्वर्णाढयकर्णिकायै० ॥२५॥ अँसत्वाय० । उँ रजसे० । मँतमसे० । अँद्वादशाकलात्मने अर्क मंडलाय० । उँषोडश कलात्मने सोममंडलाय० । मँदशाकलात्मनेअग्नि मंडलाय० । अँब्रम्हाणे० । उँविष्णवे० । मँमहेश्वराय० । अँआत्मने० । उँअन्तरात्मने० । मँपर्मात्मने० । आँज्ञानात्मने० । वामायै। ज्येष्ठायै० । रौद्यै० । काल्यै० । कलविकरण्यै० । बलविकरण्यै० । बलप्रमथिन्यै० । सर्वभूतदमन्यै० । मनोन्मन्यै० । नमो भगवते सकलगुणात्मशक्तियुक्तायानंताय योगपीठात्मने० ॥४८॥
पीठस्थदेवताहोम :-- उमादेव्यै० । शङ्करप्रियायै० । पार्वत्यै० । गौर्यै० । कालिंद्यै० । कोटर्यैं० । विश्वधारिण्यै० । हाँ नम:स्वाहा । हीँ नम; स्वाहा । गङ्गदेव्यै० । गङ्गादेव्यै भक्तयै० । (इत्येकादशरुपिणे० । त्र्यम्बकाय० । कपर्दिने० । भैरवाय० । शूलपाणये० । ईशानाय० । महेशाय० । (इत्येकादशरुद्रहोम:)

अथ स्कान्दोक्तांबरणदेवताहोम:- ॐ नमो भगवते रुद्राय नम: स्वाहा । सद्योजाताय० । वामदेवाय० । अघोराय० । तत्पुरुषाय० । ईशानाय० । प्रथमावरणदेवताहोम: - नंदिने० महाकालाय० गणेशाय० वृषभाय० । भृङ्गिरिटये० । स्कंदाय० । उमायै० । चण्डेश्वराय० । ॥३६॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP