संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अथ वैकल्पिकपदार्थावधारणादिकम्‌

अथ वैकल्पिकपदार्थावधारणादिकम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


जलं गृहीत्वा - देशकालौ संकीर्त्य. कर्मणि वैकल्पिक पदार्थावधारणं देवताभिध्यानं च करिष्ये ॥ पूर्वेण ब्रम्हाणो गमनमपरेण वा ।  अग्नेरूत्तरत: पश्चिमतो वा पात्रासादनम्‌ । त्रीणि पवित्राणि द्वे चरुस्थाल्यौ । पालाश्योऽन्या वा यथालाभोपपन्ना यज्ञियवृक्षोद्भवा: समिध: । प्राञ्चावाघारौ विदिशौ वा । समिद्धतमे आज्यभागौ आग्नेयमुत्तरपूर्वार्द्धे सौम्यं दक्षिणपूर्वार्द्धे वा । पूर्वपात्रं दक्षिणावरो वा । एतान्वैकल्पिकपदार्थानस्मिन्कर्मण्यहं करिष्ये । तत: समिदद्वयं गृहीत्वा देवताभिध्यानं कुर्यात्‌ । प्रजापतिम्‌ इन्द्रम्‌ अग्निं सोमम्‌ एकैकयाऽऽज्याहुत्या । आदित्यं सोमं भौमं बुधं गुरुं शुक्रं शनैश्चरं राहुं केतुम्‌ इति नवग्रहान्‌ यथाप्राप्तार्कादिसमिच्चरुतिलाज्यद्रव्यै: प्रत्येकं प्रतिद्रव्येणाष्टाष्टसङखाकाभिराहुतिभि: । तथा च ईश्वरम्‌ उमां स्कन्दं विष्णुं ब्रम्हाणम्‌ इन्द्रं यमं कालं चित्रगुप्तम् एता अधिदेवता: । तथा च अग्निम्‌ अप: पथ्वीं विष्णुम्‌ इन्द्राणीं प्रजापतिं सर्पान्‌ ब्रम्हाणम्‌ एता: प्रत्यधिदेवताश्च तैरेव द्रव्यै: प्रत्येकं प्रतिद्रव्येण चतुश्चतु:संख्याकाभिराहुतिभि: । तथाचविनायकादिपञ्चलोकपालान्‌ वास्तोष्पतिं क्षेत्राधिपतिं तथा च इन्द्रम्‌ अग्निं यमं निऋतिं वरुणं वायुं सोमम्‌ ईशानं ब्रम्हाणम् अनन्तं तैरेव द्रव्यै: प्रत्येकं प्रतिद्रव्येण द्वाभ्यां द्वाभ्यामाहुतिभ्याम्‌ । प्रधानदेवताहुतय: तथा च क्रमेण प्रधानदेवताङ्गत्वेन वास्तुमण्डलादिस्थापितदेवता: सर्वतोभद्रमण्डलदेवता: प्रतिदैवतम्‌ एकैकयाऽऽज्याहुत्या) शेषेण स्विष्टकृतं तथा च यज्ञस्य प्रारम्भत आसमाप्ति तत्तत्कर्मणि ज्ञानतो‍ऽज्ञानतो भ्रान्त्या वा यथाविहितकर्माकरणजनितप्रत्यवायपरिहारार्थम्‌ अग्निं वायुं सूर्यम्‌ अग्नीवरुणौ अग्रीवरुणौ अग्निं वरुणं सवितारं विष्णुं विश्वान्‌ देवान्‌ मरुत: स्वर्कान्‌ वरुनम्‌ आदित्यम्‌ अदितिम्‌ प्रजापतिम्‌ एता:सर्वप्रायश्चित्तदेवताश्च एकैकयाऽऽज्याहुत्या अस्मिन्‌ कर्मण्यहं यक्ष्ये ॥ इति समिदद्वयम्‌ अग्नावादध्यात्‌ ॥
॥ इति वैकल्पिकपदार्थावधारणं देवताभिध्यानं च ॥
सूर्य: शौर्यमथेन्दुरुच्चपदवीं सन्मंगलम्‌ मंगल:
सद्‌बुद्धिं च बुधो गुरुश्च गुरुतां शुक्र: सुखं शं शनि: ।
राहु: बाहुबलं करोतु विपुलं केतु:कुलस्योन्नतिं
नित्यं प्रीतिकरा भवन्तु सततं सर्वे प्रसन्न ग्रहा: ॥
आदित्यादिनवग्रहा: शुभकरा मेषादयो राशयो
नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्नणा: ॥
मासाब्दा ऋतवस्तथैव दिवसा: सन्ध्यास्तथा रात्रय:
सर्वे स्थावरजङ्गमा: प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌ ॥


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP